Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato divyāstrasaṃpannā gandharvā hemamālinaḥ |
visṛjantaḥ śarāndīptānsamantātparyavārayan || 1 ||
[Analyze grammar]

catvāraḥ pāṇḍavā vīrā gandharvāśca sahasraśaḥ |
raṇe saṃnyapatanrājaṃstadadbhutamivābhavat || 2 ||
[Analyze grammar]

yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ |
gandharvaiḥ śataśaśchinnau tathā teṣāṃ pracakrire || 3 ||
[Analyze grammar]

tānsamāpatato rājangandharvāñśataśo raṇe |
pratyagṛhṇannaravyāghrāḥ śaravarṣairanekaśaḥ || 4 ||
[Analyze grammar]

avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ |
na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum || 5 ||
[Analyze grammar]

abhikruddhānabhiprekṣya gandharvānarjunastadā |
lakṣayitvātha divyāni mahāstrāṇyupacakrame || 6 ||
[Analyze grammar]

sahasrāṇāṃ sahasraṃ sa prāhiṇodyamasādanam |
āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ || 7 ||
[Analyze grammar]

tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ |
gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ || 8 ||
[Analyze grammar]

mādrīputrāvapi tathā yudhyamānau balotkaṭau |
parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān || 9 ||
[Analyze grammar]

te vadhyamānā gandharvā divyairastrairmahātmabhiḥ |
utpetuḥ khamupādāya dhṛtarāṣṭrasutāṃstataḥ || 10 ||
[Analyze grammar]

tānutpatiṣṇūnbuddhvā tu kuntīputro dhanaṃjayaḥ |
mahatā śarajālena samantātparyavārayat || 11 ||
[Analyze grammar]

te baddhāḥ śarajālena śakuntā iva pañjare |
vavarṣurarjunaṃ krodhādgadāśaktyṛṣṭivṛṣṭibhiḥ || 12 ||
[Analyze grammar]

gadāśaktyasivṛṣṭīstā nihatya sa mahāstravit |
gātrāṇi cāhanadbhallairgandharvāṇāṃ dhanaṃjayaḥ || 13 ||
[Analyze grammar]

śirobhiḥ prapatadbhiśca caraṇairbāhubhistathā |
aśmavṛṣṭirivābhāti pareṣāmabhavadbhayam || 14 ||
[Analyze grammar]

te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā |
bhūmiṣṭhamantarikṣasthāḥ śaravarṣairavākiran || 15 ||
[Analyze grammar]

teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ |
astraiḥ saṃvārya tejasvī gandharvānpratyavidhyata || 16 ||
[Analyze grammar]

sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ |
āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ || 17 ||
[Analyze grammar]

te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ |
daiteyā iva śakreṇa viṣādamagamanparam || 18 ||
[Analyze grammar]

ūrdhvamākramamāṇāśca śarajālena vāritāḥ |
visarpamāṇā bhallaiśca vāryante savyasācinā || 19 ||
[Analyze grammar]

gandharvāṃstrāsitāndṛṣṭvā kuntīputreṇa dhīmatā |
citraseno gadāṃ gṛhya savyasācinamādravat || 20 ||
[Analyze grammar]

tasyābhipatatastūrṇaṃ gadāhastasya saṃyuge |
gadāṃ sarvāyasīṃ pārthaḥ śaraiściccheda saptadhā || 21 ||
[Analyze grammar]

sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇaistarasvinā |
saṃvṛtya vidyayātmānaṃ yodhayāmāsa pāṇḍavam |
astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ || 22 ||
[Analyze grammar]

gandharvarājo balavānmāyayāntarhitastadā |
antarhitaṃ samālakṣya praharantamathārjunaḥ |
tāḍayāmāsa khacarairdivyāstrapratimantritaiḥ || 23 ||
[Analyze grammar]

antardhānavadhaṃ cāsya cakre kruddho'rjunastadā |
śabdavedhyamupāśritya bahurūpo dhanaṃjayaḥ || 24 ||
[Analyze grammar]

sa vadhyamānastairastrairarjunena mahātmanā |
athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā || 25 ||
[Analyze grammar]

citrasenamathālakṣya sakhāyaṃ yudhi durbalam |
saṃjahārāstramatha tatprasṛṣṭaṃ pāṇḍavarṣabhaḥ || 26 ||
[Analyze grammar]

dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam |
saṃjahruḥ pradrutānaśvāñśaravegāndhanūṃṣi ca || 27 ||
[Analyze grammar]

citrasenaśca bhīmaśca savyasācī yamāvapi |
pṛṣṭvā kauśalamanyonyaṃ ratheṣvevāvatasthire || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 234

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: