Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

pulastya uvāca |
tato gaccheta rājendra kurukṣetramabhiṣṭutam |
pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ || 1 ||
[Analyze grammar]

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham |
ya evaṃ satataṃ brūyātso'pi pāpaiḥ pramucyate || 2 ||
[Analyze grammar]

tatra māsaṃ vasedvīra sarasvatyāṃ yudhiṣṭhira |
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ || 3 ||
[Analyze grammar]

gandharvāpsaraso yakṣāḥ pannagāśca mahīpate |
brahmakṣetraṃ mahāpuṇyamabhigacchanti bhārata || 4 ||
[Analyze grammar]

manasāpyabhikāmasya kurukṣetraṃ yudhiṣṭhira |
pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati || 5 ||
[Analyze grammar]

gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha |
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ || 6 ||
[Analyze grammar]

tato macakrukaṃ rājandvārapālaṃ mahābalam |
yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet || 7 ||
[Analyze grammar]

tato gaccheta dharmajña viṣṇoḥ sthānamanuttamam |
satataṃ nāma rājendra yatra saṃnihito hariḥ || 8 ||
[Analyze grammar]

tatra snātvārcayitvā ca trilokaprabhavaṃ harim |
aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati || 9 ||
[Analyze grammar]

tataḥ pāriplavaṃ gacchettīrthaṃ trailokyaviśrutam |
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ || 10 ||
[Analyze grammar]

pṛthivyāstīrthamāsādya gosahasraphalaṃ labhet |
tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa |
daśāśvamedhike snātvā tadeva labhate phalam || 11 ||
[Analyze grammar]

sarpadarvīṃ samāsādya nāgānāṃ tīrthamuttamam |
agniṣṭomamavāpnoti nāgalokaṃ ca vindati || 12 ||
[Analyze grammar]

tato gaccheta dharmajña dvārapālaṃ tarantukam |
tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet || 13 ||
[Analyze grammar]

tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ |
koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet |
aśvinostīrthamāsādya rūpavānabhijāyate || 14 ||
[Analyze grammar]

tato gaccheta dharmajña vārāhaṃ tīrthamuttamam |
viṣṇurvārāharūpeṇa pūrvaṃ yatra sthito'bhavat |
tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet || 15 ||
[Analyze grammar]

tato jayantyā rājendra somatīrthaṃ samāviśet |
snātvā phalamavāpnoti rājasūyasya mānavaḥ || 16 ||
[Analyze grammar]

ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet |
kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha |
puṇḍarīkamavāpnoti kṛtaśauco bhavennaraḥ || 17 ||
[Analyze grammar]

tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ |
tatroṣya rajanīmekāṃ gāṇapatyamavāpnuyāt || 18 ||
[Analyze grammar]

tatraiva ca mahārāja yakṣī lokapariśrutā |
tāṃ cābhigamya rājendra puṇyāṃllokānavāpnuyāt || 19 ||
[Analyze grammar]

kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha |
pradakṣiṇamupāvṛtya tīrthasevī samāhitaḥ || 20 ||
[Analyze grammar]

saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ |
jāmadagnyena rāmeṇa āhṛte vai mahātmanā |
kṛtakṛtyo bhavedrājannaśvamedhaṃ ca vindati || 21 ||
[Analyze grammar]

tato rāmahradāngacchettīrthasevī narādhipa |
yatra rāmeṇa rājendra tarasā dīptatejasā |
kṣatramutsādya vīryeṇa hradāḥ pañca niveśitāḥ || 22 ||
[Analyze grammar]

pūrayitvā naravyāghra rudhireṇeti naḥ śrutam |
pitarastarpitāḥ sarve tathaiva ca pitāmahāḥ |
tataste pitaraḥ prītā rāmamūcurmahīpate || 23 ||
[Analyze grammar]

rāma rāma mahābhāga prītāḥ sma tava bhārgava |
anayā pitṛbhaktyā ca vikrameṇa ca te vibho |
varaṃ vṛṇīṣva bhadraṃ te kimicchasi mahādyute || 24 ||
[Analyze grammar]

evamuktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ |
abravītprāñjalirvākyaṃ pitṝnsa gagane sthitān || 25 ||
[Analyze grammar]

bhavanto yadi me prītā yadyanugrāhyatā mayi |
pitṛprasādādiccheyaṃ tapasāpyāyanaṃ punaḥ || 26 ||
[Analyze grammar]

yacca roṣābhibhūtena kṣatramutsāditaṃ mayā |
tataśca pāpānmucyeyaṃ yuṣmākaṃ tejasā hyaham |
hradāśca tīrthabhūtā me bhaveyurbhuvi viśrutāḥ || 27 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ rāmasya pitarastadā |
pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ || 28 ||
[Analyze grammar]

tapaste vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ |
yacca roṣābhibhūtena kṣatramutsāditaṃ tvayā || 29 ||
[Analyze grammar]

tataśca pāpānmuktastvaṃ karmabhiste ca pātitāḥ |
hradāśca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ || 30 ||
[Analyze grammar]

hradeṣveteṣu yaḥ snātvā pitṝnsaṃtarpayiṣyati |
pitarastasya vai prītā dāsyanti bhuvi durlabham |
īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam || 31 ||
[Analyze grammar]

evaṃ dattvā varānrājanrāmasya pitarastadā |
āmantrya bhārgavaṃ prītāstatraivāntardadhustadā || 32 ||
[Analyze grammar]

evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ |
snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ |
rāmamabhyarcya rājendra labhedbahu suvarṇakam || 33 ||
[Analyze grammar]

vaṃśamūlakamāsādya tīrthasevī kurūdvaha |
svavaṃśamuddharedrājansnātvā vai vaṃśamūlake || 34 ||
[Analyze grammar]

kāyaśodhanamāsādya tīrthaṃ bharatasattama |
śarīraśuddhiḥ snātasya tasmiṃstīrthe na saṃśayaḥ |
śuddhadehaśca saṃyāti śubhāṃllokānanuttamān || 35 ||
[Analyze grammar]

tato gaccheta rājendra tīrthaṃ trailokyaviśrutam |
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā || 36 ||
[Analyze grammar]

lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam |
snātvā tīrthavare rājaṃllokānuddharate svakān |
śrītīrthaṃ ca samāsādya vindate śriyamuttamām || 37 ||
[Analyze grammar]

kapilātīrthamāsādya brahmacārī samāhitaḥ |
tatra snātvārcayitvā ca daivatāni pitṝṃstathā |
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ || 38 ||
[Analyze grammar]

sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ |
arcayitvā pitṝndevānupavāsaparāyaṇaḥ |
agniṣṭomamavāpnoti sūryalokaṃ ca gacchati || 39 ||
[Analyze grammar]

gavāṃbhavanamāsādya tīrthasevī yathākramam |
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet || 40 ||
[Analyze grammar]

śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha |
devyāstīrthe naraḥ snātvā labhate rūpamuttamam || 41 ||
[Analyze grammar]

tato gaccheta rājendra dvārapālamarantukam |
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ |
tatra snātvā naro rājannagniṣṭomaphalaṃ labhet || 42 ||
[Analyze grammar]

tato gaccheta dharmajña brahmāvartaṃ narādhipa |
brahmāvarte naraḥ snātvā brahmalokamavāpnuyāt || 43 ||
[Analyze grammar]

tato gaccheta dharmajña sutīrthakamanuttamam |
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha || 44 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ |
aśvamedhamavāpnoti pitṛlokaṃ ca gacchati || 45 ||
[Analyze grammar]

tato'mbuvaśyaṃ dharmajña samāsādya yathākramam |
kośeśvarasya tīrtheṣu snātvā bharatasattama |
sarvavyādhivinirmukto brahmaloke mahīyate || 46 ||
[Analyze grammar]

mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata |
prajā vivardhate rājannanantāṃ cāśnute śriyam || 47 ||
[Analyze grammar]

tataḥ śītavanaṃ gacchenniyato niyatāśanaḥ |
tīrthaṃ tatra mahārāja mahadanyatra durlabham || 48 ||
[Analyze grammar]

punāti darśanādeva daṇḍenaikaṃ narādhipa |
keśānabhyukṣya vai tasminpūto bhavati bhārata || 49 ||
[Analyze grammar]

tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam |
yatra viprā naravyāghra vidvāṃsastīrthatatparāḥ || 50 ||
[Analyze grammar]

śvānalomāpanayane tīrthe bharatasattama |
prāṇāyāmairnirharanti śvalomāni dvijottamāḥ || 51 ||
[Analyze grammar]

pūtātmānaśca rājendra prayānti paramāṃ gatim |
daśāśvamedhikaṃ caiva tasmiṃstīrthe mahīpate |
tatra snātvā naravyāghra gaccheta paramāṃ gatim || 52 ||
[Analyze grammar]

tato gaccheta rājendra mānuṣaṃ lokaviśrutam |
yatra kṛṣṇamṛgā rājanvyādhena paripīḍitāḥ |
avagāhya tasminsarasi mānuṣatvamupāgatāḥ || 53 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ |
sarvapāpaviśuddhātmā svargaloke mahīyate || 54 ||
[Analyze grammar]

mānuṣasya tu pūrveṇa krośamātre mahīpate |
āpagā nāma vikhyātā nadī siddhaniṣevitā || 55 ||
[Analyze grammar]

śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ |
devānpitṝṃśca uddiśya tasya dharmaphalaṃ mahat |
ekasminbhojite vipre koṭirbhavati bhojitā || 56 ||
[Analyze grammar]

tatra snātvārcayitvā ca daivatāni pitṝṃstathā |
uṣitvā rajanīmekāmagniṣṭomaphalaṃ labhet || 57 ||
[Analyze grammar]

tato gaccheta rājendra brahmaṇaḥ sthānamuttamam |
brahmodumbaramityeva prakāśaṃ bhuvi bhārata || 58 ||
[Analyze grammar]

tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava |
kedāre caiva rājendra kapiṣṭhalamahātmanaḥ || 59 ||
[Analyze grammar]

brahmāṇamabhigamyātha śuciḥ prayatamānasaḥ |
sarvapāpaviśuddhātmā brahmalokaṃ prapadyate || 60 ||
[Analyze grammar]

kapiṣṭhalasya kedāraṃ samāsādya sudurlabham |
antardhānamavāpnoti tapasā dagdhakilbiṣaḥ || 61 ||
[Analyze grammar]

tato gaccheta rājendra sarakaṃ lokaviśrutam |
kṛṣṇapakṣe caturdaśyāmabhigamya vṛṣadhvajam |
labhate sarvakāmānhi svargalokaṃ ca gacchati || 62 ||
[Analyze grammar]

tisraḥ koṭyastu tīrthānāṃ sarake kurunandana |
rudrakoṭistathā kūpe hradeṣu ca mahīpate |
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama || 63 ||
[Analyze grammar]

tatra snātvārcayitvā ca pitṝndevāṃśca bhārata |
na durgatimavāpnoti vājapeyaṃ ca vindati || 64 ||
[Analyze grammar]

kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate |
aprameyamavāpnoti dānaṃ japyaṃ ca bhārata || 65 ||
[Analyze grammar]

kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ |
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || 66 ||
[Analyze grammar]

sarakasya tu pūrveṇa nāradasya mahātmanaḥ |
tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam || 67 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā prāṇāṃścotsṛjya bhārata |
nāradenābhyanujñāto lokānprāpnoti durlabhān || 68 ||
[Analyze grammar]

śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet |
tatra snātvā naro rājanpuṇḍarīkaphalaṃ labhet || 69 ||
[Analyze grammar]

tatastriviṣṭapaṃ gacchettriṣu lokeṣu viśrutam |
tatra vaitaraṇī puṇyā nadī pāpapramocanī || 70 ||
[Analyze grammar]

tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam |
sarvapāpaviśuddhātmā gaccheta paramāṃ gatim || 71 ||
[Analyze grammar]

tato gaccheta rājendra phalakīvanamuttamam |
yatra devāḥ sadā rājanphalakīvanamāśritāḥ |
tapaścaranti vipulaṃ bahuvarṣasahasrakam || 72 ||
[Analyze grammar]

dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ |
agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata || 73 ||
[Analyze grammar]

tīrthe ca sarvadevānāṃ snātvā bharatasattama |
gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ || 74 ||
[Analyze grammar]

pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ |
rājasūyamavāpnoti ṛṣilokaṃ ca gacchati || 75 ||
[Analyze grammar]

tato gaccheta rājendra miśrakaṃ tīrthamuttamam |
tatra tīrthāni rājendra miśritāni mahātmanā || 76 ||
[Analyze grammar]

vyāsena nṛpaśārdūla dvijārthamiti naḥ śrutam |
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ || 77 ||
[Analyze grammar]

tato vyāsavanaṃ gacchenniyato niyatāśanaḥ |
manojave naraḥ snātvā gosahasraphalaṃ labhet || 78 ||
[Analyze grammar]

gatvā madhuvaṭīṃ cāpi devyāstīrthaṃ naraḥ śuciḥ |
tatra snātvārcayeddevānpitṝṃśca prayataḥ śuciḥ |
sa devyā samanujñāto gosahasraphalaṃ labhet || 79 ||
[Analyze grammar]

kauśikyāḥ saṃgame yastu dṛṣadvatyāśca bhārata |
snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate || 80 ||
[Analyze grammar]

tato vyāsasthalī nāma yatra vyāsena dhīmatā |
putraśokābhitaptena dehatyāgārthaniścayaḥ || 81 ||
[Analyze grammar]

kṛto devaiśca rājendra punarutthāpitastadā |
abhigamya sthalīṃ tasya gosahasraphalaṃ labhet || 82 ||
[Analyze grammar]

kiṃdattaṃ kūpamāsādya tilaprasthaṃ pradāya ca |
gaccheta paramāṃ siddhimṛṇairmuktaḥ kurūdvaha || 83 ||
[Analyze grammar]

ahaśca sudinaṃ caiva dve tīrthe ca sudurlabhe |
tayoḥ snātvā naravyāghra sūryalokamavāpnuyāt || 84 ||
[Analyze grammar]

mṛgadhūmaṃ tato gacchettriṣu lokeṣu viśrutam |
tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ |
śūlapāṇiṃ mahādevamaśvamedhaphalaṃ labhet || 85 ||
[Analyze grammar]

devatīrthe naraḥ snātvā gosahasraphalaṃ labhet |
atha vāmanakaṃ gacchettriṣu lokeṣu viśrutam || 86 ||
[Analyze grammar]

tatra viṣṇupade snātvā arcayitvā ca vāmanam |
sarvapāpaviśuddhātmā viṣṇulokamavāpnuyāt || 87 ||
[Analyze grammar]

kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ |
pavanasya hradaṃ gatvā marutāṃ tīrthamuttamam |
tatra snātvā naravyāghra vāyuloke mahīyate || 88 ||
[Analyze grammar]

amarāṇāṃ hrade snātvā amareṣu narādhipa |
amarāṇāṃ prabhāvena svargaloke mahīyate || 89 ||
[Analyze grammar]

śālihotrasya rājendra śāliśūrpe yathāvidhi |
snātvā naravaraśreṣṭha gosahasraphalaṃ labhet || 90 ||
[Analyze grammar]

śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama |
tatra snātvā naro rājannagniṣṭomaphalaṃ labhet || 91 ||
[Analyze grammar]

tato naimiṣakuñjaṃ ca samāsādya kurūdvaha |
ṛṣayaḥ kila rājendra naimiṣeyāstapodhanāḥ |
tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā || 92 ||
[Analyze grammar]

tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama |
ṛṣīṇāmavakāśaḥ syādyathā tuṣṭikaro mahān || 93 ||
[Analyze grammar]

tasminkuñje naraḥ snātvā gosahasraphalaṃ labhet |
kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet || 94 ||
[Analyze grammar]

tato gacchennaravyāghra brahmaṇaḥ sthānamuttamam |
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ |
brāhmaṇaśca viśuddhātmā gaccheta paramāṃ gatim || 95 ||
[Analyze grammar]

tato gacchennaraśreṣṭha somatīrthamanuttamam |
tatra snātvā naro rājansomalokamavāpnuyāt || 96 ||
[Analyze grammar]

saptasārasvataṃ tīrthaṃ tato gacchennarādhipa |
yatra maṅkaṇakaḥ siddho maharṣirlokaviśrutaḥ || 97 ||
[Analyze grammar]

purā maṅkaṇako rājankuśāgreṇeti naḥ śrutam |
kṣataḥ kila kare rājaṃstasya śākaraso'sravat || 98 ||
[Analyze grammar]

sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ |
pranṛttaḥ kila viprarṣirvismayotphullalocanaḥ || 99 ||
[Analyze grammar]

tatastasminpranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat |
pranṛttamubhayaṃ vīra tejasā tasya mohitam || 100 ||
[Analyze grammar]

brahmādibhiḥ surai rājannṛṣibhiśca tapodhanaiḥ |
vijñapto vai mahādeva ṛṣerarthe narādhipa |
nāyaṃ nṛtyedyathā deva tathā tvaṃ kartumarhasi || 101 ||
[Analyze grammar]

tataḥ pranṛttamāsādya harṣāviṣṭena cetasā |
surāṇāṃ hitakāmārthamṛṣiṃ devo'bhyabhāṣata || 102 ||
[Analyze grammar]

aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān |
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava || 103 ||
[Analyze grammar]

ṛṣiruvāca |
kiṃ na paśyasi me deva karācchākarasaṃ srutam |
yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ || 104 ||
[Analyze grammar]

pulastya uvāca |
taṃ prahasyābravīddevo muniṃ rāgeṇa mohitam |
ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām || 105 ||
[Analyze grammar]

evamuktvā naraśreṣṭha mahādevena dhīmatā |
aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito'nagha || 106 ||
[Analyze grammar]

tato bhasma kṣatādrājannirgataṃ himasaṃnibham |
taddṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ || 107 ||
[Analyze grammar]

nānyaṃ devamahaṃ manye rudrātparataraṃ mahat |
surāsurasya jagato gatistvamasi śūladhṛk || 108 ||
[Analyze grammar]

tvayā sṛṣṭamidaṃ viśvaṃ trailokyaṃ sacarācaram |
tvāmeva bhagavansarve praviśanti yugakṣaye || 109 ||
[Analyze grammar]

devairapi na śakyastvaṃ parijñātuṃ kuto mayā |
tvayi sarve ca dṛśyante surā brahmādayo'nagha || 110 ||
[Analyze grammar]

sarvastvamasi lokānāṃ kartā kārayitā ca ha |
tvatprasādātsurāḥ sarve modantīhākutobhayāḥ |
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato'bhavat || 111 ||
[Analyze grammar]

ṛṣiruvāca |
tvatprasādānmahādeva tapo me na kṣareta vai || 112 ||
[Analyze grammar]

pulastya uvāca |
tato devaḥ prahṛṣṭātmā brahmarṣimidamabravīt |
tapaste vardhatāṃ vipra matprasādātsahasradhā || 113 ||
[Analyze grammar]

āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune |
saptasārasvate snātvā arcayiṣyanti ye tu mām || 114 ||
[Analyze grammar]

na teṣāṃ durlabhaṃ kiṃcidiha loke paratra ca |
sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ || 115 ||
[Analyze grammar]

tatastvauśanasaṃ gacchettriṣu lokeṣu viśrutam |
yatra brahmādayo devā ṛṣayaśca tapodhanāḥ || 116 ||
[Analyze grammar]

kārttikeyaśca bhagavāṃstrisaṃdhyaṃ kila bhārata |
sāṃnidhyamakarottatra bhārgavapriyakāmyayā || 117 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ sarvapāpapramocanam |
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate || 118 ||
[Analyze grammar]

agnitīrthaṃ tato gacchettatra snātvā nararṣabha |
agnilokamavāpnoti kulaṃ caiva samuddharet || 119 ||
[Analyze grammar]

viśvāmitrasya tatraiva tīrthaṃ bharatasattama |
tatra snātvā mahārāja brāhmaṇyamabhijāyate || 120 ||
[Analyze grammar]

brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ |
tatra snātvā naravyāghra brahmalokaṃ prapadyate |
punātyāsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ || 121 ||
[Analyze grammar]

tato gaccheta rājendra tīrthaṃ trailokyaviśrutam |
pṛthūdakamiti khyātaṃ kārttikeyasya vai nṛpa |
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || 122 ||
[Analyze grammar]

ajñānājjñānato vāpi striyā vā puruṣeṇa vā |
yatkiṃcidaśubhaṃ karma kṛtaṃ mānuṣabuddhinā || 123 ||
[Analyze grammar]

tatsarvaṃ naśyate tasya snātamātrasya bhārata |
aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati || 124 ||
[Analyze grammar]

puṇyamāhuḥ kurukṣetraṃ kurukṣetrātsarasvatīm |
sarasvatyāśca tīrthāni tīrthebhyaśca pṛthūdakam || 125 ||
[Analyze grammar]

uttame sarvatīrthānāṃ yastyajedātmanastanum |
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet || 126 ||
[Analyze grammar]

gītaṃ sanatkumāreṇa vyāsena ca mahātmanā |
vede ca niyataṃ rājanabhigacchetpṛthūdakam || 127 ||
[Analyze grammar]

pṛthūdakātpuṇyatamaṃ nānyattīrthaṃ narottama |
etanmedhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ || 128 ||
[Analyze grammar]

tatra snātvā divaṃ yānti api pāpakṛto janāḥ |
pṛthūdake naraśreṣṭha prāhurevaṃ manīṣiṇaḥ || 129 ||
[Analyze grammar]

madhusravaṃ ca tatraiva tīrthaṃ bharatasattama |
tatra snātvā naro rājangosahasraphalaṃ labhet || 130 ||
[Analyze grammar]

tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam |
sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam || 131 ||
[Analyze grammar]

trirātropoṣitaḥ snātvā mucyate brahmahatyayā |
agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ || 132 ||
[Analyze grammar]

āsaptamaṃ kulaṃ caiva punāti bharatarṣabha |
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha |
viprāṇāmanukampārthaṃ darbhiṇā nirmitaṃ purā || 133 ||
[Analyze grammar]

vratopanayanābhyāṃ vā upavāsena vā dvijaḥ |
kriyāmantraiśca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ || 134 ||
[Analyze grammar]

kriyāmantravihīno'pi tatra snātvā nararṣabha |
cīrṇavrato bhavedvipro dṛṣṭametatpurātane || 135 ||
[Analyze grammar]

samudrāścāpi catvāraḥ samānītāśca darbhiṇā |
yeṣu snāto naravyāghra na durgatimavāpnuyāt |
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ || 136 ||
[Analyze grammar]

tato gaccheta rājendra tīrthaṃ śatasahasrakam |
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute || 137 ||
[Analyze grammar]

ubhayorhi naraḥ snātvā gosahasraphalaṃ labhet |
dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet || 138 ||
[Analyze grammar]

tato gaccheta rājendra reṇukātīrthamuttamam |
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ |
sarvapāpaviśuddhātmā agniṣṭomaphalaṃ labhet || 139 ||
[Analyze grammar]

vimocanamupaspṛśya jitamanyurjitendriyaḥ |
pratigrahakṛtairdoṣaiḥ sarvaiḥ sa parimucyate || 140 ||
[Analyze grammar]

tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ |
puṇyena mahatā yuktaḥ satāṃ loke mahīyate || 141 ||
[Analyze grammar]

yatra yogeśvaraḥ sthāṇuḥ svayameva vṛṣadhvajaḥ |
tamarcayitvā deveśaṃ gamanādeva sidhyati || 142 ||
[Analyze grammar]

aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā |
yatra brahmādibhirdevairṛṣibhiśca tapodhanaiḥ |
senāpatyena devānāmabhiṣikto guhastadā || 143 ||
[Analyze grammar]

aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha |
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ |
sarvapāpaviśuddhātmā kurulokaṃ prapadyate || 144 ||
[Analyze grammar]

svargadvāraṃ tato gacchenniyato niyatāśanaḥ |
svargalokamavāpnoti brahmalokaṃ ca gacchati || 145 ||
[Analyze grammar]

tato gacchedanarakaṃ tīrthasevī narādhipa |
tatra snātvā naro rājanna durgatimavāpnuyāt || 146 ||
[Analyze grammar]

tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate |
anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ || 147 ||
[Analyze grammar]

sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha |
abhigamya ca tāṃ devīṃ na durgatimavāpnuyāt || 148 ||
[Analyze grammar]

tatraiva ca mahārāja viśveśvaramumāpatim |
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ || 149 ||
[Analyze grammar]

nārāyaṇaṃ cābhigamya padmanābhamariṃdamam |
śobhamāno mahārāja viṣṇulokaṃ prapadyate || 150 ||
[Analyze grammar]

tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha |
sarvaduḥkhaiḥ parityakto dyotate śaśivatsadā || 151 ||
[Analyze grammar]

tataḥ svastipuraṃ gacchettīrthasevī narādhipa |
pāvanaṃ tīrthamāsādya tarpayetpitṛdevatāḥ |
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || 152 ||
[Analyze grammar]

gaṅgāhradaśca tatraiva kūpaśca bharatarṣabha |
tisraḥ koṭyastu tīrthānāṃ tasminkūpe mahīpate |
tatra snātvā naro rājansvargalokaṃ prapadyate || 153 ||
[Analyze grammar]

āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram |
gāṇapatyamavāpnoti kulaṃ coddharate svakam || 154 ||
[Analyze grammar]

tataḥ sthāṇuvaṭaṃ gacchettriṣu lokeṣu viśrutam |
tatra snātvā sthito rātriṃ rudralokamavāpnuyāt || 155 ||
[Analyze grammar]

badarīpācanaṃ gacchedvasiṣṭhasyāśramaṃ tataḥ |
badaraṃ bhakṣayettatra trirātropoṣito naraḥ || 156 ||
[Analyze grammar]

samyagdvādaśa varṣāṇi badarānbhakṣayettu yaḥ |
trirātropoṣitaścaiva bhavettulyo narādhipa || 157 ||
[Analyze grammar]

indramārgaṃ samāsādya tīrthasevī narādhipa |
ahorātropavāsena śakraloke mahīyate || 158 ||
[Analyze grammar]

ekarātraṃ samāsādya ekarātroṣito naraḥ |
niyataḥ satyavādī ca brahmaloke mahīyate || 159 ||
[Analyze grammar]

tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam |
ādityasyāśramo yatra tejorāśermahātmanaḥ || 160 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā pūjayitvā vibhāvasum |
ādityalokaṃ vrajati kulaṃ caiva samuddharet || 161 ||
[Analyze grammar]

somatīrthe naraḥ snātvā tīrthasevī kurūdvaha |
somalokamavāpnoti naro nāstyatra saṃśayaḥ || 162 ||
[Analyze grammar]

tato gaccheta dharmajña dadhīcasya mahātmanaḥ |
tīrthaṃ puṇyatamaṃ rājanpāvanaṃ lokaviśrutam || 163 ||
[Analyze grammar]

yatra sārasvato rājanso'ṅgirāstapaso nidhiḥ |
tasmiṃstīrthe naraḥ snātvā vājapeyaphalaṃ labhet |
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ || 164 ||
[Analyze grammar]

tataḥ kanyāśramaṃ gacchenniyato brahmacaryavān |
trirātropoṣito rājannupavāsaparāyaṇaḥ |
labhetkanyāśataṃ divyaṃ brahmalokaṃ ca gacchati || 165 ||
[Analyze grammar]

tato gaccheta dharmajña tīrthaṃ saṃnihitīmapi |
yatra brahmādayo devā ṛṣayaśca tapodhanāḥ |
māsi māsi samāyānti puṇyena mahatānvitāḥ || 166 ||
[Analyze grammar]

saṃnihityāmupaspṛśya rāhugraste divākare |
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam || 167 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca |
nadyo nadāstaḍāgāśca sarvaprasravaṇāni ca || 168 ||
[Analyze grammar]

udapānāśca vaprāśca puṇyānyāyatanāni ca |
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ || 169 ||
[Analyze grammar]

yatkiṃcidduṣkṛtaṃ karma striyā vā puruṣasya vā |
snātamātrasya tatsarvaṃ naśyate nātra saṃśayaḥ |
padmavarṇena yānena brahmalokaṃ sa gacchati || 170 ||
[Analyze grammar]

abhivādya tato yakṣaṃ dvārapālamarantukam |
koṭirūpamupaspṛśya labhedbahu suvarṇakam || 171 ||
[Analyze grammar]

gaṅgāhradaśca tatraiva tīrthaṃ bharatasattama |
tatra snātastu dharmajña brahmacārī samāhitaḥ |
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam || 172 ||
[Analyze grammar]

pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram |
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate || 173 ||
[Analyze grammar]

pāṃsavo'pi kurukṣetre vāyunā samudīritāḥ |
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim || 174 ||
[Analyze grammar]

dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm |
ye vasanti kurukṣetre te vasanti triviṣṭape || 175 ||
[Analyze grammar]

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham |
apyekāṃ vācamutsṛjya sarvapāpaiḥ pramucyate || 176 ||
[Analyze grammar]

brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam |
tadāvasanti ye rājanna te śocyāḥ kathaṃcana || 177 ||
[Analyze grammar]

tarantukārantukayoryadantaraṃ rāmahradānāṃ ca macakrukasya |
etatkurukṣetrasamantapañcakaṃ pitāmahasyottaravedirucyate || 178 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 81

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: