Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
kasyacittvatha kālasya surāṇāmaśvinau nṛpa |
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tāmapaśyatām || 1 ||
[Analyze grammar]

tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutāmiva |
ūcatuḥ samabhidrutya nāsatyāvaśvināvidam || 2 ||
[Analyze grammar]

kasya tvamasi vāmoru kiṃ vane vai karoṣi ca |
icchāva bhadre jñātuṃ tvāṃ tattvamākhyāhi śobhane || 3 ||
[Analyze grammar]

tataḥ sukanyā saṃvītā tāvuvāca surottamau |
śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām || 4 ||
[Analyze grammar]

athāśvinau prahasyaitāmabrūtāṃ punareva tu |
kathaṃ tvamasi kalyāṇi pitrā dattā gatādhvane || 5 ||
[Analyze grammar]

bhrājase vanamadhye tvaṃ vidyutsaudāminī yathā |
na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini || 6 ||
[Analyze grammar]

sarvābharaṇasaṃpannā paramāmbaradhāriṇī |
śobhethāstvanavadyāṅgi na tvevaṃ malapaṅkinī || 7 ||
[Analyze grammar]

kasmādevaṃvidhā bhūtvā jarājarjaritaṃ patim |
tvamupāsse ha kalyāṇi kāmabhogabahiṣkṛtam || 8 ||
[Analyze grammar]

asamarthaṃ paritrāṇe poṣaṇe ca śucismite |
sādhu cyavanamutsṛjya varayasvaikamāvayoḥ |
patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ || 9 ||
[Analyze grammar]

evamuktā sukanyā tu surau tāvidamabravīt |
ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ || 10 ||
[Analyze grammar]

tāvabrūtāṃ punastvenāmāvāṃ devabhiṣagvarau |
yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava || 11 ||
[Analyze grammar]

tatastasyāvayoścaiva patimekatamaṃ vṛṇu |
etena samayenainamāmantraya varānane || 12 ||
[Analyze grammar]

sā tayorvacanādrājannupasaṃgamya bhārgavam |
uvāca vākyaṃ yattābhyāmuktaṃ bhṛgusutaṃ prati || 13 ||
[Analyze grammar]

tacchrutvā cyavano bhāryāmuvāca kriyatāmiti |
bhartrā sā samanujñātā kriyatāmityathābravīt || 14 ||
[Analyze grammar]

śrutvā tadaśvinau vākyaṃ tattasyāḥ kriyatāmiti |
ūcatū rājaputrīṃ tāṃ patistava viśatvapaḥ || 15 ||
[Analyze grammar]

tato'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha |
aśvināvapi tadrājansaraḥ praviśatāṃ prabho || 16 ||
[Analyze grammar]

tato muhūrtāduttīrṇāḥ sarve te sarasastataḥ |
divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ |
tulyarūpadharāścaiva manasaḥ prītivardhanāḥ || 17 ||
[Analyze grammar]

te'bruvansahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe |
asmākamīpsitaṃ bhadre patitve varavarṇini |
yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane || 18 ||
[Analyze grammar]

sā samīkṣya tu tānsarvāṃstulyarūpadharānsthitān |
niścitya manasā buddhyā devī vavre svakaṃ patim || 19 ||
[Analyze grammar]

labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam |
hṛṣṭo'bravīnmahātejāstau nāsatyāvidaṃ vacaḥ || 20 ||
[Analyze grammar]

yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ |
kṛto bhavadbhyāṃ vṛddhaḥ sanbhāryāṃ ca prāptavānimām || 21 ||
[Analyze grammar]

tasmādyuvāṃ kariṣyāmi prītyāhaṃ somapīthinau |
miṣato devarājasya satyametadbravīmi vām || 22 ||
[Analyze grammar]

tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ |
cyavano'pi sukanyā ca surāviva vijahratuḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 123

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: