Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
agnīnāṃ vividho vaṃśaḥ kīrtitaste mayānagha |
śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ || 1 ||
[Analyze grammar]

adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam |
jātaṃ saptarṣibhāryābhirbrahmaṇyaṃ kīrtivardhanam || 2 ||
[Analyze grammar]

devāsurāḥ purā yattā vinighnantaḥ parasparam |
tatrājayansadā devāndānavā ghorarūpiṇaḥ || 3 ||
[Analyze grammar]

vadhyamānaṃ balaṃ dṛṣṭvā bahuśastaiḥ puraṃdaraḥ |
svasainyanāyakārthāya cintāmāpa bhṛśaṃ tadā || 4 ||
[Analyze grammar]

devasenāṃ dānavairyo bhagnāṃ dṛṣṭvā mahābalaḥ |
pālayedvīryamāśritya sa jñeyaḥ puruṣo mayā || 5 ||
[Analyze grammar]

sa śailaṃ mānasaṃ gatvā dhyāyannarthamimaṃ bhṛśam |
śuśrāvārtasvaraṃ ghoramatha muktaṃ striyā tadā || 6 ||
[Analyze grammar]

abhidhāvatu mā kaścitpuruṣastrātu caiva ha |
patiṃ ca me pradiśatu svayaṃ vā patirastu me || 7 ||
[Analyze grammar]

puraṃdarastu tāmāha mā bhairnāsti bhayaṃ tava |
evamuktvā tato'paśyatkeśinaṃ sthitamagrataḥ || 8 ||
[Analyze grammar]

kirīṭinaṃ gadāpāṇiṃ dhātumantamivācalam |
haste gṛhītvā tāṃ kanyāmathainaṃ vāsavo'bravīt || 9 ||
[Analyze grammar]

anāryakarmankasmāttvamimāṃ kanyāṃ jihīrṣasi |
vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt || 10 ||
[Analyze grammar]

keśyuvāca |
visṛjasva tvamevaināṃ śakraiṣā prārthitā mayā |
kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana || 11 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā gadāṃ keśī cikṣependravadhāya vai |
tāmāpatantīṃ ciccheda madhye vajreṇa vāsavaḥ || 12 ||
[Analyze grammar]

athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat |
tadāpatantaṃ saṃprekṣya śailaśṛṅgaṃ śatakratuḥ |
bibheda rājanvajreṇa bhuvi tannipapāta ha || 13 ||
[Analyze grammar]

patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ |
hitvā kanyāṃ mahābhāgāṃ prādravadbhṛśapīḍitaḥ || 14 ||
[Analyze grammar]

apayāte'sure tasmiṃstāṃ kanyāṃ vāsavo'bravīt |
kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane || 15 ||
[Analyze grammar]

kanyovāca |
ahaṃ prajāpateḥ kanyā devaseneti viśrutā |
bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā || 16 ||
[Analyze grammar]

sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam |
āgacchāveha ratyarthamanujñāpya prajāpatim || 17 ||
[Analyze grammar]

nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ |
icchatyenaṃ daityasenā na tvahaṃ pākaśāsana || 18 ||
[Analyze grammar]

sā hṛtā tena bhagavanmuktāhaṃ tvadbalena tu |
tvayā devendra nirdiṣṭaṃ patimicchāmi durjayam || 19 ||
[Analyze grammar]

indra uvāca |
mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama |
ākhyātaṃ tvahamicchāmi svayamātmabalaṃ tvayā || 20 ||
[Analyze grammar]

kanyovāca |
abalāhaṃ mahābāho patistu balavānmama |
varadānātpiturbhāvī surāsuranamaskṛtaḥ || 21 ||
[Analyze grammar]

indra uvāca |
kīdṛśaṃ vai balaṃ devi patyustava bhaviṣyati |
etadicchāmyahaṃ śrotuṃ tava vākyamanindite || 22 ||
[Analyze grammar]

kanyovāca |
devadānavayakṣāṇāṃ kiṃnaroragarakṣasām |
jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ || 23 ||
[Analyze grammar]

yastu sarvāṇi bhūtāni tvayā saha vijeṣyati |
sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ || 24 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
indrastasyā vacaḥ śrutvā duḥkhito'cintayadbhṛśam |
asyā devyāḥ patirnāsti yādṛśaṃ saṃprabhāṣate || 25 ||
[Analyze grammar]

athāpaśyatsa udaye bhāskaraṃ bhāskaradyutiḥ |
somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram || 26 ||
[Analyze grammar]

amāvāsyāṃ saṃpravṛttaṃ muhūrtaṃ raudrameva ca |
devāsuraṃ ca saṃgrāmaṃ so'paśyadudaye girau || 27 ||
[Analyze grammar]

lohitaiśca ghanairyuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ |
apaśyallohitodaṃ ca bhagavānvaruṇālayam || 28 ||
[Analyze grammar]

bhṛgubhiścāṅgirobhiśca hutaṃ mantraiḥ pṛthagvidhaiḥ |
havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram || 29 ||
[Analyze grammar]

parva caiva caturviṃśaṃ tadā sūryamupasthitam |
tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam || 30 ||
[Analyze grammar]

samālokyaikatāmeva śaśino bhāskarasya ca |
samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat || 31 ||
[Analyze grammar]

eṣa raudraśca saṃghāto mahānyuktaśca tejasā |
somasya vahnisūryābhyāmadbhuto'yaṃ samāgamaḥ |
janayedyaṃ sutaṃ somaḥ so'syā devyāḥ patirbhavet || 32 ||
[Analyze grammar]

agniścaitairguṇairyuktaḥ sarvairagniśca devatā |
eṣa cejjanayedgarbhaṃ so'syā devyāḥ patirbhavet || 33 ||
[Analyze grammar]

evaṃ saṃcintya bhagavānbrahmalokaṃ tadā gataḥ |
gṛhītvā devasenāṃ tāmavandatsa pitāmaham |
uvāca cāsyā devyāstvaṃ sādhu śūraṃ patiṃ diśa || 34 ||
[Analyze grammar]

brahmovāca |
yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana |
tathā sa bhavitā garbho balavānuruvikramaḥ || 35 ||
[Analyze grammar]

sa bhaviṣyati senānīstvayā saha śatakrato |
asyā devyāḥ patiścaiva sa bhaviṣyati vīryavān || 36 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
etacchrutvā namastasmai kṛtvāsau saha kanyayā |
tatrābhyagacchaddevendro yatra devarṣayo'bhavan |
vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ || 37 ||
[Analyze grammar]

bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare |
pipāsavo yayurdevāḥ śatakratupurogamāḥ || 38 ||
[Analyze grammar]

iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane |
juhuvuste mahātmāno havyaṃ sarvadivaukasām || 39 ||
[Analyze grammar]

samāhūto hutavahaḥ so'dbhutaḥ sūryamaṇḍalāt |
viniḥsṛtyāyayau vahnirvāgyato vidhivatprabhuḥ |
āgamyāhavanīyaṃ vai tairdvijairmantrato hutam || 40 ||
[Analyze grammar]

sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ |
ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām || 41 ||
[Analyze grammar]

niṣkrāmaṃścāpyapaśyatsa patnīsteṣāṃ mahātmanām |
sveṣvāśrameṣūpaviṣṭāḥ snāyantīśca yathāsukham || 42 ||
[Analyze grammar]

rukmavedinibhāstāstu candralekhā ivāmalāḥ |
hutāśanārcipratimāḥ sarvāstārā ivādbhutāḥ || 43 ||
[Analyze grammar]

sa tadgatena manasā babhūva kṣubhitendriyaḥ |
patnīrdṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau || 44 ||
[Analyze grammar]

sa bhūyaścintayāmāsa na nyāyyaṃ kṣubhito'smi yat |
sādhvīḥ patnīrdvijendrāṇāmakāmāḥ kāmayāmyaham || 45 ||
[Analyze grammar]

naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ |
gārhapatyaṃ samāviśya tasmātpaśyāmyabhīkṣṇaśaḥ || 46 ||
[Analyze grammar]

saṃspṛśanniva sarvāstāḥ śikhābhiḥ kāñcanaprabhāḥ |
paśyamānaśca mumude gārhapatyaṃ samāśritaḥ || 47 ||
[Analyze grammar]

niruṣya tatra suciramevaṃ vahnirvaśaṃ gataḥ |
manastāsu vinikṣipya kāmayāno varāṅganāḥ || 48 ||
[Analyze grammar]

kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ |
alābhe brāhmaṇastrīṇāmagnirvanamupāgataḥ || 49 ||
[Analyze grammar]

svāhā taṃ dakṣaduhitā prathamaṃ kāmayattadā |
sā tasya chidramanvaicchaccirātprabhṛti bhāminī |
apramattasya devasya na cāpaśyadaninditā || 50 ||
[Analyze grammar]

sā taṃ jñātvā yathāvattu vahniṃ vanamupāgatam |
tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī || 51 ||
[Analyze grammar]

ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam |
kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam |
evaṃ kṛte prītirasya kāmāvāptiśca me bhavet || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 213

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: