Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tāṃ śamīmupasaṃgamya pārtho vairāṭimabravīt |
sukumāraṃ samājñātaṃ saṃgrāme nātikovidam || 1 ||
[Analyze grammar]

samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara |
nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam || 2 ||
[Analyze grammar]

bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum |
mama vā bāhuvikṣepaṃ śatrūniha vijeṣyataḥ || 3 ||
[Analyze grammar]

tasmādbhūmiṃjayāroha śamīmetāṃ palāśinīm |
asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta || 4 ||
[Analyze grammar]

yudhiṣṭhirasya bhīmasya bībhatsoryamayostathā |
dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca || 5 ||
[Analyze grammar]

atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam |
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam || 6 ||
[Analyze grammar]

vyāyāmasahamatyarthaṃ tṛṇarājasamaṃ mahat |
sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam || 7 ||
[Analyze grammar]

suvarṇavikṛtaṃ divyaṃ ślakṣṇamāyatamavraṇam |
alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam |
tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca || 8 ||
[Analyze grammar]

uttara uvāca |
asminvṛkṣe kilodbaddhaṃ śarīramiti naḥ śrutam |
tadahaṃ rājaputraḥ sanspṛśeyaṃ pāṇinā katham || 9 ||
[Analyze grammar]

naivaṃvidhaṃ mayā yuktamālabdhuṃ kṣatrayoninā |
mahatā rājaputreṇa mantrayajñavidā satā || 10 ||
[Analyze grammar]

spṛṣṭavantaṃ śarīraṃ māṃ śavavāhamivāśucim |
kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe || 11 ||
[Analyze grammar]

bṛhannaḍovāca |
vyavahāryaśca rājendra śuciścaiva bhaviṣyasi |
dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate || 12 ||
[Analyze grammar]

dāyādaṃ matsyarājasya kule jātaṃ manasvinam |
kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ sa pārthena rathātpraskandya kuṇḍalī |
āruroha śamīvṛkṣaṃ vairāṭiravaśastadā || 14 ||
[Analyze grammar]

tamanvaśāsacchatrughno rathe tiṣṭhandhanaṃjayaḥ |
pariveṣṭanameteṣāṃ kṣipraṃ caiva vyapānuda || 15 ||
[Analyze grammar]

tathā saṃnahanānyeṣāṃ parimucya samantataḥ |
apaśyadgāṇḍivaṃ tatra caturbhiraparaiḥ saha || 16 ||
[Analyze grammar]

teṣāṃ vimucyamānānāṃ dhanuṣāmarkavarcasām |
viniśceruḥ prabhā divyā grahāṇāmudayeṣviva || 17 ||
[Analyze grammar]

sa teṣāṃ rūpamālokya bhogināmiva jṛmbhatām |
hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata || 18 ||
[Analyze grammar]

saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca |
vairāṭirarjunaṃ rājannidaṃ vacanamabravīt || 19 ||
[Analyze grammar]

uttara uvāca |
bindavo jātarūpasya śataṃ yasminnipātitāḥ |
sahasrakoṭi sauvarṇāḥ kasyaitaddhanuruttamam || 20 ||
[Analyze grammar]

vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ |
supārśvaṃ sugrahaṃ caiva kasyaitaddhanuruttamam || 21 ||
[Analyze grammar]

tapanīyasya śuddhasya ṣaṣṭiryasyendragopakāḥ |
pṛṣṭhe vibhaktāḥ śobhante kasyaitaddhanuruttamam || 22 ||
[Analyze grammar]

sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ |
tejasā prajvalanto hi kasyaitaddhanuruttamam || 23 ||
[Analyze grammar]

śālabhā yatra sauvarṇāstapanīyavicitritāḥ |
suvarṇamaṇicitraṃ ca kasyaitaddhanuruttamam || 24 ||
[Analyze grammar]

ime ca kasya nārācāḥ sahasrā lomavāhinaḥ |
samantātkaladhautāgrā upāsaṅge hiraṇmaye || 25 ||
[Analyze grammar]

vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ |
hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ || 26 ||
[Analyze grammar]

kasyāyamasitāvāpaḥ pañcaśārdūlalakṣaṇaḥ |
varāhakarṇavyāmiśraḥ śarāndhārayate daśa || 27 ||
[Analyze grammar]

kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ |
śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ || 28 ||
[Analyze grammar]

kasyeme śukapatrābhaiḥ pūrvairardhaiḥ suvāsasaḥ |
uttarairāyasaiḥ pītairhemapuṅkhaiḥ śilāśitaiḥ || 29 ||
[Analyze grammar]

kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ |
vaiyāghrakośe nihito hemacitratsarurmahān || 30 ||
[Analyze grammar]

suphalaścitrakośaśca kiṅkiṇīsāyako mahān |
kasya hematsarurdivyaḥ khaḍgaḥ paramanirvraṇaḥ || 31 ||
[Analyze grammar]

kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ |
hematsaruranādhṛṣyo naiṣadhyo bhārasādhanaḥ || 32 ||
[Analyze grammar]

kasya pāñcanakhe kośe sāyako hemavigrahaḥ |
pramāṇarūpasaṃpannaḥ pīta ākāśasaṃnibhaḥ || 33 ||
[Analyze grammar]

kasya hemamaye kośe sutapte pāvakaprabhe |
nistriṃśo'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ || 34 ||
[Analyze grammar]

nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe |
vismayo me paro jāto dṛṣṭvā sarvamidaṃ mahat || 35 ||
[Analyze grammar]

bṛhannaḍovāca |
yanmāṃ pūrvamihāpṛcchaḥ śatrusenānibarhaṇam |
gāṇḍīvametatpārthasya lokeṣu viditaṃ dhanuḥ || 36 ||
[Analyze grammar]

sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam |
etattadarjunasyāsīdgāṇḍīvaṃ paramāyudham || 37 ||
[Analyze grammar]

yattacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam |
yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe || 38 ||
[Analyze grammar]

devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ |
etadvarṣasahasraṃ tu brahmā pūrvamadhārayat || 39 ||
[Analyze grammar]

tato'nantaramevātha prajāpatiradhārayat |
trīṇi pañcaśataṃ caiva śakro'śīti ca pañca ca || 40 ||
[Analyze grammar]

somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam |
pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ || 41 ||
[Analyze grammar]

mahāvīryaṃ mahaddivyametattaddhanuruttamam |
pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ || 42 ||
[Analyze grammar]

supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ |
yena pārtho'jayatkṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ || 43 ||
[Analyze grammar]

indragopakacitraṃ ca yadetaccāruvigraham |
rājño yudhiṣṭhirasyaitadvairāṭe dhanuruttamam || 44 ||
[Analyze grammar]

sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ |
tejasā prajvalanto vai nakulasyaitadāyudham || 45 ||
[Analyze grammar]

śalabhā yatra sauvarṇāstapanīyavicitritāḥ |
etanmādrīsutasyāpi sahadevasya kārmukam || 46 ||
[Analyze grammar]

ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ |
ete'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ || 47 ||
[Analyze grammar]

ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ |
bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn || 48 ||
[Analyze grammar]

ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ |
ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ || 49 ||
[Analyze grammar]

hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ |
nakulasya kalāpo'yaṃ pañcaśārdūlalakṣaṇaḥ || 50 ||
[Analyze grammar]

yenāsau vyajayatkṛtsnāṃ pratīcīṃ diśamāhave |
kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ || 51 ||
[Analyze grammar]

ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ |
ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ || 52 ||
[Analyze grammar]

ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ |
hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ || 53 ||
[Analyze grammar]

yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ |
arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ || 54 ||
[Analyze grammar]

vaiyāghrakośastu mahānbhīmasenasya sāyakaḥ |
gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ || 55 ||
[Analyze grammar]

suphalaścitrakośaśca hematsaruranuttamaḥ |
nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ || 56 ||
[Analyze grammar]

yastu pāñcanakhe kośe nihitaścitrasevane |
nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ || 57 ||
[Analyze grammar]

yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ |
sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: