Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathā vyūḍheṣvanīkeṣu kauraveyairmahārathaiḥ |
upāyādarjunastūrṇaṃ rathaghoṣeṇa nādayan || 1 ||
[Analyze grammar]

dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam |
dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam || 2 ||
[Analyze grammar]

tatastatsarvamālokya droṇo vacanamabravīt |
mahārathamanuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam || 3 ||
[Analyze grammar]

etaddhvajāgraṃ pārthasya dūrataḥ saṃprakāśate |
eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ || 4 ||
[Analyze grammar]

eṣa tiṣṭhanrathaśreṣṭho rathe rathavarapraṇut |
utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvamaśanisvanam || 5 ||
[Analyze grammar]

imau hi bāṇau sahitau pādayorme vyavasthitau |
aparau cāpyatikrāntau karṇau saṃspṛśya me śarau || 6 ||
[Analyze grammar]

niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam |
abhivādayate pārthaḥ śrotre ca paripṛcchati || 7 ||
[Analyze grammar]

arjuna uvāca |
iṣupāte ca senāyā hayānsaṃyaccha sārathe |
yāvatsamīkṣe sainye'sminkvāsau kurukulādhamaḥ || 8 ||
[Analyze grammar]

sarvānanyānanādṛtya dṛṣṭvā tamatimāninam |
tasya mūrdhni patiṣyāmi tata ete parājitāḥ || 9 ||
[Analyze grammar]

eṣa vyavasthito droṇo drauṇiśca tadanantaram |
bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ || 10 ||
[Analyze grammar]

rājānaṃ nātra paśyāmi gāḥ samādāya gacchati |
dakṣiṇaṃ mārgamāsthāya śaṅke jīvaparāyaṇaḥ || 11 ||
[Analyze grammar]

utsṛjyaitadrathānīkaṃ gaccha yatra suyodhanaḥ |
tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam |
taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ sa vairāṭirhayānsaṃyamya yatnataḥ |
niyamya ca tato raśmīnyatra te kurupuṃgavāḥ |
acodayattato vāhānyato duryodhanastataḥ || 13 ||
[Analyze grammar]

utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane |
abhiprāyaṃ viditvāsya droṇo vacanamabravīt || 14 ||
[Analyze grammar]

naiṣo'ntareṇa rājānaṃ bībhatsuḥ sthātumicchati |
tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ || 15 ||
[Analyze grammar]

na hyenamabhisaṃkruddhameko yudhyeta saṃyuge |
anyo devātsahasrākṣātkṛṣṇādvā devakīsutāt || 16 ||
[Analyze grammar]

kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā |
duryodhanaḥ pārthajale purā nauriva majjati || 17 ||
[Analyze grammar]

tathaiva gatvā bībhatsurnāma viśrāvya cātmanaḥ |
śalabhairiva tāṃ senāṃ śaraiḥ śīghramavākirat || 18 ||
[Analyze grammar]

kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ |
nāpaśyannāvṛtāṃ bhūmimantarikṣaṃ ca patribhiḥ || 19 ||
[Analyze grammar]

teṣāṃ nātmanino yuddhe nāpayāne'bhavanmatiḥ |
śīghratvameva pārthasya pūjayanti sma cetasā || 20 ||
[Analyze grammar]

tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam |
visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat || 21 ||
[Analyze grammar]

tasya śaṅkhasya śabdena rathanemisvanena ca |
amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām || 22 ||
[Analyze grammar]

ūrdhvaṃ pucchānvidhunvānā rebhamāṇāḥ samantataḥ |
gāvaḥ pratinyavartanta diśamāsthāya dakṣiṇām || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: