Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ |
āgatya keśinī kṣipraṃ damayantyai nyavedayat || 1 ||
[Analyze grammar]

damayantī tato bhūyaḥ preṣayāmāsa keśinīm |
mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā || 2 ||
[Analyze grammar]

parīkṣito me bahuśo bāhuko nalaśaṅkayā |
rūpe me saṃśayastvekaḥ svayamicchāmi veditum || 3 ||
[Analyze grammar]

sa vā praveśyatāṃ mātarmāṃ vānujñātumarhasi |
viditaṃ vātha vājñātaṃ piturme saṃvidhīyatām || 4 ||
[Analyze grammar]

evamuktā tu vaidarbhyā sā devī bhīmamabravīt |
duhitustamabhiprāyamanvajānācca pārthivaḥ || 5 ||
[Analyze grammar]

sā vai pitrābhyanujñātā mātrā ca bharatarṣabha |
nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ || 6 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā |
tīvraśokasamāviṣṭā babhūva varavarṇinī || 7 ||
[Analyze grammar]

tataḥ kāṣāyavasanā jaṭilā malapaṅkinī |
damayantī mahārāja bāhukaṃ vākyamabravīt || 8 ||
[Analyze grammar]

dṛṣṭapūrvastvayā kaściddharmajño nāma bāhuka |
suptāmutsṛjya vipine gato yaḥ puruṣaḥ striyam || 9 ||
[Analyze grammar]

anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām |
apahāya tu ko gacchetpuṇyaślokamṛte nalam || 10 ||
[Analyze grammar]

kiṃ nu tasya mayā kāryamaparāddhaṃ mahīpateḥ |
yo māmutsṛjya vipine gatavānnidrayā hṛtām || 11 ||
[Analyze grammar]

sākṣāddevānapāhāya vṛto yaḥ sa mayā purā |
anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavānkatham || 12 ||
[Analyze grammar]

agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām |
bhariṣyāmīti satyaṃ ca pratiśrutya kva tadgatam || 13 ||
[Analyze grammar]

damayantyā bruvantyāstu sarvametadariṃdama |
śokajaṃ vāri netrābhyāmasukhaṃ prāsravadbahu || 14 ||
[Analyze grammar]

atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat |
parisravannalo dṛṣṭvā śokārta idamabravīt || 15 ||
[Analyze grammar]

mama rājyaṃ pranaṣṭaṃ yannāhaṃ tatkṛtavānsvayam |
kalinā tatkṛtaṃ bhīru yacca tvāmahamatyajam || 16 ||
[Analyze grammar]

tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā |
vanasthayā duḥkhitayā śocantyā māṃ vivāsasam || 17 ||
[Analyze grammar]

sa maccharīre tvacchāpāddahyamāno'vasatkaliḥ |
tvacchāpadagdhaḥ satataṃ so'gnāviva samāhitaḥ || 18 ||
[Analyze grammar]

mama ca vyavasāyena tapasā caiva nirjitaḥ |
duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe || 19 ||
[Analyze grammar]

vimucya māṃ gataḥ pāpaḥ sa tato'hamihāgataḥ |
tvadarthaṃ vipulaśroṇi na hi me'nyatprayojanam || 20 ||
[Analyze grammar]

kathaṃ nu nārī bhartāramanuraktamanuvratam |
utsṛjya varayedanyaṃ yathā tvaṃ bhīru karhicit || 21 ||
[Analyze grammar]

dūtāścaranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt |
bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati || 22 ||
[Analyze grammar]

svairavṛttā yathākāmamanurūpamivātmanaḥ |
śrutvaiva caivaṃ tvarito bhāṅgasvarirupasthitaḥ || 23 ||
[Analyze grammar]

damayantī tu tacchrutvā nalasya paridevitam |
prāñjalirvepamānā ca bhītā vacanamabravīt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 74

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: