Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
skandasya pārṣadānghorāñśṛṇuṣvādbhutadarśanān |
vajraprahārātskandasya jajñustatra kumārakāḥ |
ye haranti śiśūñjātāngarbhasthāṃścaiva dāruṇāḥ || 1 ||
[Analyze grammar]

vajraprahārātkanyāśca jajñire'sya mahābalāḥ |
kumārāśca viśākhaṃ taṃ pitṛtve samakalpayan || 2 ||
[Analyze grammar]

sa bhūtvā bhagavānsaṃkhye rakṣaṃśchāgamukhastadā |
vṛtaḥ kanyāgaṇaiḥ sarvairātmanīnaiśca putrakaiḥ || 3 ||
[Analyze grammar]

mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaśca kauśalaḥ |
tataḥ kumārapitaraṃ skandamāhurjanā bhuvi || 4 ||
[Analyze grammar]

rudramagnimumāṃ svāhāṃ pradeśeṣu mahābalām |
yajanti putrakāmāśca putriṇaśca sadā janāḥ || 5 ||
[Analyze grammar]

yāstāstvajanayatkanyāstapo nāma hutāśanaḥ |
kiṃ karomīti tāḥ skandaṃ saṃprāptāḥ samabhāṣata || 6 ||
[Analyze grammar]

mātara ūcuḥ |
bhavema sarvalokasya vayaṃ mātara uttamāḥ |
prasādāttava pūjyāśca priyametatkuruṣva naḥ || 7 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
so'bravīdbāḍhamityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ |
aśivāśca śivāścaiva punaḥ punarudāradhīḥ || 8 ||
[Analyze grammar]

tataḥ saṃkalpya putratve skaṃdaṃ mātṛgaṇo'gamat |
kākī ca halimā caiva rudrātha bṛhalī tathā |
āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ || 9 ||
[Analyze grammar]

etāsāṃ vīryasaṃpannaḥ śiśurnāmātidāruṇaḥ |
skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ || 10 ||
[Analyze grammar]

eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ |
chāgavaktreṇa sahito navakaḥ parikīrtyate || 11 ||
[Analyze grammar]

ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat |
ṣaṭśiro'bhyantaraṃ rājannityaṃ mātṛgaṇārcitam || 12 ||
[Analyze grammar]

ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇāmiha śabdyate |
śaktiṃ yenāsṛjaddivyāṃ bhadraśākha iti sma ha || 13 ||
[Analyze grammar]

ityetadvividhākāraṃ vṛttaṃ śuklasya pañcamīm |
tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 217

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: