Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathaṃ virāṭanagare mama pūrvapitāmahāḥ |
ajñātavāsamuṣitā duryodhanabhayārditāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā tu sa varāṃllabdhvā dharmāddharmabhṛtāṃ varaḥ |
gatvāśramaṃ brāhmaṇebhya ācakhyau sarvameva tat || 2 ||
[Analyze grammar]

kathayitvā tu tatsarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |
araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat || 3 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ |
saṃnivartyānujānsarvāniti hovāca bhārata || 4 ||
[Analyze grammar]

dvādaśemāni varṣāṇi rāṣṭrādviproṣitā vayam |
trayodaśo'yaṃ saṃprāptaḥ kṛcchraḥ paramadurvasaḥ || 5 ||
[Analyze grammar]

sa sādhu kaunteya ito vāsamarjuna rocaya |
yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ || 6 ||
[Analyze grammar]

arjuna uvāca |
tasyaiva varadānena dharmasya manujādhipa |
ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha || 7 ||
[Analyze grammar]

kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit |
ramaṇīyāni guptāni teṣāṃ kiṃcitsma rocaya || 8 ||
[Analyze grammar]

santi ramyā janapadā bahvannāḥ paritaḥ kurūn |
pāñcālāścedimatsyāśca śūrasenāḥ paṭaccarāḥ |
daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ || 9 ||
[Analyze grammar]

eteṣāṃ katamo rājannivāsastava rocate |
vatsyāmo yatra rājendra saṃvatsaramimaṃ vayam || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evametanmahābāho yathā sa bhagavānprabhuḥ |
abravītsarvabhūteśastattathā na tadanyathā || 11 ||
[Analyze grammar]

avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham |
saṃmantrya sahitaiḥ sarvairdraṣṭavyamakutobhayam || 12 ||
[Analyze grammar]

matsyo virāṭo balavānabhirakṣetsa pāṇḍavān |
dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ || 13 ||
[Analyze grammar]

virāṭanagare tāta saṃvatsaramimaṃ vayam |
kurvantastasya karmāṇi vihariṣyāma bhārata || 14 ||
[Analyze grammar]

yāni yāni ca karmāṇi tasya śakṣyāmahe vayam |
kartuṃ yo yatsa tatkarma bravītu kurunandanāḥ || 15 ||
[Analyze grammar]

arjuna uvāca |
naradeva kathaṃ karma rāṣṭre tasya kariṣyasi |
virāṭanṛpateḥ sādho raṃsyase kena karmaṇā || 16 ||
[Analyze grammar]

mṛdurvadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ |
rājaṃstvamāpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava || 17 ||
[Analyze grammar]

na duḥkhamucitaṃ kiṃcidrājanveda yathā janaḥ |
sa imāmāpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śṛṇudhvaṃ yatkariṣyāmi karma vai kurunandanāḥ |
virāṭamanusaṃprāpya rājānaṃ puruṣarṣabham || 19 ||
[Analyze grammar]

sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ |
kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā || 20 ||
[Analyze grammar]

vaiḍūryānkāñcanāndāntānphalairjyotīrasaiḥ saha |
kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān || 21 ||
[Analyze grammar]

āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā |
iti vakṣyāmi rājānaṃ yadi māmanuyokṣyate || 22 ||
[Analyze grammar]

ityetadvo mayākhyātaṃ vihariṣyāmyahaṃ yathā |
vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: