Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
āpasya muditā bhāryā sahasya paramā priyā |
bhūpatirbhuvabhartā ca janayatpāvakaṃ param || 1 ||
[Analyze grammar]

bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim |
ātmā bhuvanabharteti sānvayeṣu dvijātiṣu || 2 ||
[Analyze grammar]

mahatāṃ caiva bhūtānāṃ sarveṣāmiha yaḥ patiḥ |
bhagavānsa mahātejā nityaṃ carati pāvakaḥ || 3 ||
[Analyze grammar]

agnirgṛhapatirnāma nityaṃ yajñeṣu pūjyate |
hutaṃ vahati yo havyamasya lokasya pāvakaḥ || 4 ||
[Analyze grammar]

apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ |
bhūpatirbhuvabhartā ca mahataḥ patirucyate || 5 ||
[Analyze grammar]

dahanmṛtāni bhūtāni tasyāgnirbharato'bhavat |
agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu || 6 ||
[Analyze grammar]

āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt |
devāstaṃ nādhigacchanti mārgamāṇā yathādiśam || 7 ||
[Analyze grammar]

dṛṣṭvā tvagniratharvāṇaṃ tato vacanamabravīt |
devānāṃ vaha havyaṃ tvamahaṃ vīra sudurbalaḥ |
atharvangaccha madhvakṣaṃ priyametatkuruṣva me || 8 ||
[Analyze grammar]

preṣya cāgniratharvāṇamanyaṃ deśaṃ tato'gamat |
matsyāstasya samācakhyuḥ kruddhastānagnirabravīt || 9 ||
[Analyze grammar]

bhakṣyā vai vividhairbhāvairbhaviṣyatha śarīriṇām |
atharvāṇaṃ tathā cāpi havyavāho'bravīdvacaḥ || 10 ||
[Analyze grammar]

anunīyamāno'pi bhṛśaṃ devavākyāddhi tena saḥ |
naicchadvoḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat || 11 ||
[Analyze grammar]

sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā |
bhūmiṃ spṛṣṭvāsṛjaddhātūnpṛthakpṛthagatīva hi || 12 ||
[Analyze grammar]

āsyātsugandhi tejaśca asthibhyo devadāru ca |
śleṣmaṇaḥ sphaṭikaṃ tasya pittānmarakataṃ tathā || 13 ||
[Analyze grammar]

yakṛtkṛṣṇāyasaṃ tasya tribhireva babhuḥ prajāḥ |
nakhāstasyābhrapaṭalaṃ śirājālāni vidrumam |
śarīrādvividhāścānye dhātavo'syābhavannṛpa || 14 ||
[Analyze grammar]

evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ |
bhṛgvaṅgirādibhirbhūyastapasotthāpitastadā || 15 ||
[Analyze grammar]

bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī |
dṛṣṭvā ṛṣīnbhayāccāpi praviveśa mahārṇavam || 16 ||
[Analyze grammar]

tasminnaṣṭe jagadbhītamatharvāṇamathāśritam |
arcayāmāsurevainamatharvāṇaṃ surarṣayaḥ || 17 ||
[Analyze grammar]

atharvā tvasṛjallokānātmanālokya pāvakam |
miṣatāṃ sarvabhūtānāmunmamātha mahārṇavam || 18 ||
[Analyze grammar]

evamagnirbhagavatā naṣṭaḥ pūrvamatharvaṇā |
āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā || 19 ||
[Analyze grammar]

evaṃ tvajanayaddhiṣṇyānvedoktānvibudhānbahūn |
vicaranvividhāndeśānbhramamāṇastu tatra vai || 20 ||
[Analyze grammar]

sindhuvarjaṃ pañca nadyo devikātha sarasvatī |
gaṅgā ca śatakumbhā ca śarayūrgaṇḍasāhvayā || 21 ||
[Analyze grammar]

carmaṇvatī mahī caiva medhyā medhātithistathā |
tāmrāvatī vetravatī nadyastisro'tha kauśikī || 22 ||
[Analyze grammar]

tamasā narmadā caiva nadī godāvarī tathā |
veṇṇā praveṇī bhīmā ca medrathā caiva bhārata || 23 ||
[Analyze grammar]

bhāratī suprayogā ca kāverī murmurā tathā |
kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca |
etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ || 24 ||
[Analyze grammar]

adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ |
yāvantaḥ pāvakāḥ proktāḥ somāstāvanta eva ca || 25 ||
[Analyze grammar]

atreścāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ |
atriḥ putrānsraṣṭukāmastānevātmanyadhārayat |
tasya tadbrahmaṇaḥ kāyānnirharanti hutāśanāḥ || 26 ||
[Analyze grammar]

evamete mahātmānaḥ kīrtitāste'gnayo mayā |
aprameyā yathotpannāḥ śrīmantastimirāpahāḥ || 27 ||
[Analyze grammar]

adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam |
tādṛśaṃ viddhi sarveṣāmeko hyeṣa hutāśanaḥ || 28 ||
[Analyze grammar]

eka evaiṣa bhagavānvijñeyaḥ prathamo'ṅgirāḥ |
bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kraturyathā || 29 ||
[Analyze grammar]

ityeṣa vaṃśaḥ sumahānagnīnāṃ kīrtito mayā |
pāvito vividhairmantrairhavyaṃ vahati dehinām || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 212

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: