Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
sakhā daśarathasyāsījjaṭāyuraruṇātmajaḥ |
gṛdhrarājo mahāvīryaḥ saṃpātiryasya sodaraḥ || 1 ||
[Analyze grammar]

sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām |
krodhādabhyadravatpakṣī rāvaṇaṃ rākṣaseśvaram || 2 ||
[Analyze grammar]

athainamabravīdgṛdhro muñca muñceti maithilīm |
dhriyamāṇe mayi kathaṃ hariṣyasi niśācara |
na hi me mokṣyase jīvanyadi notsṛjase vadhūm || 3 ||
[Analyze grammar]

uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharairbhṛśam |
pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ |
cakṣāra rudhiraṃ bhūri giriḥ prasravaṇairiva || 4 ||
[Analyze grammar]

sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā |
khaḍgamādāya ciccheda bhujau tasya patatriṇaḥ || 5 ||
[Analyze grammar]

nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam |
ūrdhvamācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ || 6 ||
[Analyze grammar]

yatra yatra tu vaidehī paśyatyāśramamaṇḍalam |
saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam || 7 ||
[Analyze grammar]

sā dadarśa giriprasthe pañca vānarapuṃgavān |
tatra vāso mahaddivyamutsasarja manasvinī || 8 ||
[Analyze grammar]

tatteṣāṃ vānarendrāṇāṃ papāta pavanoddhutam |
madhye supītaṃ pañcānāṃ vidyunmeghāntare yathā || 9 ||
[Analyze grammar]

evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam |
nivṛtto dadṛśe dhīmānbhrātaraṃ lakṣmaṇaṃ tadā || 10 ||
[Analyze grammar]

kathamutsṛjya vaidehīṃ vane rākṣasasevite |
ityevaṃ bhrātaraṃ dṛṣṭvā prāpto'sīti vyagarhayat || 11 ||
[Analyze grammar]

mṛgarūpadhareṇātha rakṣasā so'pakarṣaṇam |
bhrāturāgamanaṃ caiva cintayanparyatapyata || 12 ||
[Analyze grammar]

garhayanneva rāmastu tvaritastaṃ samāsadat |
api jīvati vaidehī neti paśyāmi lakṣmaṇa || 13 ||
[Analyze grammar]

tasya tatsarvamācakhyau sītāyā lakṣmaṇo vacaḥ |
yaduktavatyasadṛśaṃ vaidehī paścimaṃ vacaḥ || 14 ||
[Analyze grammar]

dahyamānena tu hṛdā rāmo'bhyapatadāśramam |
sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam || 15 ||
[Analyze grammar]

rākṣasaṃ śaṅkamānastu vikṛṣya balavaddhanuḥ |
abhyadhāvata kākutsthastatastaṃ sahalakṣmaṇaḥ || 16 ||
[Analyze grammar]

sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau |
gṛdhrarājo'smi bhadraṃ vāṃ sakhā daśarathasya ha || 17 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe |
ko'yaṃ pitaramasmākaṃ nāmnāhetyūcatuśca tau || 18 ||
[Analyze grammar]

tato dadṛśatustau taṃ chinnapakṣadvayaṃ tathā |
tayoḥ śaśaṃsa gṛdhrastu sītārthe rāvaṇādvadham || 19 ||
[Analyze grammar]

apṛcchadrāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ |
tasya gṛdhraḥ śiraḥkampairācacakṣe mamāra ca || 20 ||
[Analyze grammar]

dakṣiṇāmiti kākutstho viditvāsya tadiṅgitam |
saṃskāraṃ lambhayāmāsa sakhāyaṃ pūjayanpituḥ || 21 ||
[Analyze grammar]

tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam |
vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam || 22 ||
[Analyze grammar]

duḥkhaśokasamāviṣṭau vaidehīharaṇārditau |
jagmaturdaṇḍakāraṇyaṃ dakṣiṇena paraṃtapau || 23 ||
[Analyze grammar]

vane mahati tasmiṃstu rāmaḥ saumitriṇā saha |
dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ |
śabdaṃ ca ghoraṃ sattvānāṃ dāvāgneriva vardhataḥ || 24 ||
[Analyze grammar]

apaśyetāṃ muhūrtācca kabandhaṃ ghoradarśanam |
meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam |
urogataviśālākṣaṃ mahodaramahāmukham || 25 ||
[Analyze grammar]

yadṛcchayātha tadrakṣaḥ kare jagrāha lakṣmaṇam |
viṣādamagamatsadyaḥ saumitriratha bhārata || 26 ||
[Analyze grammar]

sa rāmamabhisaṃprekṣya kṛṣyate yena tanmukham |
viṣaṇṇaścābravīdrāmaṃ paśyāvasthāmimāṃ mama || 27 ||
[Analyze grammar]

haraṇaṃ caiva vaidehyā mama cāyamupaplavaḥ |
rājyabhraṃśaśca bhavatastātasya maraṇaṃ tathā || 28 ||
[Analyze grammar]

nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam |
drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam || 29 ||
[Analyze grammar]

drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ |
abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā || 30 ||
[Analyze grammar]

evaṃ bahuvidhaṃ dhīmānvilalāpa sa lakṣmaṇaḥ |
tamuvācātha kākutsthaḥ saṃbhrameṣvapyasaṃbhramaḥ || 31 ||
[Analyze grammar]

mā viṣīda naravyāghra naiṣa kaścinmayi sthite |
chindhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ || 32 ||
[Analyze grammar]

ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ |
khaḍgena bhṛśatīkṣṇena nikṛttastilakāṇḍavat || 33 ||
[Analyze grammar]

tato'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivānbalī |
saumitrirapi saṃprekṣya bhrātaraṃ rāghavaṃ sthitam || 34 ||
[Analyze grammar]

punarabhyāhanatpārśve tadrakṣo lakṣmaṇo bhṛśam |
gatāsurapatadbhūmau kabandhaḥ sumahāṃstataḥ || 35 ||
[Analyze grammar]

tasya dehādviniḥsṛtya puruṣo divyadarśanaḥ |
dadṛśe divamāsthāya divi sūrya iva jvalan || 36 ||
[Analyze grammar]

papraccha rāmastaṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ |
kāmayā kimidaṃ citramāścaryaṃ pratibhāti me || 37 ||
[Analyze grammar]

tasyācacakṣe gandharvo viśvāvasurahaṃ nṛpa |
prāpto brahmānuśāpena yoniṃ rākṣasasevitām || 38 ||
[Analyze grammar]

rāvaṇena hṛtā sītā rājñā laṅkānivāsinā |
sugrīvamabhigacchasva sa te sāhyaṃ kariṣyati || 39 ||
[Analyze grammar]

eṣā pampā śivajalā haṃsakāraṇḍavāyutā |
ṛśyamūkasya śailasya saṃnikarṣe taṭākinī || 40 ||
[Analyze grammar]

saṃvasatyatra sugrīvaścaturbhiḥ sacivaiḥ saha |
bhrātā vānararājasya vālino hemamālinaḥ || 41 ||
[Analyze grammar]

etāvacchakyamasmābhirvaktuṃ draṣṭāsi jānakīm |
dhruvaṃ vānararājasya vidito rāvaṇālayaḥ || 42 ||
[Analyze grammar]

ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ |
vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 263

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: