Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

uttara uvāca |
āsthāya vipulaṃ vīra rathaṃ sārathinā mayā |
katamaṃ yāsyase'nīkamukto yāsyāmyahaṃ tvayā || 1 ||
[Analyze grammar]

arjuna uvāca |
prīto'smi puruṣavyāghra na bhayaṃ vidyate tava |
sarvānnudāmi te śatrūnraṇe raṇaviśārada || 2 ||
[Analyze grammar]

svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha |
yudhyamānaṃ vimarde'sminkurvāṇaṃ bhairavaṃ mahat || 3 ||
[Analyze grammar]

etānsarvānupāsaṅgānkṣipraṃ badhnīhi me rathe |
etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam |
ahaṃ vai kurubhiryotsyāmyavajeṣyāmi te paśūn || 4 ||
[Analyze grammar]

saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam |
tridaṇḍatūṇasaṃbādhamanekadhvajasaṃkulam || 5 ||
[Analyze grammar]

jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi |
nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati || 6 ||
[Analyze grammar]

adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā |
ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam || 7 ||
[Analyze grammar]

uttara uvāca |
bibhemi nāhameteṣāṃ jānāmi tvāṃ sthiraṃ yudhi |
keśavenāpi saṃgrāme sākṣādindreṇa vā samam || 8 ||
[Analyze grammar]

idaṃ tu cintayanneva parimuhyāmi kevalam |
niścayaṃ cāpi durmedhā na gacchāmi kathaṃcana || 9 ||
[Analyze grammar]

evaṃ vīrāṅgarūpasya lakṣaṇairucitasya ca |
kena karmavipākena klībatvamidamāgatam || 10 ||
[Analyze grammar]

manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam |
gandharvarājapratimaṃ devaṃ vāpi śatakratum || 11 ||
[Analyze grammar]

arjuna uvāca |
bhrāturniyogājjyeṣṭhasya saṃvatsaramidaṃ vratam |
carāmi brahmacaryaṃ vai satyametadbravīmi te || 12 ||
[Analyze grammar]

nāsmi klībo mahābāho paravāndharmasaṃyutaḥ |
samāptavratamuttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja || 13 ||
[Analyze grammar]

uttara uvāca |
paramo'nugraho me'dya yatpratarko na me vṛthā |
na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ || 14 ||
[Analyze grammar]

sahāyavānasmi raṇe yudhyeyamamarairapi |
sādhvasaṃ tatpranaṣṭaṃ me kiṃ karomi bravīhi me || 15 ||
[Analyze grammar]

ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ |
śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha || 16 ||
[Analyze grammar]

dāruko vāsudevasya yathā śakrasya mātaliḥ |
tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava || 17 ||
[Analyze grammar]

yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam |
dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ || 18 ||
[Analyze grammar]

yo'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ |
taṃ manye meghapuṣpasya javena sadṛśaṃ hayam || 19 ||
[Analyze grammar]

yo'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ |
vāmaṃ sainyasya manye taṃ javena balavattaram || 20 ||
[Analyze grammar]

yo'yaṃ vahati te pārṣṇiṃ dakṣiṇāmañcitodyataḥ |
balāhakādapi mataḥ sa jave vīryavattaraḥ || 21 ||
[Analyze grammar]

tvāmevāyaṃ ratho voḍhuṃ saṃgrāme'rhati dhanvinam |
tvaṃ cemaṃ rathamāsthāya yoddhumarho mato mama || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato nirmucya bāhubhyāṃ valayāni sa vīryavān |
citre dundubhisaṃnāde pratyamuñcattale śubhe || 23 ||
[Analyze grammar]

kṛṣṇānbhaṅgīmataḥ keśāñśvetenodgrathya vāsasā |
adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipaddhanuḥ || 24 ||
[Analyze grammar]

tasya vikṣipyamāṇasya dhanuṣo'bhūnmahāsvanaḥ |
yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ || 25 ||
[Analyze grammar]

sanirghātābhavadbhūmirdikṣu vāyurvavau bhṛśam |
bhrāntadvijaṃ khaṃ tadāsītprakampitamahādrumam || 26 ||
[Analyze grammar]

taṃ śabdaṃ kuravo'jānanvisphoṭamaśaneriva |
yadarjuno dhanuḥśreṣṭhaṃ bāhubhyāmākṣipadrathe || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: