Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
eṣā devanadī puṇyā kauśikī bharatarṣabha |
viśvāmitrāśramo ramya eṣa cātra prakāśate || 1 ||
[Analyze grammar]

āśramaścaiva puṇyākhyaḥ kāśyapasya mahātmanaḥ |
ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ || 2 ||
[Analyze grammar]

tapaso yaḥ prabhāvena varṣayāmāsa vāsavam |
anāvṛṣṭyāṃ bhayādyasya vavarṣa balavṛtrahā || 3 ||
[Analyze grammar]

mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ |
viṣaye lomapādasya yaścakārādbhutaṃ mahat || 4 ||
[Analyze grammar]

nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ |
lomapādo duhitaraṃ sāvitrīṃ savitā yathā || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ṛśyaśṛṅgaḥ kathaṃ mṛgyāmutpannaḥ kāśyapātmajaḥ |
viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ || 6 ||
[Analyze grammar]

kimarthaṃ ca bhayācchakrastasya bālasya dhīmataḥ |
anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā || 7 ||
[Analyze grammar]

kathaṃrūpā ca śāntābhūdrājaputrī yatavratā |
lobhayāmāsa yā ceto mṛgabhūtasya tasya vai || 8 ||
[Analyze grammar]

lomapādaśca rājarṣiryadāśrūyata dhārmikaḥ |
kathaṃ vai viṣaye tasya nāvarṣatpākaśāsanaḥ || 9 ||
[Analyze grammar]

etanme bhagavansarvaṃ vistareṇa yathātatham |
vaktumarhasi śuśrūṣorṛśyaśṛṅgasya ceṣṭitam || 10 ||
[Analyze grammar]

lomaśa uvāca |
vibhāṇḍakasya brahmarṣestapasā bhāvitātmanaḥ |
amoghavīryasya sataḥ prajāpatisamadyuteḥ || 11 ||
[Analyze grammar]

śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān |
mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ || 12 ||
[Analyze grammar]

mahāhradaṃ samāsādya kāśyapastapasi sthitaḥ |
dīrghakālaṃ pariśrānta ṛṣirdevarṣisaṃmataḥ || 13 ||
[Analyze grammar]

tasya retaḥ pracaskanda dṛṣṭvāpsarasamurvaśīm |
apsūpaspṛśato rājanmṛgī taccāpibattadā || 14 ||
[Analyze grammar]

saha toyena tṛṣitā sā garbhiṇyabhavannṛpa |
amoghatvādvidheścaiva bhāvitvāddaivanirmitāt || 15 ||
[Analyze grammar]

tasyāṃ mṛgyāṃ samabhavattasya putro mahānṛṣiḥ |
ṛśyaśṛṅgastaponityo vana eva vyavardhata || 16 ||
[Analyze grammar]

tasyarśyaśṛṅgaṃ śirasi rājannāsīnmahātmanaḥ |
tenarśyaśṛṅga ityevaṃ tadā sa prathito'bhavat || 17 ||
[Analyze grammar]

na tena dṛṣṭapūrvo'nyaḥ pituranyatra mānuṣaḥ |
tasmāttasya mano nityaṃ brahmacarye'bhavannṛpa || 18 ||
[Analyze grammar]

etasminneva kāle tu sakhā daśarathasya vai |
lomapāda iti khyāto aṅgānāmīśvaro'bhavat || 19 ||
[Analyze grammar]

tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ |
sa brāhmaṇaiḥ parityaktastadā vai jagatīpatiḥ || 20 ||
[Analyze grammar]

purohitāpacārācca tasya rājño yadṛcchayā |
na vavarṣa sahasrākṣastato'pīḍyanta vai prajāḥ || 21 ||
[Analyze grammar]

sa brāhmaṇānparyapṛcchattapoyuktānmanīṣiṇaḥ |
pravarṣaṇe surendrasya samarthānpṛthivīpatiḥ || 22 ||
[Analyze grammar]

kathaṃ pravarṣetparjanya upāyaḥ paridṛśyatām |
tamūcuścoditāstena svamatāni manīṣiṇaḥ || 23 ||
[Analyze grammar]

tatra tveko munivarastaṃ rājānamuvāca ha |
kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara || 24 ||
[Analyze grammar]

ṛśyaśṛṅgaṃ munisutamānayasva ca pārthiva |
vāneyamanabhijñaṃ ca nārīṇāmārjave ratam || 25 ||
[Analyze grammar]

sa cedavataredrājanviṣayaṃ te mahātapāḥ |
sadyaḥ pravarṣetparjanya iti me nātra saṃśayaḥ || 26 ||
[Analyze grammar]

etacchrutvā vaco rājankṛtvā niṣkṛtimātmanaḥ |
sa gatvā punarāgacchatprasanneṣu dvijātiṣu |
rājānamāgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ || 27 ||
[Analyze grammar]

tato'ṅgapatirāhūya sacivānmantrakovidān |
ṛśyaśṛṅgāgame yatnamakaronmantraniścaye || 28 ||
[Analyze grammar]

so'dhyagacchadupāyaṃ tu tairamātyaiḥ sahācyutaḥ |
śāstrajñairalamarthajñairnītyāṃ ca pariniṣṭhitaiḥ || 29 ||
[Analyze grammar]

tata ānāyayāmāsa vāramukhyā mahīpatiḥ |
veśyāḥ sarvatra niṣṇātāstā uvāca sa pārthivaḥ || 30 ||
[Analyze grammar]

ṛśyaśṛṅgamṛṣeḥ putramānayadhvamupāyataḥ |
lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ || 31 ||
[Analyze grammar]

tā rājabhayabhītāśca śāpabhītāśca yoṣitaḥ |
aśakyamūcustatkāryaṃ vivarṇā gatacetasaḥ || 32 ||
[Analyze grammar]

tatra tvekā jaradyoṣā rājānamidamabravīt |
prayatiṣye mahārāja tamānetuṃ tapodhanam || 33 ||
[Analyze grammar]

abhipretāṃstu me kāmānsamanujñātumarhasi |
tataḥ śakṣye lobhayitumṛśyaśṛṅgamṛṣeḥ sutam || 34 ||
[Analyze grammar]

tasyāḥ sarvamabhiprāyamanvajānātsa pārthivaḥ |
dhanaṃ ca pradadau bhūri ratnāni vividhāni ca || 35 ||
[Analyze grammar]

tato rūpeṇa saṃpannā vayasā ca mahīpate |
striya ādāya kāścitsā jagāma vanamañjasā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 110

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: