Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
nivartamānena mayā mahaddṛṣṭaṃ tato'param |
puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham || 1 ||
[Analyze grammar]

drumai ratnamayaiścaitrairbhāsvaraiśca patatribhiḥ |
paulomaiḥ kālakeyaiśca nityahṛṣṭairadhiṣṭhitam || 2 ||
[Analyze grammar]

gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam |
sarvaratnamayaṃ divyamadbhutopamadarśanam |
drumaiḥ puṣpaphalopetairdivyaratnamayairvṛtam || 3 ||
[Analyze grammar]

tathā patatribhirdivyairupetaṃ sumanoharaiḥ |
asurairnityamuditaiḥ śūlarṣṭimusalāyudhaiḥ |
cāpamudgarahastaiśca sragvibhiḥ sarvato vṛtam || 4 ||
[Analyze grammar]

tadahaṃ prekṣya daityānāṃ puramadbhutadarśanam |
apṛcchaṃ mātaliṃ rājankimidaṃ dṛśyateti vai || 5 ||
[Analyze grammar]

mātaliruvāca |
pulomā nāma daiteyī kālakā ca mahāsurī |
divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ |
tapaso'nte tatastābhyāṃ svayambhūradadādvaram || 6 ||
[Analyze grammar]

agṛhṇītāṃ varaṃ te tu sutānāmalpaduḥkhatām |
avadhyatāṃ ca rājendra surarākṣasapannagaiḥ || 7 ||
[Analyze grammar]

ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham |
sarvaratnaiḥ samuditaṃ durdharṣamamarairapi |
sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ || 8 ||
[Analyze grammar]

sarvakāmaguṇopetaṃ vītaśokamanāmayam |
brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam || 9 ||
[Analyze grammar]

tadetatkhacaraṃ divyaṃ caratyamaravarjitam |
paulomādhyuṣitaṃ vīra kālakeyaiśca dānavaiḥ || 10 ||
[Analyze grammar]

hiraṇyapuramityetatkhyāyate nagaraṃ mahat |
rakṣitaṃ kālakeyaiśca paulomaiśca mahāsuraiḥ || 11 ||
[Analyze grammar]

ta ete muditā nityamavadhyāḥ sarvadaivataiḥ |
nivasantyatra rājendra gatodvegā nirutsukāḥ |
mānuṣo mṛtyureteṣāṃ nirdiṣṭo brahmaṇā purā || 12 ||
[Analyze grammar]

arjuna uvāca |
surāsurairavadhyāṃstānahaṃ jñātvā tataḥ prabho |
abruvaṃ mātaliṃ hṛṣṭo yāhyetatpuramañjasā || 13 ||
[Analyze grammar]

tridaśeśadviṣo yāvatkṣayamastrairnayāmyaham |
na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ || 14 ||
[Analyze grammar]

uvāha māṃ tataḥ śīghraṃ hiraṇyapuramantikāt |
rathena tena divyena hariyuktena mātaliḥ || 15 ||
[Analyze grammar]

te māmālakṣya daiteyā vicitrābharaṇāmbarāḥ |
samutpeturmahāvegā rathānāsthāya daṃśitāḥ || 16 ||
[Analyze grammar]

tato nālīkanārācairbhallaśaktyṛṣṭitomaraiḥ |
abhyaghnandānavendrā māṃ kruddhāstīvraparākramāḥ || 17 ||
[Analyze grammar]

tadahaṃ cāstravarṣeṇa mahatā pratyavārayam |
śastravarṣaṃ mahadrājanvidyābalamupāśritaḥ || 18 ||
[Analyze grammar]

vyāmohayaṃ ca tānsarvānrathamārgaiścaranraṇe |
te'nyonyamabhisaṃmūḍhāḥ pātayanti sma dānavāḥ || 19 ||
[Analyze grammar]

teṣāmahaṃ vimūḍhānāmanyonyamabhidhāvatām |
śirāṃsi viśikhairdīptairvyaharaṃ śatasaṃghaśaḥ || 20 ||
[Analyze grammar]

te vadhyamānā daiteyāḥ puramāsthāya tatpunaḥ |
khamutpetuḥ sanagarā māyāmāsthāya dānavīm || 21 ||
[Analyze grammar]

tato'haṃ śaravarṣeṇa mahatā pratyavārayam |
mārgamāvṛtya daityānāṃ gatiṃ caiṣāmavārayam || 22 ||
[Analyze grammar]

tatpuraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam |
daiteyairvaradānena dhāryate sma yathāsukham || 23 ||
[Analyze grammar]

antarbhūmau nipatitaṃ punarūrdhvaṃ pratiṣṭhate |
punastiryakprayātyāśu punarapsu nimajjati || 24 ||
[Analyze grammar]

amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat |
ahamastrairbahuvidhaiḥ pratyagṛhṇaṃ narādhipa || 25 ||
[Analyze grammar]

tato'haṃ śarajālena divyāstramuditena ca |
nyagṛhṇaṃ saha daiteyaistatpuraṃ bharatarṣabha || 26 ||
[Analyze grammar]

vikṣataṃ cāyasairbāṇairmatprayuktairajihmagaiḥ |
mahīmabhyapatadrājanprabhagnaṃ puramāsuram || 27 ||
[Analyze grammar]

te vadhyamānā madbāṇairvajravegairayasmayaiḥ |
paryabhramanta vai rājannasurāḥ kālacoditāḥ || 28 ||
[Analyze grammar]

tato mātalirapyāśu purastānnipatanniva |
mahīmavātaratkṣipraṃ rathenādityavarcasā || 29 ||
[Analyze grammar]

tato rathasahasrāṇi ṣaṣṭisteṣāmamarṣiṇām |
yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata || 30 ||
[Analyze grammar]

tānahaṃ niśitairbāṇairvyadhamaṃ gārdhravājitaiḥ |
te yuddhe saṃnyavartanta samudrasya yathormayaḥ || 31 ||
[Analyze grammar]

neme śakyā mānuṣeṇa yuddheneti pracintya vai |
tato'hamānupūrvyeṇa sarvāṇyastrāṇyayojayam || 32 ||
[Analyze grammar]

tatastāni sahasrāṇi rathānāṃ citrayodhinām |
astrāṇi mama divyāni pratyaghnañśanakairiva || 33 ||
[Analyze grammar]

rathamārgānvicitrāṃste vicaranto mahārathāḥ |
pratyadṛśyanta saṃgrāme śataśo'tha sahasraśaḥ || 34 ||
[Analyze grammar]

vicitramukuṭāpīḍā vicitrakavacadhvajāḥ |
vicitrābharaṇāścaiva nandayantīva me manaḥ || 35 ||
[Analyze grammar]

ahaṃ tu śaravarṣaistānastrapramuditai raṇe |
nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan || 36 ||
[Analyze grammar]

taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalairyudhi |
vyathito'smi mahāyuddhe bhayaṃ cāgānmahanmama || 37 ||
[Analyze grammar]

tato'haṃ devadevāya rudrāya praṇato raṇe |
svasti bhūtebhya ityuktvā mahāstraṃ samayojayam |
yattadraudramiti khyātaṃ sarvāmitravināśanam || 38 ||
[Analyze grammar]

tato'paśyaṃ triśirasaṃ puruṣaṃ navalocanam |
trimukhaṃ ṣaḍbhujaṃ dīptamarkajvalanamūrdhajam |
lelihānairmahānāgaiḥ kṛtaśīrṣamamitrahan || 39 ||
[Analyze grammar]

vibhīstatastadastraṃ tu ghoraṃ raudraṃ sanātanam |
dṛṣṭvā gāṇḍīvasaṃyogamānīya bharatarṣabha || 40 ||
[Analyze grammar]

namaskṛtvā trinetrāya śarvāyāmitatejase |
muktavāndānavendrāṇāṃ parābhāvāya bhārata || 41 ||
[Analyze grammar]

muktamātre tatastasminrūpāṇyāsansahasraśaḥ |
mṛgāṇāmatha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate |
ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām || 42 ||
[Analyze grammar]

gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ |
ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca |
śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ || 43 ||
[Analyze grammar]

gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca |
piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām || 44 ||
[Analyze grammar]

guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca |
jhaṣāṇāṃ gajavaktrāṇāmulūkānāṃ tathaiva ca || 45 ||
[Analyze grammar]

mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām |
tathaiva yātu dhānānāṃ gadāmudgaradhāriṇām || 46 ||
[Analyze grammar]

etaiścānyaiśca bahubhirnānārūpadharaistathā |
sarvamāsījjagadvyāptaṃ tasminnastre visarjite || 47 ||
[Analyze grammar]

triśirobhiścaturdaṃṣṭraiścaturāsyaiścaturbhujaiḥ |
anekarūpasaṃyuktairmāṃsamedovasāśibhiḥ |
abhīkṣṇaṃ vadhyamānāste dānavā ye samāgatāḥ || 48 ||
[Analyze grammar]

arkajvalanatejobhirvajrāśanisamaprabhaiḥ |
adrisāramayaiścānyairbāṇairarividāraṇaiḥ |
nyahanaṃ dānavānsarvānmuhūrtenaiva bhārata || 49 ||
[Analyze grammar]

gāṇḍīvāstrapraṇunnāṃstāngatāsūnnabhasaścyutān |
dṛṣṭvāhaṃ prāṇamaṃ bhūyastripuraghnāya vedhase || 50 ||
[Analyze grammar]

tathā raudrāstraniṣpiṣṭāndivyābharaṇabhūṣitān |
niśāmya paramaṃ harṣamagamaddevasārathiḥ || 51 ||
[Analyze grammar]

tadasahyaṃ kṛtaṃ karma devairapi durāsadam |
dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ || 52 ||
[Analyze grammar]

uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ |
surāsurairasahyaṃ hi karma yatsādhitaṃ tvayā |
na hyetatsaṃyuge kartumapi śaktaḥ sureśvaraḥ || 53 ||
[Analyze grammar]

surāsurairavadhyaṃ hi purametatkhagaṃ mahat |
tvayā vimathitaṃ vīra svavīryāstratapobalāt || 54 ||
[Analyze grammar]

vidhvaste'tha pure tasmindānaveṣu hateṣu ca |
vinadantyaḥ striyaḥ sarvā niṣpeturnagarādbahiḥ || 55 ||
[Analyze grammar]

prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ |
petuḥ putrānpitṝnbhrātṝñśocamānā mahītale || 56 ||
[Analyze grammar]

rudantyo dīnakaṇṭhyastā vinadantyo hateśvarāḥ |
urāṃsi pāṇibhirghnantyaḥ prasrastasragvibhūṣaṇāḥ || 57 ||
[Analyze grammar]

tacchokayuktamaśrīkaṃ duḥkhadainyasamāhatam |
na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram || 58 ||
[Analyze grammar]

gandharvanagarākāraṃ hatanāgamiva hradam |
śuṣkavṛkṣamivāraṇyamadṛśyamabhavatpuram || 59 ||
[Analyze grammar]

māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalirānayat |
devarājasya bhavanaṃ kṛtakarmāṇamāhavāt || 60 ||
[Analyze grammar]

hiraṇyapuramārujya nihatya ca mahāsurān |
nivātakavacāṃścaiva tato'haṃ śakramāgamam || 61 ||
[Analyze grammar]

mama karma ca devendraṃ mātalirvistareṇa tat |
sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute || 62 ||
[Analyze grammar]

hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam |
nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām || 63 ||
[Analyze grammar]

tacchrutvā bhagavānprītaḥ sahasrākṣaḥ puraṃdaraḥ |
marudbhiḥ sahitaḥ śrīmānsādhu sādhvityathābravīt || 64 ||
[Analyze grammar]

tato māṃ devarājo vai samāśvāsya punaḥ punaḥ |
abravīdvibudhaiḥ sārdhamidaṃ sumadhuraṃ vacaḥ || 65 ||
[Analyze grammar]

atidevāsuraṃ karma kṛtametattvayā raṇe |
gurvarthaśca mahānpārtha kṛtaḥ śatrūnghnatā mama || 66 ||
[Analyze grammar]

evameva sadā bhāvyaṃ sthireṇājau dhanaṃjaya |
asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam || 67 ||
[Analyze grammar]

aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ |
sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ || 68 ||
[Analyze grammar]

vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām |
pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 170

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: