Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam |
maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām || 1 ||
[Analyze grammar]

rākṣasībhirupāsyantīṃ samāsīnāṃ śilātale |
rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca || 2 ||
[Analyze grammar]

devadānavagandharvayakṣakiṃpuruṣairyudhi |
ajito'śokavanikāṃ yayau kandarpamohitaḥ || 3 ||
[Analyze grammar]

divyāmbaradharaḥ śrīmānsumṛṣṭamaṇikuṇḍalaḥ |
vicitramālyamukuṭo vasanta iva mūrtimān || 4 ||
[Analyze grammar]

sa kalpavṛkṣasadṛśo yatnādapi vibhūṣitaḥ |
śmaśānacaityadrumavadbhūṣito'pi bhayaṃkaraḥ || 5 ||
[Analyze grammar]

sa tasyāstanumadhyāyāḥ samīpe rajanīcaraḥ |
dadṛśe rohiṇīmetya śanaiścara iva grahaḥ || 6 ||
[Analyze grammar]

sa tāmāmantrya suśroṇīṃ puṣpaketuśarāhataḥ |
idamityabravīdbālāṃ trastāṃ rauhīmivābalām || 7 ||
[Analyze grammar]

sīte paryāptametāvatkṛto bharturanugrahaḥ |
prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te || 8 ||
[Analyze grammar]

bhajasva māṃ varārohe mahārhābharaṇāmbarā |
bhava me sarvanārīṇāmuttamā varavarṇini || 9 ||
[Analyze grammar]

santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ |
santi dānavakanyāśca daityānāṃ cāpi yoṣitaḥ || 10 ||
[Analyze grammar]

caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ |
dvistāvatpuruṣādānāṃ rakṣasāṃ bhīmakarmaṇām || 11 ||
[Analyze grammar]

tato me triguṇā yakṣā ye madvacanakāriṇaḥ |
kecideva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ || 12 ||
[Analyze grammar]

gandharvāpsaraso bhadre māmāpānagataṃ sadā |
upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama || 13 ||
[Analyze grammar]

putro'hamapi viprarṣeḥ sākṣādviśravaso muneḥ |
pañcamo lokapālānāmiti me prathitaṃ yaśaḥ || 14 ||
[Analyze grammar]

divyāni bhakṣyabhojyāni pānāni vividhāni ca |
yathaiva tridaśeśasya tathaiva mama bhāmini || 15 ||
[Analyze grammar]

kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava |
bhāryā me bhava suśroṇi yathā mandodarī tathā || 16 ||
[Analyze grammar]

ityuktā tena vaidehī parivṛtya śubhānanā |
tṛṇamantarataḥ kṛtvā tamuvāca niśācaram || 17 ||
[Analyze grammar]

aśivenātivāmorūrajasraṃ netravāriṇā |
stanāvapatitau bālā sahitāvabhivarṣatī |
uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā || 18 ||
[Analyze grammar]

asakṛdvadato vākyamīdṛśaṃ rākṣaseśvara |
viṣādayuktametatte mayā śrutamabhāgyayā || 19 ||
[Analyze grammar]

tadbhadrasukha bhadraṃ te mānasaṃ vinivartyatām |
paradārāsmyalabhyā ca satataṃ ca pativratā || 20 ||
[Analyze grammar]

na caivopayikī bhāryā mānuṣī kṛpaṇā tava |
vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītimavāpsyasi || 21 ||
[Analyze grammar]

prajāpatisamo vipro brahmayoniḥ pitā tava |
na ca pālayase dharmaṃ lokapālasamaḥ katham || 22 ||
[Analyze grammar]

bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum |
dhaneśvaraṃ vyapadiśankathaṃ tviha na lajjase || 23 ||
[Analyze grammar]

ityuktvā prārudatsītā kampayantī payodharau |
śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā || 24 ||
[Analyze grammar]

tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā |
dadṛśe svasitā snigdhā kālī vyālīva mūrdhani || 25 ||
[Analyze grammar]

tacchrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram |
pratyākhyāto'pi durmedhāḥ punarevābravīdvacaḥ || 26 ||
[Analyze grammar]

kāmamaṅgāni me sīte dunotu makaradhvajaḥ |
na tvāmakāmāṃ suśroṇīṃ sameṣye cāruhāsinīm || 27 ||
[Analyze grammar]

kiṃ nu śakyaṃ mayā kartuṃ yattvamadyāpi mānuṣam |
āhārabhūtamasmākaṃ rāmamevānurudhyase || 28 ||
[Analyze grammar]

ityuktvā tāmanindyāṅgīṃ sa rākṣasagaṇeśvaraḥ |
tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam || 29 ||
[Analyze grammar]

rākṣasībhiḥ parivṛtā vaidehī śokakarśitā |
sevyamānā trijaṭayā tatraiva nyavasattadā || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 265

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: