Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā |
prahasannabravīdrājankutrāgamanamityuta || 1 ||
[Analyze grammar]

tamabravīdrājaputrī samupetya nararṣabham |
praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ || 2 ||
[Analyze grammar]

gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe |
tānvijetuṃ mama bhrātā prayāsyati dhanurdharaḥ || 3 ||
[Analyze grammar]

naciraṃ ca hatastasya saṃgrāme rathasārathiḥ |
tena nāsti samaḥ sūto yo'sya sārathyamācaret || 4 ||
[Analyze grammar]

tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe |
ācacakṣe hayajñāne sairandhrī kauśalaṃ tava || 5 ||
[Analyze grammar]

sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe |
purā dūrataraṃ gāvo hriyante kurubhirhi naḥ || 6 ||
[Analyze grammar]

athaitadvacanaṃ me'dya niyuktā na kariṣyasi |
praṇayāducyamānā tvaṃ parityakṣyāmi jīvitam || 7 ||
[Analyze grammar]

evamuktastu suśroṇyā tayā sakhyā paraṃtapaḥ |
jagāma rājaputrasya sakāśamamitaujasaḥ || 8 ||
[Analyze grammar]

taṃ sā vrajantaṃ tvaritaṃ prabhinnamiva kuñjaram |
anvagacchadviśālākṣī śiśurgajavadhūriva || 9 ||
[Analyze grammar]

dūrādeva tu taṃ prekṣya rājaputro'bhyabhāṣata |
tvayā sārathinā pārthaḥ khāṇḍave'gnimatarpayat || 10 ||
[Analyze grammar]

pṛthivīmajayatkṛtsnāṃ kuntīputro dhanaṃjayaḥ |
sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān || 11 ||
[Analyze grammar]

saṃyaccha māmakānaśvāṃstathaiva tvaṃ bṛhannaḍe |
kurubhiryotsyamānasya godhanāni parīpsataḥ || 12 ||
[Analyze grammar]

arjunasya kilāsīstvaṃ sārathirdayitaḥ purā |
tvayājayatsahāyena pṛthivīṃ pāṇḍavarṣabhaḥ || 13 ||
[Analyze grammar]

evamuktā pratyuvāca rājaputraṃ bṛhannaḍā |
kā śaktirmama sārathyaṃ kartuṃ saṃgrāmamūrdhani || 14 ||
[Analyze grammar]

gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham |
tatkariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi || 15 ||
[Analyze grammar]

uttara uvāca |
bṛhannaḍe gāyano vā nartano vā punarbhava |
kṣipraṃ me rathamāsthāya nigṛhṇīṣva hayottamān || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa tatra narmasaṃyuktamakarotpāṇḍavo bahu |
uttarāyāḥ pramukhataḥ sarvaṃ jānannariṃdama || 17 ||
[Analyze grammar]

ūrdhvamutkṣipya kavacaṃ śarīre pratyamuñcata |
kumāryastatra taṃ dṛṣṭvā prāhasanpṛthulocanāḥ || 18 ||
[Analyze grammar]

sa tu dṛṣṭvā vimuhyantaṃ svayamevottarastataḥ |
kavacena mahārheṇa samanahyadbṛhannaḍām || 19 ||
[Analyze grammar]

sa bibhratkavacaṃ cāgryaṃ svayamapyaṃśumatprabham |
dhvajaṃ ca siṃhamucchritya sārathye samakalpayat || 20 ||
[Analyze grammar]

dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirānbahūn |
ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ || 21 ||
[Analyze grammar]

athottarā ca kanyāśca sakhyastāmabruvaṃstadā |
bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ || 22 ||
[Analyze grammar]

pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca |
vijitya saṃgrāmagatānbhīṣmadroṇamukhānkurūn || 23 ||
[Analyze grammar]

atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ |
pratyuvāca hasanpārtho meghadundubhiniḥsvanaḥ || 24 ||
[Analyze grammar]

yadyuttaro'yaṃ saṃgrāme vijeṣyati mahārathān |
athāhariṣye vāsāṃsi divyāni rucirāṇi ca || 25 ||
[Analyze grammar]

evamuktvā tu bībhatsustataḥ prācodayaddhayān |
kurūnabhimukhāñśūro nānādhvajapatākinaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: