Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ |
prahṛṣṭavadanāḥ sarve samuttasthurnararṣabhāḥ || 1 ||
[Analyze grammar]

abhedyāni tataḥ sarve samanahyanta bhārata |
jāmbūnadavicitrāṇi kavacāni mahārathāḥ || 2 ||
[Analyze grammar]

te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ |
pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ || 3 ||
[Analyze grammar]

tānrathānsādhu saṃpannānsaṃyuktāñjavanairhayaiḥ |
āsthāya rathaśārdūlāḥ śīghrameva yayustataḥ || 4 ||
[Analyze grammar]

tataḥ kauravasainyānāṃ prādurāsīnmahāsvanaḥ |
prayātānsahitāndṛṣṭvā pāṇḍuputrānmahārathān || 5 ||
[Analyze grammar]

jitakāśinaśca khacarāstvaritāśca mahārathāḥ |
kṣaṇenaiva vane tasminsamājagmurabhītavat || 6 ||
[Analyze grammar]

nyavartanta tataḥ sarve gandharvā jitakāśinaḥ |
dṛṣṭvā rathagatānvīrānpāṇḍavāṃścaturo raṇe || 7 ||
[Analyze grammar]

tāṃstu vibhrājato dṛṣṭvā lokapālānivodyatān |
vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ || 8 ||
[Analyze grammar]

rājñastu vacanaṃ śrutvā dharmarājasya dhīmataḥ |
krameṇa mṛdunā yuddhamupakrāmanta bhārata || 9 ||
[Analyze grammar]

na tu gandharvarājasya sainikā mandacetasaḥ |
śakyante mṛdunā śreyaḥ pratipādayituṃ tadā || 10 ||
[Analyze grammar]

tatastānyudhi durdharṣaḥ savyasācī paraṃtapaḥ |
sāntvapūrvamidaṃ vākyamuvāca khacarānraṇe || 11 ||
[Analyze grammar]

naitadgandharvarājasya yuktaṃ karma jugupsitam |
paradārābhimarśaśca mānuṣaiśca samāgamaḥ || 12 ||
[Analyze grammar]

utsṛjadhvaṃ mahāvīryāndhṛtarāṣṭrasutānimān |
dārāṃścaiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt || 13 ||
[Analyze grammar]

evamuktāstu gandharvāḥ pāṇḍavena yaśasvinā |
utsmayantastadā pārthamidaṃ vacanamabruvan || 14 ||
[Analyze grammar]

ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi |
yasya śāsanamājñāya carāma vigatajvarāḥ || 15 ||
[Analyze grammar]

tenaikena yathādiṣṭaṃ tathā vartāma bhārata |
na śāstā vidyate'smākamanyastasmātsureśvarāt || 16 ||
[Analyze grammar]

evamuktastu gandharvaiḥ kuntīputro dhanaṃjayaḥ |
gandharvānpunarevedaṃ vacanaṃ pratyabhāṣata || 17 ||
[Analyze grammar]

yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam |
mokṣayiṣyāmi vikramya svayameva suyodhanam || 18 ||
[Analyze grammar]

evamuktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ |
sasarja niśitānbāṇānkhacarānkhacarānprati || 19 ||
[Analyze grammar]

tathaiva śaravarṣeṇa gandharvāste balotkaṭāḥ |
pāṇḍavānabhyavartanta pāṇḍavāśca divaukasaḥ || 20 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām |
babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 233

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: