Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataste yakṣavacanādudatiṣṭhanta pāṇḍavāḥ |
kṣutpipāse ca sarveṣāṃ kṣaṇe tasminvyagacchatām || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sarasyekena pādena tiṣṭhantamaparājitam |
pṛcchāmi ko bhavāndevo na me yakṣo mato bhavān || 2 ||
[Analyze grammar]

vasūnāṃ vā bhavāneko rudrāṇāmatha vā bhavān |
atha vā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ || 3 ||
[Analyze grammar]

mama hi bhrātara ime sahasraśatayodhinaḥ |
na taṃ yogaṃ prapaśyāmi yena syurvinipātitāḥ || 4 ||
[Analyze grammar]

sukhaṃ prativibuddhānāmindriyāṇyupalakṣaye |
sa bhavānsuhṛdasmākamatha vā naḥ pitā bhavān || 5 ||
[Analyze grammar]

yakṣa uvāca |
ahaṃ te janakastāta dharmo mṛduparākrama |
tvāṃ didṛkṣuranuprāpto viddhi māṃ bharatarṣabha || 6 ||
[Analyze grammar]

yaśaḥ satyaṃ damaḥ śaucamārjavaṃ hrīracāpalam |
dānaṃ tapo brahmacaryamityetāstanavo mama || 7 ||
[Analyze grammar]

ahiṃsā samatā śāntistapaḥ śaucamamatsaraḥ |
dvārāṇyetāni me viddhi priyo hyasi sadā mama || 8 ||
[Analyze grammar]

diṣṭyā pañcasu rakto'si diṣṭyā te ṣaṭpadī jitā |
dve pūrve madhyame dve ca dve cānte sāṃparāyike || 9 ||
[Analyze grammar]

dharmo'hamasmi bhadraṃ te jijñāsustvāmihāgataḥ |
ānṛśaṃsyena tuṣṭo'smi varaṃ dāsyāmi te'nagha || 10 ||
[Analyze grammar]

varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha |
ye hi me puruṣā bhaktā na teṣāmasti durgatiḥ || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
araṇīsahitaṃ yasya mṛga ādāya gacchati |
tasyāgnayo na lupyeranprathamo'stu varo mama || 12 ||
[Analyze grammar]

dharma uvāca |
araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā |
mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dadānītyeva bhagavānuttaraṃ pratyapadyata |
anyaṃ varaya bhadraṃ te varaṃ tvamamaropama || 14 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
varṣāṇi dvādaśāraṇye trayodaśamupasthitam |
tatra no nābhijānīyurvasato manujāḥ kvacit || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dadānītyeva bhagavānuttaraṃ pratyapadyata |
bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam || 16 ||
[Analyze grammar]

yadyapi svena rūpeṇa cariṣyatha mahīmimām |
na vo vijñāsyate kaścittriṣu lokeṣu bhārata || 17 ||
[Analyze grammar]

varṣaṃ trayodaśaṃ cedaṃ matprasādātkurūdvahāḥ |
virāṭanagare gūḍhā avijñātāścariṣyatha || 18 ||
[Analyze grammar]

yadvaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam |
tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha || 19 ||
[Analyze grammar]

araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata |
jijñāsārthaṃ mayā hyetadāhṛtaṃ mṛgarūpiṇā || 20 ||
[Analyze grammar]

tṛtīyaṃ gṛhyatāṃ putra varamapratimaṃ mahat |
tvaṃ hi matprabhavo rājanviduraśca mamāṃśabhāk || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
devadevo mayā dṛṣṭo bhavānsākṣātsanātanaḥ |
yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ || 22 ||
[Analyze grammar]

jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho |
dāne tapasi satye ca mano me satataṃ bhavet || 23 ||
[Analyze grammar]

dharma uvāca |
upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava |
bhavāndharmaḥ punaścaiva yathoktaṃ te bhaviṣyati || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ |
sametāḥ pāṇḍavāścaiva sukhasuptā manasvinaḥ || 25 ||
[Analyze grammar]

abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ |
āraṇeyaṃ dadustasmai brāhmaṇāya tapasvine || 26 ||
[Analyze grammar]

idaṃ samutthānasamāgamaṃ mahatpituśca putrasya ca kīrtivardhanam |
paṭhannaraḥ syādvijitendriyo vaśī saputrapautraḥ śatavarṣabhāgbhavet || 27 ||
[Analyze grammar]

na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane |
kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānamidaṃ vijānatām || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 298

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: