Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ |
prayāhītyabravītsūtaṃ yatra te kuravo gatāḥ || 1 ||
[Analyze grammar]

samavetānkurūnyāvajjigīṣūnavajitya vai |
gāścaiṣāṃ kṣipramādāya punarāyāmi svaṃ puram || 2 ||
[Analyze grammar]

tatastāṃścodayāmāsa sadaśvānpāṇḍunandanaḥ |
te hayā narasiṃhena coditā vātaraṃhasaḥ |
ālikhanta ivākāśamūhuḥ kāñcanamālinaḥ || 3 ||
[Analyze grammar]

nātidūramatho yātvā matsyaputradhanaṃjayau |
avekṣetāmamitraghnau kurūṇāṃ balināṃ balam |
śmaśānamabhito gatvā āsasāda kurūnatha || 4 ||
[Analyze grammar]

tadanīkaṃ mahatteṣāṃ vibabhau sāgarasvanam |
sarpamāṇamivākāśe vanaṃ bahulapādapam || 5 ||
[Analyze grammar]

dadṛśe pārthivo reṇurjanitastena sarpatā |
dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅnarasattama || 6 ||
[Analyze grammar]

tadanīkaṃ mahaddṛṣṭvā gajāśvarathasaṃkulam |
karṇaduryodhanakṛpairguptaṃ śāṃtanavena ca || 7 ||
[Analyze grammar]

droṇena ca saputreṇa maheṣvāsena dhīmatā |
hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭirabravīt || 8 ||
[Analyze grammar]

notsahe kurubhiryoddhuṃ romaharṣaṃ hi paśya me |
bahupravīramatyugraṃ devairapi durāsadam |
pratiyoddhuṃ na śakṣyāmi kurusainyamanantakam || 9 ||
[Analyze grammar]

nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām |
rathanāgāśvakalilāṃ pattidhvajasamākulām |
dṛṣṭvaiva hi parānājāvātmā pravyathatīva me || 10 ||
[Analyze grammar]

yatra droṇaśca bhīṣmaśca kṛpaḥ karṇo viviṃśatiḥ |
aśvatthāmā vikarṇaśca somadatto'tha bāhlikaḥ || 11 ||
[Analyze grammar]

duryodhanastathā vīro rājā ca rathināṃ varaḥ |
dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ || 12 ||
[Analyze grammar]

dṛṣṭvaiva hi kurūnetānvyūḍhānīkānprahāriṇaḥ |
hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
aviyāto viyātasya maurkhyāddhūrtasya paśyataḥ |
paridevayate mandaḥ sakāśe savyasācinaḥ || 14 ||
[Analyze grammar]

trigartānme pitā yātaḥ śūnye saṃpraṇidhāya mām |
sarvāṃ senāmupādāya na me santīha sainikāḥ || 15 ||
[Analyze grammar]

so'hameko bahūnbālaḥ kṛtāstrānakṛtaśramaḥ |
pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe || 16 ||
[Analyze grammar]

arjuna uvāca |
bhayena dīnarūpo'si dviṣatāṃ harṣavardhanaḥ |
na ca tāvatkṛtaṃ kiṃcitparaiḥ karma raṇājire || 17 ||
[Analyze grammar]

svayameva ca māmāttha vaha māṃ kauravānprati |
so'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ || 18 ||
[Analyze grammar]

madhyamāmiṣagṛdhrāṇāṃ kurūṇāmātatāyinām |
neṣyāmi tvāṃ mahābāho pṛthivyāmapi yudhyatām || 19 ||
[Analyze grammar]

tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca |
katthamāno'bhiniryāya kimarthaṃ na yuyutsase || 20 ||
[Analyze grammar]

na cedvijitya gāstāstvaṃ gṛhānvai pratiyāsyasi |
prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ || 21 ||
[Analyze grammar]

ahamapyatra sairandhryā stutaḥ sārathyakarmaṇi |
na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati || 22 ||
[Analyze grammar]

stotreṇa caiva sairandhryāstava vākyena tena ca |
kathaṃ na yudhyeyamahaṃ kurūnsarvānsthiro bhava || 23 ||
[Analyze grammar]

uttara uvāca |
kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam |
prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā prādravadbhīto rathātpraskandya kuṇḍalī |
tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ || 25 ||
[Analyze grammar]

bṛhannaḍovāca |
naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam |
śreyaste maraṇaṃ yuddhe na bhītasya palāyanam || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tu kaunteyaḥ so'vaplutya rathottamāt |
tamanvadhāvaddhāvantaṃ rājaputraṃ dhanaṃjayaḥ |
dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī || 27 ||
[Analyze grammar]

vidhūya veṇīṃ dhāvantamajānanto'rjunaṃ tadā |
sainikāḥ prāhasankecittathārūpamavekṣya tam || 28 ||
[Analyze grammar]

taṃ śīghramabhidhāvantaṃ saṃprekṣya kuravo'bruvan |
ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ || 29 ||
[Analyze grammar]

kiṃcidasya yathā puṃsaḥ kiṃcidasya yathā striyaḥ |
sārūpyamarjunasyeva klībarūpaṃ bibharti ca || 30 ||
[Analyze grammar]

tadevaitacchirogrīvaṃ tau bāhū parighopamau |
tadvadevāsya vikrāntaṃ nāyamanyo dhanaṃjayāt || 31 ||
[Analyze grammar]

amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ |
ekaḥ ko'smānupāyāyādanyo loke dhanaṃjayāt || 32 ||
[Analyze grammar]

ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure |
sa eṣa kila niryāto bālabhāvānna pauruṣāt || 33 ||
[Analyze grammar]

satreṇa nūnaṃ channaṃ hi carantaṃ pārthamarjunam |
uttaraḥ sārathiṃ kṛtvā niryāto nagarādbahiḥ || 34 ||
[Analyze grammar]

sa no manye dhvajāndṛṣṭvā bhīta eṣa palāyati |
taṃ nūnameṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ || 35 ||
[Analyze grammar]

iti sma kuravaḥ sarve vimṛśantaḥ pṛthakpṛthak |
na ca vyavasituṃ kiṃciduttaraṃ śaknuvanti te |
channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata || 36 ||
[Analyze grammar]

uttaraṃ tu pradhāvantamanudrutya dhanaṃjayaḥ |
gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat || 37 ||
[Analyze grammar]

so'rjunena parāmṛṣṭaḥ paryadevayadārtavat |
bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā || 38 ||
[Analyze grammar]

śātakumbhasya śuddhasya śataṃ niṣkāndadāmi te |
maṇīnaṣṭau ca vaiḍūryānhemabaddhānmahāprabhān || 39 ||
[Analyze grammar]

hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ |
mattāṃśca daśa mātaṅgānmuñca māṃ tvaṃ bṛhannaḍe || 40 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamādīni vākyāni vilapantamacetasam |
prahasya puruṣavyāghro rathasyāntikamānayat || 41 ||
[Analyze grammar]

athainamabravītpārtho bhayārtaṃ naṣṭacetasam |
yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana |
ehi me tvaṃ hayānyaccha yudhyamānasya śatrubhiḥ || 42 ||
[Analyze grammar]

prayāhyetadrathānīkaṃ madbāhubalarakṣitaḥ |
apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrairmahārathaiḥ || 43 ||
[Analyze grammar]

mā bhaistvaṃ rājaputrāgrya kṣatriyo'si paraṃtapa |
ahaṃ vai kurubhiryotsyāmyavajeṣyāmi te paśūn || 44 ||
[Analyze grammar]

praviśyaitadrathānīkamapradhṛṣyaṃ durāsadam |
yantā bhūstvaṃ naraśreṣṭha yotsye'haṃ kurubhiḥ saha || 45 ||
[Analyze grammar]

evaṃ bruvāṇo bībhatsurvairāṭimaparājitaḥ |
samāśvāsya muhūrtaṃ tamuttaraṃ bharatarṣabha || 46 ||
[Analyze grammar]

tata enaṃ viceṣṭantamakāmaṃ bhayapīḍitam |
rathamāropayāmāsa pārthaḥ praharatāṃ varaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: