Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīmimām |
vājimedhe mahāyajñe vidhivatkalpayiṣyati || 1 ||
[Analyze grammar]

sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ |
vanaṃ puṇyayaśaḥkarmā jarāvānsaṃśrayiṣyati || 2 ||
[Analyze grammar]

tacchīlamanuvartsyante manuṣyā lokavāsinaḥ |
vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati || 3 ||
[Analyze grammar]

kṛṣṇājināni śaktīśca triśūlānyāyudhāni ca |
sthāpayanvipraśārdūlo deśeṣu vijiteṣu ca || 4 ||
[Analyze grammar]

saṃstūyamāno viprendrairmānayāno dvijottamān |
kalkiścariṣyati mahīṃ sadā dasyuvadhe rataḥ || 5 ||
[Analyze grammar]

hā tāta hā sutetyevaṃ tāstā vācaḥ sudāruṇāḥ |
vikrośamānānsubhṛśaṃ dasyūnneṣyati saṃkṣayam || 6 ||
[Analyze grammar]

tato'dharmavināśo vai dharmavṛddhiśca bhārata |
bhaviṣyati kṛte prāpte kriyāvāṃśca janastathā || 7 ||
[Analyze grammar]

ārāmāścaiva caityāśca taṭākānyavaṭāstathā |
yajñakriyāśca vividhā bhaviṣyanti kṛte yuge || 8 ||
[Analyze grammar]

brāhmaṇāḥ sādhavaścaiva munayaśca tapasvinaḥ |
āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ || 9 ||
[Analyze grammar]

jāsyanti sarvabījāni upyamānāni caiva ha |
sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati || 10 ||
[Analyze grammar]

narā dāneṣu niratā vrateṣu niyameṣu ca |
japayajñaparā viprā dharmakāmā mudā yutāḥ |
pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām || 11 ||
[Analyze grammar]

vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge |
ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ || 12 ||
[Analyze grammar]

śuśrūṣāyāṃ ratāḥ śūdrāstathā varṇatrayasya ca |
eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā |
paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ || 13 ||
[Analyze grammar]

sarvalokasya viditā yugasaṃkhyā ca pāṇḍava |
etatte sarvamākhyātamatītānāgataṃ mayā |
vāyuproktamanusmṛtya purāṇamṛṣisaṃstutam || 14 ||
[Analyze grammar]

evaṃ saṃsāramārgā me bahuśaścirajīvinā |
dṛṣṭāścaivānubhūtāśca tāṃste kathitavānaham || 15 ||
[Analyze grammar]

idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhiracyuta |
dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama || 16 ||
[Analyze grammar]

dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara |
dharmātmā hi sukhaṃ rājā pretya ceha ca nandati || 17 ||
[Analyze grammar]

nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te'nagha |
na brāhmaṇe paribhavaḥ kartavyaste kadācana |
brāhmaṇo ruṣito hanyādapi lokānpratijñayā || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ |
uvāca vacanaṃ dhīmānparamaṃ paramadyutiḥ || 19 ||
[Analyze grammar]

kasmindharme mayā stheyaṃ prajāḥ saṃrakṣatā mune |
kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ || 20 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
dayāvānsarvabhūteṣu hito rakto'nasūyakaḥ |
apatyānāmiva sveṣāṃ prajānāṃ rakṣaṇe rataḥ |
cara dharmaṃ tyajādharmaṃ pitṝndevāṃśca pūjaya || 21 ||
[Analyze grammar]

pramādādyatkṛtaṃ te'bhūtsaṃyagdānena tajjaya |
alaṃ te mānamāśritya satataṃ paravānbhava || 22 ||
[Analyze grammar]

vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava |
eṣa bhūto bhaviṣyaśca dharmaste samudīritaḥ || 23 ||
[Analyze grammar]

na te'styaviditaṃ kiṃcidatītānāgataṃ bhuvi |
tasmādimaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ || 24 ||
[Analyze grammar]

eṣa kālo mahābāho api sarvadivaukasām |
muhyanti hi prajāstāta kālenābhipracoditāḥ || 25 ||
[Analyze grammar]

mā ca te'tra vicāro bhūdyanmayoktaṃ tavānagha |
atiśaṅkya vaco hyetaddharmalopo bhavettava || 26 ||
[Analyze grammar]

jāto'si prathite vaṃśe kurūṇāṃ bharatarṣabha |
karmaṇā manasā vācā sarvametatsamācara || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yattvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam |
tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho || 28 ||
[Analyze grammar]

na me lobho'sti viprendra na bhayaṃ na ca matsaraḥ |
kariṣyāmi hi tatsarvamuktaṃ yatte mayi prabho || 29 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ |
prahṛṣṭāḥ pāṇḍavā rājansahitāḥ śārṅgadhanvanā || 30 ||
[Analyze grammar]

tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ |
vismitāḥ samapadyanta purāṇasya nivedanāt || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 189

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: