Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamukto mahābāhurbhīmasenaḥ pratāpavān |
praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ |
uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram || 1 ||
[Analyze grammar]

mayā dhanyataro nāsti yadāryaṃ dṛṣṭavānaham |
anugraho me sumahāṃstṛptiśca tava darśanāt || 2 ||
[Analyze grammar]

evaṃ tu kṛtamicchāmi tvayāryādya priyaṃ mama |
yatte tadāsītplavataḥ sāgaraṃ makarālayam |
rūpamapratimaṃ vīra tadicchāmi nirīkṣitum || 3 ||
[Analyze grammar]

evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ |
evamuktaḥ sa tejasvī prahasya harirabravīt || 4 ||
[Analyze grammar]

na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit |
kālāvasthā tadā hyanyā vartate sā na sāṃpratam || 5 ||
[Analyze grammar]

anyaḥ kṛtayuge kālastretāyāṃ dvāpare'paraḥ |
ayaṃ pradhvaṃsanaḥ kālo nādya tadrūpamasti me || 6 ||
[Analyze grammar]

bhūmirnadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ |
kālaṃ samanuvartante yathā bhāvā yuge yuge |
balavarṣmaprabhāvā hi prahīyantyudbhavanti ca || 7 ||
[Analyze grammar]

tadalaṃ tava tadrūpaṃ draṣṭuṃ kurukulodvaha |
yugaṃ samanuvartāmi kālo hi duratikramaḥ || 8 ||
[Analyze grammar]

bhīma uvāca |
yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge |
dharmakāmārthabhāvāṃśca varṣma vīryaṃ bhavābhavau || 9 ||
[Analyze grammar]

hanūmānuvāca |
kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ |
kṛtameva na kartavyaṃ tasminkāle yugottame || 10 ||
[Analyze grammar]

na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ |
tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam || 11 ||
[Analyze grammar]

devadānavagandharvayakṣarākṣasapannagāḥ |
nāsankṛtayuge tāta tadā na krayavikrayāḥ || 12 ||
[Analyze grammar]

na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī |
abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca || 13 ||
[Analyze grammar]

na tasminyugasaṃsarge vyādhayo nendriyakṣayaḥ |
nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam || 14 ||
[Analyze grammar]

na vigrahaḥ kutastandrī na dveṣo nāpi vaikṛtam |
na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ || 15 ||
[Analyze grammar]

tataḥ paramakaṃ brahma yā gatiryogināṃ parā |
ātmā ca sarvabhūtānāṃ śuklo nārāyaṇastadā || 16 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtalakṣaṇāḥ |
kṛte yuge samabhavansvakarmaniratāḥ prajāḥ || 17 ||
[Analyze grammar]

samāśramaṃ samācāraṃ samajñānamatībalam |
tadā hi samakarmāṇo varṇā dharmānavāpnuvan || 18 ||
[Analyze grammar]

ekavedasamāyuktā ekamantravidhikriyāḥ |
pṛthagdharmāstvekavedā dharmamekamanuvratāḥ || 19 ||
[Analyze grammar]

cāturāśramyayuktena karmaṇā kālayoginā |
akāmaphalasaṃyogātprāpnuvanti parāṃ gatim || 20 ||
[Analyze grammar]

ātmayogasamāyukto dharmo'yaṃ kṛtalakṣaṇaḥ |
kṛte yuge catuṣpādaścāturvarṇyasya śāśvataḥ || 21 ||
[Analyze grammar]

etatkṛtayugaṃ nāma traiguṇyaparivarjitam |
tretāmapi nibodha tvaṃ yasminsatraṃ pravartate || 22 ||
[Analyze grammar]

pādena hrasate dharmo raktatāṃ yāti cācyutaḥ |
satyapravṛttāśca narāḥ kriyādharmaparāyaṇāḥ || 23 ||
[Analyze grammar]

tato yajñāḥ pravartante dharmāśca vividhāḥ kriyāḥ |
tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ || 24 ||
[Analyze grammar]

pracalanti na vai dharmāttapodānaparāyaṇāḥ |
svadharmasthāḥ kriyāvanto janāstretāyuge'bhavan || 25 ||
[Analyze grammar]

dvāpare'pi yuge dharmo dvibhāgonaḥ pravartate |
viṣṇurvai pītatāṃ yāti caturdhā veda eva ca || 26 ||
[Analyze grammar]

tato'nye ca caturvedāstrivedāśca tathāpare |
dvivedāścaikavedāścāpyanṛcaśca tathāpare || 27 ||
[Analyze grammar]

evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā |
tapodānapravṛttā ca rājasī bhavati prajā || 28 ||
[Analyze grammar]

ekavedasya cājñānādvedāste bahavaḥ kṛtāḥ |
satyasya ceha vibhraṃśātsatye kaścidavasthitaḥ || 29 ||
[Analyze grammar]

satyātpracyavamānānāṃ vyādhayo bahavo'bhavan |
kāmāścopadravāścaiva tadā daivatakāritāḥ || 30 ||
[Analyze grammar]

yairardyamānāḥ subhṛśaṃ tapastapyanti mānavāḥ |
kāmakāmāḥ svargakāmā yajñāṃstanvanti cāpare || 31 ||
[Analyze grammar]

evaṃ dvāparamāsādya prajāḥ kṣīyantyadharmataḥ |
pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ || 32 ||
[Analyze grammar]

tāmasaṃ yugamāsādya kṛṣṇo bhavati keśavaḥ |
vedācārāḥ praśāmyanti dharmayajñakriyāstathā || 33 ||
[Analyze grammar]

ītayo vyādhayastandrī doṣāḥ krodhādayastathā |
upadravāśca vartante ādhayo vyādhayastathā || 34 ||
[Analyze grammar]

yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ |
dharme vyāvartamāne tu loko vyāvartate punaḥ || 35 ||
[Analyze grammar]

loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ |
yugakṣayakṛtā dharmāḥ prārthanāni vikurvate || 36 ||
[Analyze grammar]

etatkaliyugaṃ nāma acirādyatpravartate |
yugānuvartanaṃ tvetatkurvanti cirajīvinaḥ || 37 ||
[Analyze grammar]

yacca te matparijñāne kautūhalamariṃdama |
anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ || 38 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: