Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam |
śamīmabhimukhaṃ yāntaṃ rathamāropya cottaram || 1 ||
[Analyze grammar]

bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ |
vitrastamanasaḥ sarve dhanaṃjayakṛtādbhayāt || 2 ||
[Analyze grammar]

tānavekṣya hatotsāhānutpātānapi cādbhutān |
guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo'bhyabhāṣata || 3 ||
[Analyze grammar]

calāśca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ |
bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ || 4 ||
[Analyze grammar]

rūkṣavarṇāśca jaladā dṛśyante'dbhutadarśanāḥ |
niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca || 5 ||
[Analyze grammar]

śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ |
hayāścāśrūṇi muñcanti dhvajāḥ kampantyakampitāḥ || 6 ||
[Analyze grammar]

yādṛśānyatra rūpāṇi saṃdṛśyante bahūnyapi |
yattā bhavantastiṣṭhantu syādyuddhaṃ samupasthitam || 7 ||
[Analyze grammar]

rakṣadhvamapi cātmānaṃ vyūhadhvaṃ vāhinīmapi |
vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam || 8 ||
[Analyze grammar]

eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ |
āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ || 9 ||
[Analyze grammar]

sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ |
nāyuddhena nivarteta sarvairapi marudgaṇaiḥ || 10 ||
[Analyze grammar]

kleśitaśca vane śūro vāsavena ca śikṣitaḥ |
amarṣavaśamāpanno yotsyate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

nehāsya pratiyoddhāramahaṃ paśyāmi kauravāḥ |
mahādevo'pi pārthena śrūyate yudhi toṣitaḥ || 12 ||
[Analyze grammar]

karṇa uvāca |
sadā bhavānphalgunasya guṇairasmānvikatthase |
na cārjunaḥ kalā pūrṇā mama duryodhanasya vā || 13 ||
[Analyze grammar]

duryodhana uvāca |
yadyeṣa pārtho rādheya kṛtaṃ kāryaṃ bhavenmama |
jñātāḥ punaścariṣyanti dvādaśānyānhi vatsarān || 14 ||
[Analyze grammar]

athaiṣa kaścidevānyaḥ klībaveṣeṇa mānavaḥ |
śarairenaṃ suniśitaiḥ pātayiṣyāmi bhūtale || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasminbruvati tadvākyaṃ dhārtarāṣṭre paraṃtape |
bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tadapūjayan || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: