Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
bhūya eva brāhmaṇamahābhāgyaṃ vaktumarhasītyabravītpāṇḍaveyo mārkaṇḍeyam || 1 ||
[Analyze grammar]

athācaṣṭa mārkaṇḍeyaḥ || 2 || ayodhyāyāmikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayāmagamat || 3 || tamekāśvena mṛgamanusarantaṃ mṛgo dūramapāharat || 4 || athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃściduddeśe nīlaṃ vanaṣaṇḍamapaśyat |
tacca viveśa || 5 ||
[Analyze grammar]

tatastasya vanaṣaṇḍasya madhye'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata || 6 || athāśvastaḥ sa bisamṛṇālamaśvasyāgre nikṣipya puṣkariṇītīre samāviśat || 7 || tataḥ śayāno madhuraṃ gītaśabdamaśṛṇot || 8 || sa śrutvācintayat |
neha manuṣyagatiṃ paśyāmi |
kasya khalvayaṃ gītaśabda iti || 9 ||
[Analyze grammar]

athāpaśyatkanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca || 10 || atha sā rājñaḥ samīpe paryakrāmat || 11 || tāmabravīdrājā |
kasyāsi subhage tvamiti || 12 ||
[Analyze grammar]

sā pratyuvāca |
kanyāsmīti || 13 ||
[Analyze grammar]

tāṃ rājovāca |
arthī tvayāhamiti || 14 ||
[Analyze grammar]

athovāca kanyā |
samayenāhaṃ śakyā tvayā labdhum |
nānyatheti || 15 ||
[Analyze grammar]

tāṃ rājā samayamapṛcchat || 16 || tataḥ kanyedamuvāca |
udakaṃ me na darśayitavyamiti || 17 ||
[Analyze grammar]

sa rājā bāḍhamityuktvā tāṃ samāgamya tayā sahāste || 18 || tatraivāsīne rājani senānvagacchat |
padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat || 19 ||
[Analyze grammar]

paryāśvastaśca rājā tayaiva saha śibikayā prāyādavighāṭitayā |
svanagaramanuprāpya rahasi tayā saha ramannāste |
nānyatkiṃcanāpaśyat || 20 ||
[Analyze grammar]

atha pradhānāmātyastasyābhyāśacarāḥ striyo'pṛcchat |
kimatra prayojanaṃ vartata iti || 21 ||
[Analyze grammar]

athābruvaṃstāḥ striyaḥ |
apūrvamiva paśyāma udakaṃ nātra nīyateti || 22 ||
[Analyze grammar]

athāmātyo'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānamabravīt |
vanamidamudāramanudakam |
sādhvatra ramyatāmiti || 23 ||
[Analyze grammar]

sa tasya vacanāttayaiva saha devyā tadvanaṃ prāviśat |
sa kadācittasminvane ramye tayaiva saha vyavaharat |
atha kṣuttṛṣṇārditaḥ śrānto'timātramatimuktāgāramapaśyat || 24 ||
[Analyze grammar]

tatpraviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīmapaśyat || 25 || dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat || 26 || atha tāṃ devīṃ sa rājābravīt |
sādhvavatara vāpīsalilamiti || 27 ||
[Analyze grammar]

sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat |
na punarudamajjat || 28 ||
[Analyze grammar]

tāṃ mṛgayamāṇo rājā nāpaśyat || 29 || vāpīmapi niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa |
sarvamaṇḍūkavadhaḥ kriyatāmiti |
yo mayārthī sa mṛtakairmaṇḍūkairupāyanairmāmupatiṣṭhediti || 30 ||
[Analyze grammar]

atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkānbhayamāviśat |
te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan || 31 ||
[Analyze grammar]

tato maṇḍūkarāṭtāpasaveṣadhārī rājānamabhyagacchat || 32 || upetya cainamuvāca |
mā rājankrodhavaśaṃ gamaḥ |
prasādaṃ kuru |
nārhasi maṇḍūkānāmanaparādhināṃ vadhaṃ kartumiti || 33 ||
[Analyze grammar]

ślokau cātra bhavataḥ |
mā maṇḍūkāñjighāṃsa tvaṃ kopaṃ saṃdhārayācyuta |
prakṣīyate dhanodreko janānāmavijānatām || 34 ||
[Analyze grammar]

pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase |
alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatairhi te || 35 ||
[Analyze grammar]

tamevaṃvādinamiṣṭajanaśokaparītātmā rājā provāca |
na hi kṣamyate tanmayā |
haniṣyāmyetān |
etairdurātmabhiḥ priyā me bhakṣitā |
sarvathaiva me vadhyā maṇḍūkāḥ |
nārhasi vidvanmāmuparoddhumiti || 36 ||
[Analyze grammar]

sa tadvākyamupalabhya vyathitendriyamanāḥ provāca |
prasīda rājan |
ahamāyurnāma maṇḍūkarājaḥ |
mama sā duhitā suśobhanā nāma |
tasyā dauḥśīlyametat |
bahavo hi rājānastayā vipralabdhapūrvā iti || 37 ||
[Analyze grammar]

tamabravīdrājā |
tayāsmyarthī |
sā me dīyatāmiti || 38 ||
[Analyze grammar]

athaināṃ rājñe pitādāt |
abravīccainām |
enaṃ rājānaṃ śuśrūṣasveti || 39 ||
[Analyze grammar]

sa uvāca duhitaram |
yasmāttvayā rājāno vipralabdhāstasmādabrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāttaveti || 40 ||
[Analyze grammar]

sa ca rājā tāmupalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryamivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānamabravīt |
anugṛhīto'smīti || 41 ||
[Analyze grammar]

sa ca maṇḍūkarājo jāmātaramanujñāpya yathāgatamagacchat || 42 || atha kasyacitkālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti |
tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma || 43 ||
[Analyze grammar]

atha kadācicchalo mṛgayāmacarat |
mṛgaṃ cāsādya rathenānvadhāvat || 44 ||
[Analyze grammar]

sūtaṃ covāca |
śīghraṃ māṃ vahasveti || 45 ||
[Analyze grammar]

sa tathoktaḥ sūto rājānamabravīt |
mā kriyatāmanubandhaḥ |
naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātāmiti || 46 ||
[Analyze grammar]

tato'bravīdrājā sūtam |
ācakṣva me vāmyau |
hanmi vā tvāmiti || 47 ||
[Analyze grammar]

sa evamukto rājabhayabhīto vāmadevaśāpabhītaśca sannācakhyau rājñe |
vāmadevasyāśvau vāmyau manojavāviti || 48 ||
[Analyze grammar]

athainamevaṃ bruvāṇamabravīdrājā |
vāmadevāśramaṃ yāhīti || 49 ||
[Analyze grammar]

sa gatvā vāmadevāśramaṃ tamṛṣimabravīt |
bhagavanmṛgo mayā viddhaḥ palāyate |
taṃ saṃbhāvayeyam |
arhasi me vāmyau dātumiti || 50 ||
[Analyze grammar]

tamabravīdṛṣiḥ |
dadāni te vāmyau |
kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipramiti || 51 ||
[Analyze grammar]

sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyādvāmyasaṃyuktena rathena mṛgaṃ prati |
gacchaṃścābravītsūtam |
aśvaratnāvimāvayogyau brāhmaṇānām |
naitau pratideyau vāmadevāyeti || 52 ||
[Analyze grammar]

evamuktvā mṛgamavāpya svanagarametyāśvāvantaḥpure'sthāpayat || 53 || atharṣiścintayāmāsa |
taruṇo rājaputraḥ kalyāṇaṃ patramāsādya ramate |
na me pratiniryātayati |
aho kaṣṭamiti || 54 ||
[Analyze grammar]

manasā niścitya māsi pūrṇe śiṣyamabravīt |
gacchātreya |
rājānaṃ brūhi |
yadi paryāptaṃ niryātayopādhyāyavāmyāviti || 55 ||
[Analyze grammar]

sa gatvaivaṃ taṃ rājānamabravīt || 56 || taṃ rājā pratyuvāca |
rājñāmetadvāhanam |
anarhā brāhmaṇā ratnānāmevaṃvidhānām |
kiṃ ca brāhmaṇānāmaśvaiḥ kāryam |
sādhu pratigamyatāmiti || 57 ||
[Analyze grammar]

sa gatvaivamupādhyāyāyācaṣṭa || 58 || tacchrutvā vacanamapriyaṃ vāmadevaḥ krodhaparītātmā svayameva rājānamabhigamyāśvārthamabhyacodayat |
na cādādrājā || 59 ||
[Analyze grammar]

vāmadeva uvāca |
prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryamanyairaśakyam |
mā tvā vadhīdvaruṇo ghorapāśairbrahmakṣatrasyāntare vartamānaḥ || 60 ||
[Analyze grammar]

rājovāca |
anaḍvāhau suvratau sādhu dāntāvetadviprāṇāṃ vāhanaṃ vāmadeva |
tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti || 61 ||
[Analyze grammar]

vāmadeva uvāca |
chandāṃsi vai mādṛśaṃ saṃvahanti loke'muṣminpārthiva yāni santi |
asmiṃstu loke mama yānametadasmadvidhānāmapareṣāṃ ca rājan || 62 ||
[Analyze grammar]

rājovāca |
catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ |
taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi || 63 ||
[Analyze grammar]

vāmadeva uvāca |
ghoraṃ vrataṃ brāhmaṇasyaitadāhuretadrājanyadihājīvamānaḥ |
ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā || 64 ||
[Analyze grammar]

rājovāca |
ye tvā vidurbrāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā |
te tvāṃ saśiṣyamiha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ || 65 ||
[Analyze grammar]

vāmadeva uvāca |
nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā |
yastvevaṃ brahma tapasānveti vidvāṃstena śreṣṭho bhavati hi jīvamānaḥ || 66 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamukte vāmadevena rājansamuttasthū rākṣasā ghorarūpāḥ |
taiḥ śūlahastairvadhyamānaḥ sa rājā provācedaṃ vākyamuccaistadānīm || 67 ||
[Analyze grammar]

ikṣvākavo yadi brahmandalo vā vidheyā me yadi vānye viśo'pi |
notsrakṣye'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti || 68 ||
[Analyze grammar]

evaṃ bruvanneva sa yātudhānairhato jagāmāśu mahīṃ kṣitīśaḥ |
tato viditvā nṛpatiṃ nipātitamikṣvākavo vai dalamabhyaṣiñcan || 69 ||
[Analyze grammar]

rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ |
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyamevaṃ rājansarvadharmeṣu dṛṣṭam || 70 ||
[Analyze grammar]

bibheṣi cettvamadharmānnarendra prayaccha me śīghramevādya vāmyau |
etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtamuvāca roṣāt || 71 ||
[Analyze grammar]

ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam |
yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhirārtarūpaḥ || 72 ||
[Analyze grammar]

vāmadeva uvāca |
jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra |
taṃ jahi tvaṃ madvacanātpraṇunnastūrṇaṃ priyaṃ sāyakairghorarūpaiḥ || 73 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamukto vāmadevena rājannantaḥpure rājaputraṃ jaghāna |
sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe || 74 ||
[Analyze grammar]

ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipramadya pramathya |
ānīyatāmaparastigmatejāḥ paśyadhvaṃ me vīryamadya kṣitīśāḥ || 75 ||
[Analyze grammar]

vāmadeva uvāca |
yaṃ tvamenaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi |
na tvamenaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra || 76 ||
[Analyze grammar]

rājovāca |
ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum |
na cāsya kartuṃ nāśamabhyutsahāmi āyuṣmānvai jīvatu vāmadevaḥ || 77 ||
[Analyze grammar]

vāmadeva uvāca |
saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmādenaso mokṣyase tvam || 78 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tatastathā kṛtavānpārthivastu tato muniṃ rājaputrī babhāṣe |
yathā yuktaṃ vāmadevāhamenaṃ dine dine saṃviśantī vyaśaṃsam |
brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahmanpuṇyalokaṃ labheyam || 79 ||
[Analyze grammar]

vāmadeva uvāca |
tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te |
praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye || 80 ||
[Analyze grammar]

rājaputryuvāca |
varaṃ vṛṇe bhagavannekameva vimucyatāṃ kilbiṣādadya bhartā |
śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya || 81 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śrutvā vacaḥ sa munī rājaputryāstathāstviti prāha kurupravīra |
tataḥ sa rājā mudito babhūva vāmyau cāsmai saṃpradadau praṇamya || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 190

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: