Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā |
kasmai dattaśca bhagavanvidhinā kena cāttha me || 1 ||
[Analyze grammar]

pratyakṣadharmā bhagavānyasya tuṣṭo hi karmabhiḥ |
saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ || 2 ||
[Analyze grammar]

vyāsa uvāca |
śiloñchavṛttirdharmātmā mudgalaḥ saṃśitavrataḥ |
āsīdrājankurukṣetre satyavāganasūyakaḥ || 3 ||
[Analyze grammar]

atithivratī kriyāvāṃśca kāpotīṃ vṛttimāsthitaḥ |
satramiṣṭīkṛtaṃ nāma samupāste mahātapāḥ || 4 ||
[Analyze grammar]

saputradāro hi muniḥ pakṣāhāro babhūva saḥ |
kapotavṛttyā pakṣeṇa vrīhidroṇamupārjayat || 5 ||
[Analyze grammar]

darśaṃ ca paurṇamāsaṃ ca kurvanvigatamatsaraḥ |
devatātithiśeṣeṇa kurute dehayāpanam || 6 ||
[Analyze grammar]

tasyendraḥ sahito devaiḥ sākṣāttribhuvaneśvaraḥ |
pratyagṛhṇānmahārāja bhāgaṃ parvaṇi parvaṇi || 7 ||
[Analyze grammar]

sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ |
atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā || 8 ||
[Analyze grammar]

vrīhidroṇasya tadaho dadato'nnaṃ mahātmanaḥ |
śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt || 9 ||
[Analyze grammar]

tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām |
munestyāgaviśuddhyā tu tadannaṃ vṛddhimṛcchati || 10 ||
[Analyze grammar]

taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam |
durvāsā nṛpa digvāsāstamathābhyājagāma ha || 11 ||
[Analyze grammar]

bibhraccāniyataṃ veṣamunmatta iva pāṇḍava |
vikacaḥ paruṣā vāco vyāharanvividhā muniḥ || 12 ||
[Analyze grammar]

abhigamyātha taṃ vipramuvāca munisattamaḥ |
annārthinamanuprāptaṃ viddhi māṃ munisattama || 13 ||
[Analyze grammar]

svāgataṃ te'stviti muniṃ mudgalaḥ pratyabhāṣata |
pādyamācamanīyaṃ ca prativedyānnamuttamam || 14 ||
[Analyze grammar]

prādātsa tapasopāttaṃ kṣudhitāyātithivratī |
unmattāya parāṃ śraddhāmāsthāya sa dhṛtavrataḥ || 15 ||
[Analyze grammar]

tatastadannaṃ rasavatsa eva kṣudhayānvitaḥ |
bubhuje kṛtsnamunmattaḥ prādāttasmai ca mudgalaḥ || 16 ||
[Analyze grammar]

bhuktvā cānnaṃ tataḥ sarvamucchiṣṭenātmanastataḥ |
athānulilipe'ṅgāni jagāma ca yathāgatam || 17 ||
[Analyze grammar]

evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ |
āgamya bubhuje sarvamannamuñchopajīvinaḥ || 18 ||
[Analyze grammar]

nirāhārastu sa muniruñchamārjayate punaḥ |
na cainaṃ vikriyāṃ netumaśakanmudgalaṃ kṣudhā || 19 ||
[Analyze grammar]

na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ |
saputradāramuñchantamāviveśa dvijottamam || 20 ||
[Analyze grammar]

tathā tamuñchadharmāṇaṃ durvāsā munisattamam |
upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ || 21 ||
[Analyze grammar]

na cāsya mānasaṃ kiṃcidvikāraṃ dadṛśe muniḥ |
śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ || 22 ||
[Analyze grammar]

tamuvāca tataḥ prītaḥ sa munirmudgalaṃ tadā |
tvatsamo nāsti loke'smindātā mātsaryavarjitaḥ || 23 ||
[Analyze grammar]

kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyameva ca |
viṣayānusāriṇī jihvā karṣatyeva rasānprati || 24 ||
[Analyze grammar]

āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam |
manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ || 25 ||
[Analyze grammar]

śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā |
tatsarvaṃ bhavatā sādho yathāvadupapāditam || 26 ||
[Analyze grammar]

prītāḥ smo'nugṛhītāśca sametya bhavatā saha |
indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ || 27 ||
[Analyze grammar]

dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam |
jitāste karmabhirlokāḥ prāpto'si paramāṃ gatim || 28 ||
[Analyze grammar]

aho dānaṃ vighuṣṭaṃ te sumahatsvargavāsibhiḥ |
saśarīro bhavāngantā svargaṃ sucaritavrata || 29 ||
[Analyze grammar]

ityevaṃ vadatastasya tadā durvāsaso muneḥ |
devadūto vimānena mudgalaṃ pratyupasthitaḥ || 30 ||
[Analyze grammar]

haṃsasārasayuktena kiṅkiṇījālamālinā |
kāmagena vicitreṇa divyagandhavatā tathā || 31 ||
[Analyze grammar]

uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhirjitam |
samupāroha saṃsiddhiṃ prāpto'si paramāṃ mune || 32 ||
[Analyze grammar]

tamevaṃvādinamṛṣirdevadūtamuvāca ha |
icchāmi bhavatā proktānguṇānsvarganivāsinām || 33 ||
[Analyze grammar]

ke guṇāstatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ |
svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka || 34 ||
[Analyze grammar]

satāṃ saptapadaṃ mitramāhuḥ santaḥ kulocitāḥ |
mitratāṃ ca puraskṛtya pṛcchāmi tvāmahaṃ vibho || 35 ||
[Analyze grammar]

yadatra tathyaṃ pathyaṃ ca tadbravīhyavicārayan |
śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 246

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: