Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
grahāḥ sopagrahāścaiva ṛṣayo mātarastathā |
hutāśanamukhāścāpi dīptāḥ pāriṣadāṃ gaṇāḥ || 1 ||
[Analyze grammar]

ete cānye ca bahavo ghorāstridivavāsinaḥ |
parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha || 2 ||
[Analyze grammar]

saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ |
āruhyairāvataskandhaṃ prayayau daivataiḥ saha |
vijighāṃsurmahāsenamindrastūrṇataraṃ yayau || 3 ||
[Analyze grammar]

ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham |
vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam |
pravarāmbarasaṃvītaṃ śriyā juṣṭamalaṃkṛtam || 4 ||
[Analyze grammar]

vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakramabhyayāt |
vinadanpathi śakrastu drutaṃ yāti mahābalaḥ |
saṃharṣayandevasenāṃ jighāṃsuḥ pāvakātmajam || 5 ||
[Analyze grammar]

saṃpūjyamānastridaśaistathaiva paramarṣibhiḥ |
samīpamupasaṃprāptaḥ kārttikeyasya vāsavaḥ || 6 ||
[Analyze grammar]

siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ |
guho'pi śabdaṃ taṃ śrutvā vyanadatsāgaro yathā || 7 ||
[Analyze grammar]

tasya śabdena mahatā samuddhūtodadhiprabham |
babhrāma tatra tatraiva devasainyamacetanam || 8 ||
[Analyze grammar]

jighāṃsūnupasaṃprāptāndevāndṛṣṭvā sa pāvakiḥ |
visasarja mukhātkruddhaḥ pravṛddhāḥ pāvakārciṣaḥ |
tā devasainyānyadahanveṣṭamānāni bhūtale || 9 ||
[Analyze grammar]

te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ |
pracyutāḥ sahasā bhānti citrāstārāgaṇā iva || 10 ||
[Analyze grammar]

dahyamānāḥ prapannāste śaraṇaṃ pāvakātmajam |
devā vajradharaṃ tyaktvā tataḥ śāntimupāgatāḥ || 11 ||
[Analyze grammar]

tyakto devaistataḥ skande vajraṃ śakro'bhyavāsṛjat |
tadvisṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam |
bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ || 12 ||
[Analyze grammar]

vajraprahārātskandasya saṃjātaḥ puruṣo'paraḥ |
yuvā kāñcanasaṃnāhaḥ śaktidhṛgdivyakuṇḍalaḥ |
yadvajraviśanājjāto viśākhastena so'bhavat || 13 ||
[Analyze grammar]

taṃ jātamaparaṃ dṛṣṭvā kālānalasamadyutim |
bhayādindrastataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ || 14 ||
[Analyze grammar]

tasyābhayaṃ dadau skandaḥ sahasainyasya sattama |
tataḥ prahṛṣṭāstridaśā vāditrāṇyabhyavādayan || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 216

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: