Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kīcakasya tu ghātena sānujasya viśāṃ pate |
atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ || 1 ||
[Analyze grammar]

tasminpure janapade saṃjalpo'bhūcca sarvaśaḥ |
śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ || 2 ||
[Analyze grammar]

āsītprahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ |
sa hataḥ khalu pāpātmā gandharvairduṣṭapūruṣaḥ || 3 ||
[Analyze grammar]

ityajalpanmahārāja parānīkaviśātanam |
deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam || 4 ||
[Analyze grammar]

atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ |
mṛgayitvā bahūngrāmānrāṣṭrāṇi nagarāṇi ca || 5 ||
[Analyze grammar]

saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam |
kṛtacintā nyavartanta te ca nāgapuraṃ prati || 6 ||
[Analyze grammar]

tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam |
droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā || 7 ||
[Analyze grammar]

saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ |
duryodhanaṃ sabhāmadhye āsīnamidamabruvan || 8 ||
[Analyze grammar]

kṛto'smābhiḥ paro yatnasteṣāmanveṣaṇe sadā |
pāṇḍavānāṃ manuṣyendra tasminmahati kānane || 9 ||
[Analyze grammar]

nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte |
latāpratānabahule nānāgulmasamāvṛte || 10 ||
[Analyze grammar]

na ca vidmo gatā yena pārthāḥ syurdṛḍhavikramāḥ |
mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā || 11 ||
[Analyze grammar]

girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca |
janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca || 12 ||
[Analyze grammar]

narendra bahuśo'nviṣṭā naiva vidmaśca pāṇḍavān |
atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha || 13 ||
[Analyze grammar]

vartmānyanviṣyamāṇāstu rathānāṃ rathasattama |
kaṃcitkālaṃ manuṣyendra sūtānāmanugā vayam || 14 ||
[Analyze grammar]

mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ |
prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa || 15 ||
[Analyze grammar]

na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā |
sarvathā vipranaṣṭāste namaste bharatarṣabha || 16 ||
[Analyze grammar]

na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām |
pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam |
sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate || 17 ||
[Analyze grammar]

anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe |
imāṃ ca naḥ priyāmīkṣa vācaṃ bhadravatīṃ śubhām || 18 ||
[Analyze grammar]

yena trigartā nikṛtā balena mahatā nṛpa |
sūtena rājño matsyasya kīcakena mahātmanā || 19 ||
[Analyze grammar]

sa hataḥ patitaḥ śete gandharvairniśi bhārata |
adṛśyamānairduṣṭātmā saha bhrātṛbhiracyuta || 20 ||
[Analyze grammar]

priyametadupaśrutya śatrūṇāṃ tu parābhavam |
kṛtakṛtyaśca kauravya vidhatsva yadanantaram || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: