Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
tato'haṃ stūyamānastu tatra tatra maharṣibhiḥ |
apaśyamudadhiṃ bhīmamapāṃpatimathāvyayam || 1 ||
[Analyze grammar]

phenavatyaḥ prakīrṇāśca saṃhatāśca samucchritāḥ |
ūrmayaścātra dṛśyante calanta iva parvatāḥ |
nāvaḥ sahasraśastatra ratnapūrṇāḥ samantataḥ || 2 ||
[Analyze grammar]

timiṃgilāḥ kacchapāśca tathā timitimiṃgilāḥ |
makarāścātra dṛśyante jale magnā ivādrayaḥ || 3 ||
[Analyze grammar]

śaṅkhānāṃ ca sahasrāṇi magnānyapsu samantataḥ |
dṛśyante sma yathā rātrau tārāstanvabhrasaṃvṛtāḥ || 4 ||
[Analyze grammar]

tathā sahasraśastatra ratnasaṃghāḥ plavantyuta |
vāyuśca ghūrṇate bhīmastadadbhutamivābhavat || 5 ||
[Analyze grammar]

tamatītya mahāvegaṃ sarvāmbhonidhimuttamam |
apaśyaṃ dānavākīrṇaṃ taddaityapuramantikāt || 6 ||
[Analyze grammar]

tatraiva mātalistūrṇaṃ nipatya pṛthivītale |
nādayanrathaghoṣeṇa tatpuraṃ samupādravat || 7 ||
[Analyze grammar]

rathaghoṣaṃ tu taṃ śrutvā stanayitnorivāmbare |
manvānā devarājaṃ māṃ saṃvignā dānavābhavan || 8 ||
[Analyze grammar]

sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ |
tathā śūlāsiparaśugadāmusalapāṇayaḥ || 9 ||
[Analyze grammar]

tato dvārāṇi pidadhurdānavāstrastacetasaḥ |
saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate || 10 ||
[Analyze grammar]

tataḥ śaṅkhamupādāya devadattaṃ mahāsvanam |
puramāsuramāśliṣya prādhamaṃ taṃ śanairaham || 11 ||
[Analyze grammar]

sa tu śabdo divaṃ stabdhvā pratiśabdamajījanat |
vitresuśca nililyuśca bhūtāni sumahāntyapi || 12 ||
[Analyze grammar]

tato nivātakavacāḥ sarva eva samantataḥ |
daṃśitā vividhaistrāṇairvividhāyudhapāṇayaḥ || 13 ||
[Analyze grammar]

āyasaiśca mahāśūlairgadābhirmusalairapi |
paṭṭiśaiḥ karavālaiśca rathacakraiśca bhārata || 14 ||
[Analyze grammar]

śataghnībhirbhuśuṇḍībhiḥ khaḍgaiścitraiḥ svalaṃkṛtaiḥ |
pragṛhītairditeḥ putrāḥ prādurāsansahasraśaḥ || 15 ||
[Analyze grammar]

tato vicārya bahudhā rathamārgeṣu tānhayān |
prācodayatsame deśe mātalirbharatarṣabha || 16 ||
[Analyze grammar]

tena teṣāṃ praṇunnānāmāśutvācchīghragāminām |
nānvapaśyaṃ tadā kiṃcittanme'dbhutamivābhavat || 17 ||
[Analyze grammar]

tataste dānavāstatra yodhavrātānyanekaśaḥ |
vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan || 18 ||
[Analyze grammar]

tena śabdena mahatā samudre parvatopamāḥ |
āplavanta gataiḥ sattvairmatsyāḥ śatasahasraśaḥ || 19 ||
[Analyze grammar]

tato vegena mahatā dānavā māmupādravan |
vimuñcantaḥ śitānbāṇāñśataśo'tha sahasraśaḥ || 20 ||
[Analyze grammar]

sa saṃprahārastumulasteṣāṃ mama ca bhārata |
avartata mahāghoro nivātakavacāntakaḥ || 21 ||
[Analyze grammar]

tato devarṣayaścaiva dānavarṣigaṇāśca ye |
brahmarṣayaśca siddhāśca samājagmurmahāmṛdhe || 22 ||
[Analyze grammar]

te vai māmanurūpābhirmadhurābhirjayaiṣiṇaḥ |
astuvanmunayo vāgbhiryathendraṃ tārakāmaye || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 166

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: