Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
sa evamukto rājarṣiruttaṅkenāparājitaḥ |
uttaṅkaṃ kauravaśreṣṭha kṛtāñjalirathābravīt || 1 ||
[Analyze grammar]

na te'bhigamanaṃ brahmanmoghametadbhaviṣyati |
putro mamāyaṃ bhagavankuvalāśva iti smṛtaḥ || 2 ||
[Analyze grammar]

dhṛtimānkṣiprakārī ca vīryeṇāpratimo bhuvi |
priyaṃ vai sarvametatte kariṣyati na saṃśayaḥ || 3 ||
[Analyze grammar]

putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ |
visarjayasva māṃ brahmannyastaśastro'smi sāṃpratam || 4 ||
[Analyze grammar]

tathāstviti ca tenokto munināmitatejasā |
sa tamādiśya tanayamuttaṅkāya mahātmane |
kriyatāmiti rājarṣirjagāma vanamuttamam || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ka eṣa bhagavandaityo mahāvīryastapodhana |
kasya putro'tha naptā vā etadicchāmi veditum || 6 ||
[Analyze grammar]

evaṃ mahābalo daityo na śruto me tapodhana |
etadicchāmi bhagavanyāthātathyena veditum |
sarvameva mahāprājña vistareṇa tapodhana || 7 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu rājannidaṃ sarvaṃ yathāvṛttaṃ narādhipa |
ekārṇave tadā ghore naṣṭe sthāvarajaṅgame |
pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha || 8 ||
[Analyze grammar]

prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo'vyayaḥ |
suṣvāpa bhagavānviṣṇurapśayyāmeka eva ha |
nāgasya bhoge mahati śeṣasyāmitatejasaḥ || 9 ||
[Analyze grammar]

lokakartā mahābhāga bhagavānacyuto hariḥ |
nāgabhogena mahatā parirabhya mahīmimām || 10 ||
[Analyze grammar]

svapatastasya devasya padmaṃ sūryasamaprabham |
nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ |
sākṣāllokagururbrahmā padme sūryendusaprabhe || 11 ||
[Analyze grammar]

caturvedaścaturmūrtistathaiva ca caturmukhaḥ |
svaprabhāvāddurādharṣo mahābalaparākramaḥ || 12 ||
[Analyze grammar]

kasyacittvatha kālasya dānavau vīryavattarau |
madhuśca kaiṭabhaścaiva dṛṣṭavantau hariṃ prabhum || 13 ||
[Analyze grammar]

śayānaṃ śayane divye nāgabhoge mahādyutim |
bahuyojanavistīrṇe bahuyojanamāyate || 14 ||
[Analyze grammar]

kirīṭakaustubhadharaṃ pītakauśeyavāsasam |
dīpyamānaṃ śriyā rājaṃstejasā vapuṣā tathā |
sahasrasūryapratimamadbhutopamadarśanam || 15 ||
[Analyze grammar]

vismayaḥ sumahānāsīnmadhukaiṭabhayostadā |
dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam || 16 ||
[Analyze grammar]

vitrāsayetāmatha tau brahmāṇamamitaujasam |
vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ |
akampayatpadmanālaṃ tato'budhyata keśavaḥ || 17 ||
[Analyze grammar]

athāpaśyata govindo dānavau vīryavattarau |
dṛṣṭvā tāvabravīddevaḥ svāgataṃ vāṃ mahābalau |
dadāni vāṃ varaṃ śreṣṭhaṃ prītirhi mama jāyate || 18 ||
[Analyze grammar]

tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau |
pratyabrūtāṃ mahārāja sahitau madhusūdanam || 19 ||
[Analyze grammar]

āvāṃ varaya deva tvaṃ varadau svaḥ surottama |
dātārau svo varaṃ tubhyaṃ tadbravīhyavicārayan || 20 ||
[Analyze grammar]

bhagavānuvāca |
pratigṛhṇe varaṃ vīrāvīpsitaśca varo mama |
yuvāṃ hi vīryasaṃpannau na vāmasti samaḥ pumān || 21 ||
[Analyze grammar]

vadhyatvamupagacchetāṃ mama satyaparākramau |
etadicchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai || 22 ||
[Analyze grammar]

madhukaiṭabhāvūcatuḥ |
anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto'nyathā |
satye dharme ca niratau viddhyāvāṃ puruṣottama || 23 ||
[Analyze grammar]

bale rūpe ca vīrye ca śame ca na samo'sti nau |
dharme tapasi dāne ca śīlasattvadameṣu ca || 24 ||
[Analyze grammar]

upaplavo mahānasmānupāvartata keśava |
uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ || 25 ||
[Analyze grammar]

āvāmicchāvahe deva kṛtamekaṃ tvayā vibho |
anāvṛte'sminnākāśe vadhaṃ suravarottama || 26 ||
[Analyze grammar]

putratvamabhigacchāva tava caiva sulocana |
vara eṣa vṛto deva tadviddhi surasattama || 27 ||
[Analyze grammar]

bhagavānuvāca |
bāḍhamevaṃ kariṣyāmi sarvametadbhaviṣyati || 28 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
vicintya tvatha govindo nāpaśyadyadanāvṛtam |
avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ || 29 ||
[Analyze grammar]

svakāvanāvṛtāvūrū dṛṣṭvā devavarastadā |
madhukaiṭabhayo rājañśirasī madhusūdanaḥ |
cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 194

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: