Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tato'vidūre nalinīṃ prabhūtakamalotpalām |
sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat || 1 ||
[Analyze grammar]

mārutena suśītena sukhenāmṛtagandhinā |
sevyamāno vane tasmiñjagāma manasā priyām || 2 ||
[Analyze grammar]

vilalāpa sa rājendrastatra kāntāmanusmaran |
kāmabāṇābhisaṃtaptaḥ saumitristamathābravīt || 3 ||
[Analyze grammar]

na tvāmevaṃvidho bhāvaḥ spraṣṭumarhati mānada |
ātmavantamiva vyādhiḥ puruṣaṃ vṛddhaśīlinam || 4 ||
[Analyze grammar]

pravṛttirupalabdhā te vaidehyā rāvaṇasya ca |
tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya || 5 ||
[Analyze grammar]

abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam |
mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa || 6 ||
[Analyze grammar]

evaṃ bahuvidhairvākyairlakṣmaṇena sa rāghavaḥ |
uktaḥ prakṛtimāpede kārye cānantaro'bhavat || 7 ||
[Analyze grammar]

niṣevya vāri pampāyāstarpayitvā pitṝnapi |
pratasthaturubhau vīrau bhrātarau rāmalakṣmaṇau || 8 ||
[Analyze grammar]

tāvṛśyamūkamabhyetya bahumūlaphalaṃ girim |
giryagre vānarānpañca vīrau dadṛśatustadā || 9 ||
[Analyze grammar]

sugrīvaḥ preṣayāmāsa sacivaṃ vānaraṃ tayoḥ |
buddhimantaṃ hanūmantaṃ himavantamiva sthitam || 10 ||
[Analyze grammar]

tena saṃbhāṣya pūrvaṃ tau sugrīvamabhijagmatuḥ |
sakhyaṃ vānararājena cakre rāmastato nṛpa || 11 ||
[Analyze grammar]

tadvāso darśayāmāsustasya kārye nivedite |
vānarāṇāṃ tu yatsītā hriyamāṇābhyavāsṛjat || 12 ||
[Analyze grammar]

tatpratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam |
pṛthivyāṃ vānaraiśvarye svayaṃ rāmo'bhyaṣecayat || 13 ||
[Analyze grammar]

pratijajñe ca kākutsthaḥ samare vālino vadham |
sugrīvaścāpi vaidehyāḥ punarānayanaṃ nṛpa || 14 ||
[Analyze grammar]

ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam |
abhyetya sarve kiṣkindhāṃ tasthuryuddhābhikāṅkṣiṇaḥ || 15 ||
[Analyze grammar]

sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ |
nāsya tanmamṛṣe vālī taṃ tārā pratyaṣedhayat || 16 ||
[Analyze grammar]

yathā nadati sugrīvo balavāneṣa vānaraḥ |
manye cāśrayavānprāpto na tvaṃ nirgantumarhasi || 17 ||
[Analyze grammar]

hemamālī tato vālī tārāṃ tārādhipānanām |
provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ || 18 ||
[Analyze grammar]

sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā |
kenāpāśrayavānprāpto mamaiṣa bhrātṛgandhikaḥ || 19 ||
[Analyze grammar]

cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā |
patimityabravītprājñā śṛṇu sarvaṃ kapīśvara || 20 ||
[Analyze grammar]

hṛtadāro mahāsattvo rāmo daśarathātmajaḥ |
tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ || 21 ||
[Analyze grammar]

bhrātā cāsya mahābāhuḥ saumitriraparājitaḥ |
lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye || 22 ||
[Analyze grammar]

maindaśca dvividaścaiva hanūmāṃścānilātmajaḥ |
jāmbavānṛkṣarājaśca sugrīvasacivāḥ sthitāḥ || 23 ||
[Analyze grammar]

sarva ete mahātmāno buddhimanto mahābalāḥ |
alaṃ tava vināśāya rāmavīryavyapāśrayāt || 24 ||
[Analyze grammar]

tasyāstadākṣipya vaco hitamuktaṃ kapīśvaraḥ |
paryaśaṅkata tāmīrṣuḥ sugrīvagatamānasām || 25 ||
[Analyze grammar]

tārāṃ paruṣamuktvā sa nirjagāma guhāmukhāt |
sthitaṃ mālyavato'bhyāśe sugrīvaṃ so'bhyabhāṣata || 26 ||
[Analyze grammar]

asakṛttvaṃ mayā mūḍha nirjito jīvitapriyaḥ |
mukto jñātiriti jñātvā kā tvarā maraṇe punaḥ || 27 ||
[Analyze grammar]

ityuktaḥ prāha sugrīvo bhrātaraṃ hetumadvacaḥ |
prāptakālamamitraghno rāmaṃ saṃbodhayanniva || 28 ||
[Analyze grammar]

hṛtadārasya me rājanhṛtarājyasya ca tvayā |
kiṃ nu jīvitasāmarthyamiti viddhi samāgatam || 29 ||
[Analyze grammar]

evamuktvā bahuvidhaṃ tatastau saṃnipetatuḥ |
samare vālisugrīvau śālatālaśilāyudhau || 30 ||
[Analyze grammar]

ubhau jaghnaturanyonyamubhau bhūmau nipetatuḥ |
ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ || 31 ||
[Analyze grammar]

ubhau rudhirasaṃsiktau nakhadantaparikṣatau |
śuśubhāte tadā vīrau puṣpitāviva kiṃśukau || 32 ||
[Analyze grammar]

na viśeṣastayoryuddhe tadā kaścana dṛśyate |
sugrīvasya tadā mālāṃ hanūmānkaṇṭha āsajat || 33 ||
[Analyze grammar]

sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā |
śrīmāniva mahāśailo malayo meghamālayā || 34 ||
[Analyze grammar]

kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ |
vicakarṣa dhanuḥśreṣṭhaṃ vālimuddiśya lakṣyavat || 35 ||
[Analyze grammar]

visphārastasya dhanuṣo yantrasyeva tadā babhau |
vitatrāsa tadā vālī śareṇābhihato hṛdi || 36 ||
[Analyze grammar]

sa bhinnamarmābhihato vaktrācchoṇitamudvaman |
dadarśāvasthitaṃ rāmamārātsaumitriṇā saha || 37 ||
[Analyze grammar]

garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ |
tārā dadarśa taṃ bhūmau tārāpatimiva cyutam || 38 ||
[Analyze grammar]

hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata |
tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām || 39 ||
[Analyze grammar]

rāmastu caturo māsānpṛṣṭhe mālyavataḥ śubhe |
nivāsamakaroddhīmānsugrīveṇābhyupasthitaḥ || 40 ||
[Analyze grammar]

rāvaṇo'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ |
sītāṃ niveśayāmāsa bhavane nandanopame |
aśokavanikābhyāśe tāpasāśramasaṃnibhe || 41 ||
[Analyze grammar]

bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī |
upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā |
uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā || 42 ||
[Analyze grammar]

dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ |
prāsāsiśūlaparaśumudgarālātadhāriṇīḥ || 43 ||
[Analyze grammar]

dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvāmajihvikām |
tristanīmekapādāṃ ca trijaṭāmekalocanām || 44 ||
[Analyze grammar]

etāścānyāśca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ |
parivāryāsate sītāṃ divārātramatandritāḥ || 45 ||
[Analyze grammar]

tāstu tāmāyatāpāṅgīṃ piśācyo dāruṇasvanāḥ |
tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ || 46 ||
[Analyze grammar]

khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām |
yeyaṃ bhartāramasmākamavamanyeha jīvati || 47 ||
[Analyze grammar]

ityevaṃ paribhartsantīstrāsyamānā punaḥ punaḥ |
bhartṛśokasamāviṣṭā niḥśvasyedamuvāca tāḥ || 48 ||
[Analyze grammar]

āryāḥ khādata māṃ śīghraṃ na me lobho'sti jīvite |
vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam || 49 ||
[Analyze grammar]

apyevāhaṃ nirāhārā jīvitapriyavarjitā |
śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā || 50 ||
[Analyze grammar]

na tvanyamabhigaccheyaṃ pumāṃsaṃ rāghavādṛte |
iti jānīta satyaṃ me kriyatāṃ yadanantaram || 51 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā rākṣasyastāḥ kharasvanāḥ |
ākhyātuṃ rākṣasendrāya jagmustatsarvamāditaḥ || 52 ||
[Analyze grammar]

gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī |
sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī || 53 ||
[Analyze grammar]

sīte vakṣyāmi te kiṃcidviśvāsaṃ kuru me sakhi |
bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama || 54 ||
[Analyze grammar]

avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ |
sa rāmasya hitānveṣī tvadarthe hi sa māvadat || 55 ||
[Analyze grammar]

sītā madvacanādvācyā samāśvāsya prasādya ca |
bhartā te kuśalī rāmo lakṣmaṇānugato balī || 56 ||
[Analyze grammar]

sakhyaṃ vānararājena śakrapratimatejasā |
kṛtavānrāghavaḥ śrīmāṃstvadarthe ca samudyataḥ || 57 ||
[Analyze grammar]

mā ca te'stu bhayaṃ bhīru rāvaṇāllokagarhitāt |
nalakūbaraśāpena rakṣitā hyasyanindite || 58 ||
[Analyze grammar]

śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan |
na śakto vivaśāṃ nārīmupaitumajitendriyaḥ || 59 ||
[Analyze grammar]

kṣiprameṣyati te bhartā sugrīveṇābhirakṣitaḥ |
saumitrisahito dhīmāṃstvāṃ ceto mokṣayiṣyati || 60 ||
[Analyze grammar]

svapnā hi sumahāghorā dṛṣṭā me'niṣṭadarśanāḥ |
vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ || 61 ||
[Analyze grammar]

dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ |
svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ || 62 ||
[Analyze grammar]

spardhate sarvadevairyaḥ kālopahatacetanaḥ |
mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai || 63 ||
[Analyze grammar]

tailābhiṣikto vikaco majjanpaṅke daśānanaḥ |
asakṛtkharayukte tu rathe nṛtyanniva sthitaḥ || 64 ||
[Analyze grammar]

kumbhakarṇādayaśceme nagnāḥ patitamūrdhajāḥ |
kṛṣyante dakṣiṇāmāśāṃ raktamālyānulepanāḥ || 65 ||
[Analyze grammar]

śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ |
śvetaparvatamārūḍha eka eva vibhīṣaṇaḥ || 66 ||
[Analyze grammar]

sacivāścāsya catvāraḥ śuklamālyānulepanāḥ |
śvetaparvatamārūḍhā mokṣyante'smānmahābhayāt || 67 ||
[Analyze grammar]

rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā |
yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ || 68 ||
[Analyze grammar]

asthisaṃcayamārūḍho bhuñjāno madhupāyasam |
lakṣmaṇaśca mayā dṛṣṭo nirīkṣansarvato diśaḥ || 69 ||
[Analyze grammar]

rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā |
asakṛttvaṃ mayā dṛṣṭā gacchantī diśamuttarām || 70 ||
[Analyze grammar]

harṣameṣyasi vaidehi kṣipraṃ bhartṛsamanvitā |
rāghaveṇa saha bhrātrā sīte tvamacirādiva || 71 ||
[Analyze grammar]

iti sā mṛgaśāvākṣī tacchrutvā trijaṭāvacaḥ |
babhūvāśāvatī bālā punarbhartṛsamāgame || 72 ||
[Analyze grammar]

yāvadabhyāgatā raudrāḥ piśācyastāḥ sudāruṇāḥ |
dadṛśustāṃ trijaṭayā sahāsīnāṃ yathā purā || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 264

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: