Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
nṛgeṇa yajamānena someneha puraṃdaraḥ |
tarpitaḥ śrūyate rājansa tṛpto madamabhyagāt || 1 ||
[Analyze grammar]

iha devaiḥ sahendrairhi prajāpatibhireva ca |
iṣṭaṃ bahuvidhairyajñairmahadbhirbhūridakṣiṇaiḥ || 2 ||
[Analyze grammar]

āmūrtarayasaśceha rājā vajradharaṃ prabhum |
tarpayāmāsa somena hayamedheṣu saptasu || 3 ||
[Analyze grammar]

tasya saptasu yajñeṣu sarvamāsīddhiraṇmayam |
vānaspatyaṃ ca bhaumaṃ ca yaddravyaṃ niyataṃ makhe || 4 ||
[Analyze grammar]

teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ |
saptaikaikasya yūpasya caṣālāścopari sthitāḥ || 5 ||
[Analyze grammar]

tasya sma yūpānyajñeṣu bhrājamānānhiraṇmayān |
svayamutthāpayāmāsurdevāḥ sendrā yudhiṣṭhira || 6 ||
[Analyze grammar]

teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ |
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ || 7 ||
[Analyze grammar]

sikatā vā yathā loke yathā vā divi tārakāḥ |
yathā vā varṣato dhārā asaṃkhyeyāśca kenacit || 8 ||
[Analyze grammar]

tathaiva tadasaṃkhyeyaṃ dhanaṃ yatpradadau gayaḥ |
sadasyebhyo mahārāja teṣu yajñeṣu saptasu || 9 ||
[Analyze grammar]

bhavetsaṃkhyeyametadvai yadetatparikīrtitam |
na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ || 10 ||
[Analyze grammar]

hiraṇmayībhirgobhiśca kṛtābhirviśvakarmaṇā |
brāhmaṇāṃstarpayāmāsa nānādigbhyaḥ samāgatān || 11 ||
[Analyze grammar]

alpāvaśeṣā pṛthivī caityairāsīnmahātmanaḥ |
gayasya yajamānasya tatra tatra viśāṃ pate || 12 ||
[Analyze grammar]

sa lokānprāptavānaindrānkarmaṇā tena bhārata |
salokatāṃ tasya gacchetpayoṣṇyāṃ ya upaspṛśet || 13 ||
[Analyze grammar]

tasmāttvamatra rājendra bhrātṛbhiḥ sahito'nagha |
upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha |
vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm |
samājagāma tejasvī bhrātṛbhiḥ sahito'naghaḥ || 15 ||
[Analyze grammar]

tato'sya sarvāṇyācakhyau lomaśo bhagavānṛṣiḥ |
tīrthāni ramaṇīyāni tatra tatra viśāṃ pate || 16 ||
[Analyze grammar]

yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha |
dadamāno'sakṛdvittaṃ brāhmaṇebhyaḥ sahasraśaḥ || 17 ||
[Analyze grammar]

lomaśa uvāca |
devānāmeti kaunteya tathā rājñāṃ salokatām |
vaiḍūryaparvataṃ dṛṣṭvā narmadāmavatīrya ca || 18 ||
[Analyze grammar]

saṃdhireṣa naraśreṣṭha tretāyā dvāparasya ca |
etamāsādya kaunteya sarvapāpaiḥ pramucyate || 19 ||
[Analyze grammar]

eṣa śaryātiyajñasya deśastāta prakāśate |
sākṣādyatrāpibatsomamaśvibhyāṃ saha kauśikaḥ || 20 ||
[Analyze grammar]

cukopa bhārgavaścāpi mahendrasya mahātapāḥ |
saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ |
sukanyāṃ cāpi bhāryāṃ sa rājaputrīmivāptavān || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ viṣṭambhitastena bhagavānpākaśāsanaḥ |
kimarthaṃ bhārgavaścāpi kopaṃ cakre mahātapāḥ || 22 ||
[Analyze grammar]

nāsatyau ca kathaṃ brahmankṛtavānsomapīthinau |
etatsarvaṃ yathāvṛttamākhyātu bhagavānmama || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: