Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam |
āyudhaṃ sarvamādāya tataḥ prāyāddhanaṃjayaḥ || 1 ||
[Analyze grammar]

dhvajaṃ siṃhaṃ rathāttasmādapanīya mahārathaḥ |
praṇidhāya śamīmūle prāyāduttarasārathiḥ || 2 ||
[Analyze grammar]

daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā |
kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam || 3 ||
[Analyze grammar]

manasā cintayāmāsa prasādaṃ pāvakasya ca |
sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat || 4 ||
[Analyze grammar]

sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ |
rathamāsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ || 5 ||
[Analyze grammar]

baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ |
tataḥ prāyādudīcīṃ sa kapipravaraketanaḥ || 6 ||
[Analyze grammar]

svanavantaṃ mahāśaṅkhaṃ balavānarimardanaḥ |
prādhamadbalamāsthāya dviṣatāṃ lomaharṣaṇam || 7 ||
[Analyze grammar]

tataste javanā dhuryā jānubhyāmagamanmahīm |
uttaraścāpi saṃtrasto rathopastha upāviśat || 8 ||
[Analyze grammar]

saṃsthāpya cāśvānkaunteyaḥ samudyamya ca raśmibhiḥ |
uttaraṃ ca pariṣvajya samāśvāsayadarjunaḥ || 9 ||
[Analyze grammar]

mā bhaistvaṃ rājaputrāgrya kṣatriyo'si paraṃtapa |
kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi || 10 ||
[Analyze grammar]

śrutāste śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ |
kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām || 11 ||
[Analyze grammar]

sa tvaṃ kathamihānena śaṅkhaśabdena bhīṣitaḥ |
viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā || 12 ||
[Analyze grammar]

uttara uvāca |
śrutā me śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ |
kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām || 13 ||
[Analyze grammar]

naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ |
dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam |
dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit || 14 ||
[Analyze grammar]

asya śaṅkhasya śabdena dhanuṣo nisvanena ca |
rathasya ca ninādena mano muhyati me bhṛśam || 15 ||
[Analyze grammar]

vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me |
dhvajena pihitāḥ sarvā diśo na pratibhānti me |
gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau || 16 ||
[Analyze grammar]

arjuna uvāca |
ekānte rathamāsthāya padbhyāṃ tvamavapīḍaya |
dṛḍhaṃ ca raśmīnsaṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya śaṅkhasya śabdena rathanemisvanena ca |
gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata || 18 ||
[Analyze grammar]

droṇa uvāca |
yathā rathasya nirghoṣo yathā śaṅkha udīryate |
kampate ca yathā bhūmirnaiṣo'nyaḥ savyasācinaḥ || 19 ||
[Analyze grammar]

śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ |
agnayaśca na bhāsante samiddhāstanna śobhanam || 20 ||
[Analyze grammar]

pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ |
dhvajeṣu ca nilīyante vāyasāstanna śobhanam |
śakunāścāpasavyā no vedayanti mahadbhayam || 21 ||
[Analyze grammar]

gomāyureṣa senāyā ruvanmadhye'nudhāvati |
anāhataśca niṣkrānto mahadvedayate bhayam |
bhavatāṃ romakūpāṇi prahṛṣṭānyupalakṣaye || 22 ||
[Analyze grammar]

parābhūtā ca vaḥ senā na kaścidyoddhumicchati |
vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ |
gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: