Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā |
tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa |
jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā || 1 ||
[Analyze grammar]

māmagne kāmasaṃtaptāṃ tvaṃ kāmayitumarhasi |
kariṣyasi na cedevaṃ mṛtāṃ māmupadhāraya || 2 ||
[Analyze grammar]

ahamaṅgiraso bhāryā śivā nāma hutāśana |
sakhībhiḥ sahitā prāptā mantrayitvā viniścayam || 3 ||
[Analyze grammar]

agniruvāca |
kathaṃ māṃ tvaṃ vijānīṣe kāmārtamitarāḥ katham |
yāstvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ || 4 ||
[Analyze grammar]

śivovāca |
asmākaṃ tvaṃ priyo nityaṃ bibhīmastu vayaṃ tava |
tvaccittamiṅgitairjñātvā preṣitāsmi tavāntikam || 5 ||
[Analyze grammar]

maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara |
mātaro māṃ pratīkṣante gamiṣyāmi hutāśana || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato'gnirupayeme tāṃ śivāṃ prītimudāyutaḥ |
prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā || 7 ||
[Analyze grammar]

acintayanmamedaṃ ye rūpaṃ drakṣyanti kānane |
te brāhmaṇīnāmanṛtaṃ doṣaṃ vakṣyanti pāvake || 8 ||
[Analyze grammar]

tasmādetadrakṣyamāṇā garuḍī saṃbhavāmyaham |
vanānnirgamanaṃ caiva sukhaṃ mama bhaviṣyati || 9 ||
[Analyze grammar]

suparṇī sā tadā bhūtvā nirjagāma mahāvanāt |
apaśyatparvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam || 10 ||
[Analyze grammar]

dṛṣṭīviṣaiḥ saptaśīrṣairguptaṃ bhogibhiradbhutaiḥ |
rakṣobhiśca piśācaiśca raudrairbhūtagaṇaistathā |
rākṣasībhiśca saṃpūrṇamanekaiśca mṛgadvijaiḥ || 11 ||
[Analyze grammar]

sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam |
prākṣipatkāñcane kuṇḍe śukraṃ sā tvaritā satī || 12 ||
[Analyze grammar]

śiṣṭānāmapi sā devī saptarṣīṇāṃ mahātmanām |
patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam || 13 ||
[Analyze grammar]

divyarūpamarundhatyāḥ kartuṃ na śakitaṃ tayā |
tasyāstapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca || 14 ||
[Analyze grammar]

ṣaṭkṛtvastattu nikṣiptamagne retaḥ kurūttama |
tasminkuṇḍe pratipadi kāminyā svāhayā tadā || 15 ||
[Analyze grammar]

tatskannaṃ tejasā tatra saṃbhṛtaṃ janayatsutam |
ṛṣibhiḥ pūjitaṃ skannamanayatskandatāṃ tataḥ || 16 ||
[Analyze grammar]

ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ |
ekagrīvastvekakāyaḥ kumāraḥ samapadyata || 17 ||
[Analyze grammar]

dvitīyāyāmabhivyaktastṛtīyāyāṃ śiśurbabhau |
aṅgapratyaṅgasaṃbhūtaścaturthyāmabhavadguhaḥ || 18 ||
[Analyze grammar]

lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā |
lohitābhre sumahati bhāti sūrya ivoditaḥ || 19 ||
[Analyze grammar]

gṛhītaṃ tu dhanustena vipulaṃ lomaharṣaṇam |
nyastaṃ yattripuraghnena surārivinikṛntanam || 20 ||
[Analyze grammar]

tadgṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃstadā |
saṃmohayannivemānsa trīṃllokānsacarācarān || 21 ||
[Analyze grammar]

tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam |
utpetaturmahānāgau citraścairāvataśca ha || 22 ||
[Analyze grammar]

tāvāpatantau saṃprekṣya sa bālārkasamadyutiḥ |
dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā |
apareṇāgnidāyādastāmracūḍaṃ bhujena saḥ || 23 ||
[Analyze grammar]

mahākāyamupaśliṣṭaṃ kukkuṭaṃ balināṃ varam |
gṛhītvā vyanadadbhīmaṃ cikrīḍa ca mahābalaḥ || 24 ||
[Analyze grammar]

dvābhyāṃ bhujābhyāṃ balavāngṛhītvā śaṅkhamuttamam |
prādhmāpayata bhūtānāṃ trāsanaṃ balināmapi || 25 ||
[Analyze grammar]

dvābhyāṃ bhujābhyāmākāśaṃ bahuśo nijaghāna saḥ |
krīḍanbhāti mahāsenastrīṃllokānvadanaiḥ piban |
parvatāgre'prameyātmā raśmimānudaye yathā || 26 ||
[Analyze grammar]

sa tasya parvatasyāgre niṣaṇṇo'dbhutavikramaḥ |
vyalokayadameyātmā mukhairnānāvidhairdiśaḥ |
sa paśyanvividhānbhāvāṃścakāra ninadaṃ punaḥ || 27 ||
[Analyze grammar]

tasya taṃ ninadaṃ śrutvā nyapatanbahudhā janāḥ |
bhītāścodvignamanasastameva śaraṇaṃ yayuḥ || 28 ||
[Analyze grammar]

ye tu taṃ saṃśritā devaṃ nānāvarṇāstadā janāḥ |
tānapyāhuḥ pāriṣadānbrāhmaṇāḥ sumahābalān || 29 ||
[Analyze grammar]

sa tūtthāya mahābāhurupasāntvya ca tāñjanān |
dhanurvikṛṣya vyasṛjadbāṇāñśvete mahāgirau || 30 ||
[Analyze grammar]

bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam |
tena haṃsāśca gṛdhrāśca meruṃ gacchanti parvatam || 31 ||
[Analyze grammar]

sa viśīrṇo'patacchailo bhṛśamārtasvarānruvan |
tasminnipatite tvanye neduḥ śailā bhṛśaṃ bhayāt || 32 ||
[Analyze grammar]

sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ |
na prāvyathadameyātmā śaktimudyamya cānadat || 33 ||
[Analyze grammar]

sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā |
bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ || 34 ||
[Analyze grammar]

sa tenābhihato dīno giriḥ śveto'calaiḥ saha |
utpapāta mahīṃ tyaktvā bhītastasmānmahātmanaḥ || 35 ||
[Analyze grammar]

tataḥ pravyathitā bhūmirvyaśīryata samantataḥ |
ārtā skandaṃ samāsādya punarbalavatī babhau || 36 ||
[Analyze grammar]

parvatāśca namaskṛtya tameva pṛthivīṃ gatāḥ |
athāyamabhajallokaḥ skandaṃ śuklasya pañcamīm || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 214

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: