Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā |
vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam || 1 ||
[Analyze grammar]

siṃhavyāghravarāharkṣarurudvīpiniṣevitam |
nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam || 2 ||
[Analyze grammar]

śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ |
arjunāriṣṭasaṃchannaṃ candanaiśca saśālmalaiḥ || 3 ||
[Analyze grammar]

jambvāmralodhrakhadiraśākavetrasamākulam |
kāśmaryāmalakaplakṣakadambodumbarāvṛtam || 4 ||
[Analyze grammar]

badarībilvasaṃchannaṃ nyagrodhaiśca samākulam |
priyālatālakharjūraharītakabibhītakaiḥ || 5 ||
[Analyze grammar]

nānādhātuśatairnaddhānvividhānapi cācalān |
nikuñjānpakṣisaṃghuṣṭāndarīścādbhutadarśanāḥ |
nadīḥ sarāṃsi vāpīśca vividhāṃśca mṛgadvijān || 6 ||
[Analyze grammar]

sā bahūnbhīmarūpāṃśca piśācoragarākṣasān |
palvalāni taḍāgāni girikūṭāni sarvaśaḥ |
saritaḥ sāgarāṃścaiva dadarśādbhutadarśanān || 7 ||
[Analyze grammar]

yūthaśo dadṛśe cātra vidarbhādhipanandinī |
mahiṣānvarāhāngomāyūnṛkṣavānarapannagān || 8 ||
[Analyze grammar]

tejasā yaśasā sthityā śriyā ca parayā yutā |
vaidarbhī vicaratyekā nalamanveṣatī tadā || 9 ||
[Analyze grammar]

nābibhyatsā nṛpasutā bhaimī tatrātha kasyacit |
dāruṇāmaṭavīṃ prāpya bhartṛvyasanakarśitā || 10 ||
[Analyze grammar]

vidarbhatanayā rājanvilalāpa suduḥkhitā |
bhartṛśokaparītāṅgī śilātalasamāśritā || 11 ||
[Analyze grammar]

damayantyuvāca |
siṃhoraska mahābāho niṣadhānāṃ janādhipa |
kva nu rājangato'sīha tyaktvā māṃ nirjane vane || 12 ||
[Analyze grammar]

aśvamedhādibhirvīra kratubhiḥ svāptadakṣiṇaiḥ |
kathamiṣṭvā naravyāghra mayi mithyā pravartase || 13 ||
[Analyze grammar]

yattvayoktaṃ naravyāghra matsamakṣaṃ mahādyute |
kartumarhasi kalyāṇa tadṛtaṃ pārthivarṣabha || 14 ||
[Analyze grammar]

yathoktaṃ vihagairhaṃsaiḥ samīpe tava bhūmipa |
matsakāśe ca tairuktaṃ tadavekṣitumarhasi || 15 ||
[Analyze grammar]

catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ |
svadhītā mānavaśreṣṭha satyamekaṃ kilaikataḥ || 16 ||
[Analyze grammar]

tasmādarhasi śatrughna satyaṃ kartuṃ nareśvara |
uktavānasi yadvīra matsakāśe purā vacaḥ || 17 ||
[Analyze grammar]

hā vīra nanu nāmāhamiṣṭā kila tavānagha |
asyāmaṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase || 18 ||
[Analyze grammar]

bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ |
araṇyarāṭkṣudhāviṣṭaḥ kiṃ māṃ na trātumarhasi || 19 ||
[Analyze grammar]

na me tvadanyā subhage priyā ityabravīstadā |
tāmṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa || 20 ||
[Analyze grammar]

unmattāṃ vilapantīṃ māṃ bhāryāmiṣṭāṃ narādhipa |
īpsitāmīpsito nātha kiṃ māṃ na pratibhāṣase || 21 ||
[Analyze grammar]

kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa |
vastrārdhaprāvṛtāmekāṃ vilapantīmanāthavat || 22 ||
[Analyze grammar]

yūthabhraṣṭāmivaikāṃ māṃ hariṇīṃ pṛthulocana |
na mānayasi mānārha rudatīmarikarśana || 23 ||
[Analyze grammar]

mahārāja mahāraṇye māmihaikākinīṃ satīm |
ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase || 24 ||
[Analyze grammar]

kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam |
nādya tvāmanupaśyāmi girāvasminnarottama |
vane cāsminmahāghore siṃhavyāghraniṣevite || 25 ||
[Analyze grammar]

śayānamupaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa |
prasthitaṃ vā naraśreṣṭha mama śokavivardhana || 26 ||
[Analyze grammar]

kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā |
kacciddṛṣṭastvayāraṇye saṃgatyeha nalo nṛpaḥ || 27 ||
[Analyze grammar]

ko nu me kathayedadya vane'sminviṣṭhitaṃ nalam |
abhirūpaṃ mahātmānaṃ paravyūhavināśanam || 28 ||
[Analyze grammar]

yamanveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam |
ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram || 29 ||
[Analyze grammar]

araṇyarāḍayaṃ śrīmāṃścaturdaṃṣṭro mahāhanuḥ |
śārdūlo'bhimukhaḥ praiti pṛcchāmyenamaśaṅkitā || 30 ||
[Analyze grammar]

bhavānmṛgāṇāmadhipastvamasminkānane prabhuḥ |
vidarbharājatanayāṃ damayantīti viddhi mām || 31 ||
[Analyze grammar]

niṣadhādhipaterbhāryāṃ nalasyāmitraghātinaḥ |
patimanveṣatīmekāṃ kṛpaṇāṃ śokakarśitām |
āśvāsaya mṛgendreha yadi dṛṣṭastvayā nalaḥ || 32 ||
[Analyze grammar]

atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi |
māmadasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām || 33 ||
[Analyze grammar]

śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭsvayam |
yātyetāṃ mṛṣṭasalilāmāpagāṃ sāgaraṃgamām || 34 ||
[Analyze grammar]

imaṃ śiloccayaṃ puṇyaṃ śṛṅgairbahubhirucchritaiḥ |
virājadbhirdivaspṛgbhirnaikavarṇairmanoramaiḥ || 35 ||
[Analyze grammar]

nānādhātusamākīrṇaṃ vividhopalabhūṣitam |
asyāraṇyasya mahataḥ ketubhūtamivocchritam || 36 ||
[Analyze grammar]

siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam |
patatribhirbahuvidhaiḥ samantādanunāditam || 37 ||
[Analyze grammar]

kiṃśukāśokabakulapuṃnāgairupaśobhitam |
saridbhiḥ savihaṃgābhiḥ śikharaiścopaśobhitam |
girirājamimaṃ tāvatpṛcchāmi nṛpatiṃ prati || 38 ||
[Analyze grammar]

bhagavannacalaśreṣṭha divyadarśana viśruta |
śaraṇya bahukalyāṇa namaste'stu mahīdhara || 39 ||
[Analyze grammar]

praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām |
rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām || 40 ||
[Analyze grammar]

rājā vidarbhādhipatiḥ pitā mama mahārathaḥ |
bhīmo nāma kṣitipatiścāturvarṇyasya rakṣitā || 41 ||
[Analyze grammar]

rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām |
āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ || 42 ||
[Analyze grammar]

brahmaṇyaḥ sādhuvṛttaśca satyavāganasūyakaḥ |
śīlavānsusamācāraḥ pṛthuśrīrdharmavicchuciḥ || 43 ||
[Analyze grammar]

samyaggoptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ |
tasya māṃ viddhi tanayāṃ bhagavaṃstvāmupasthitām || 44 ||
[Analyze grammar]

niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ |
sugṛhītanāmā vikhyāto vīrasena iti sma ha || 45 ||
[Analyze grammar]

tasya rājñaḥ suto vīraḥ śrīmānsatyaparākramaḥ |
kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha || 46 ||
[Analyze grammar]

nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ |
brahmaṇyo vedavidvāgmī puṇyakṛtsomapo'gnicit || 47 ||
[Analyze grammar]

yaṣṭā dātā ca yoddhā ca samyakcaiva praśāsitā |
tasya māmacalaśreṣṭha viddhi bhāryāmihāgatām || 48 ||
[Analyze grammar]

tyaktaśriyaṃ bhartṛhīnāmanāthāṃ vyasanānvitām |
anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam || 49 ||
[Analyze grammar]

khamullikhadbhiretairhi tvayā śṛṅgaśatairnṛpaḥ |
kacciddṛṣṭo'calaśreṣṭha vane'smindāruṇe nalaḥ || 50 ||
[Analyze grammar]

gajendravikramo dhīmāndīrghabāhuramarṣaṇaḥ |
vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ |
niṣadhānāmadhipatiḥ kacciddṛṣṭastvayā nalaḥ || 51 ||
[Analyze grammar]

kiṃ māṃ vilapatīmekāṃ parvataśreṣṭha duḥkhitām |
girā nāśvāsayasyadya svāṃ sutāmiva duḥkhitām || 52 ||
[Analyze grammar]

vīra vikrānta dharmajña satyasaṃdha mahīpate |
yadyasyasminvane rājandarśayātmānamātmanā || 53 ||
[Analyze grammar]

kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām |
śroṣyāmi naiṣadhasyāhaṃ vācaṃ tāmamṛtopamām || 54 ||
[Analyze grammar]

vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ |
āmnāyasāriṇīmṛddhāṃ mama śokanibarhiṇīm || 55 ||
[Analyze grammar]

iti sā taṃ giriśreṣṭhamuktvā pārthivanandinī |
damayantī tato bhūyo jagāma diśamuttarām || 56 ||
[Analyze grammar]

sā gatvā trīnahorātrāndadarśa paramāṅganā |
tāpasāraṇyamatulaṃ divyakānanadarśanam || 57 ||
[Analyze grammar]

vasiṣṭhabhṛgvatrisamaistāpasairupaśobhitam |
niyataiḥ saṃyatāhārairdamaśaucasamanvitaiḥ || 58 ||
[Analyze grammar]

abbhakṣairvāyubhakṣaiśca patrāhāraistathaiva ca |
jitendriyairmahābhāgaiḥ svargamārgadidṛkṣubhiḥ || 59 ||
[Analyze grammar]

valkalājinasaṃvītairmunibhiḥ saṃyatendriyaiḥ |
tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam || 60 ||
[Analyze grammar]

sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam |
śākhāmṛgagaṇaiścaiva tāpasaiśca samanvitam || 61 ||
[Analyze grammar]

subhrūḥ sukeśī suśroṇī sukucā sudvijānanā |
varcasvinī supratiṣṭhā svañcitodyatagāminī || 62 ||
[Analyze grammar]

sā viveśāśramapadaṃ vīrasenasutapriyā |
yoṣidratnaṃ mahābhāgā damayantī manasvinī || 63 ||
[Analyze grammar]

sābhivādya tapovṛddhānvinayāvanatā sthitā |
svāgataṃ ta iti proktā taiḥ sarvaistāpasaiśca sā || 64 ||
[Analyze grammar]

pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ |
āsyatāmityathocuste brūhi kiṃ karavāmahe || 65 ||
[Analyze grammar]

tānuvāca varārohā kaccidbhagavatāmiha |
tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ |
kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca || 66 ||
[Analyze grammar]

tairuktā kuśalaṃ bhadre sarvatreti yaśasvinī |
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi || 67 ||
[Analyze grammar]

dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramāmiha |
vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ || 68 ||
[Analyze grammar]

asyāraṇyasya mahatī devatā vā mahībhṛtaḥ |
asyā nu nadyāḥ kalyāṇi vada satyamanindite || 69 ||
[Analyze grammar]

sābravīttānṛṣīnnāhamaraṇyasyāsya devatā |
na cāpyasya girerviprā na nadyā devatāpyaham || 70 ||
[Analyze grammar]

mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ |
vistareṇābhidhāsyāmi tanme śṛṇuta sarvaśaḥ || 71 ||
[Analyze grammar]

vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ |
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ || 72 ||
[Analyze grammar]

niṣadhādhipatirdhīmānnalo nāma mahāyaśāḥ |
vīraḥ saṃgrāmajidvidvānmama bhartā viśāṃ patiḥ || 73 ||
[Analyze grammar]

devatābhyarcanaparo dvijātijanavatsalaḥ |
goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ || 74 ||
[Analyze grammar]

satyavāgdharmavitprājñaḥ satyasaṃdho'rimardanaḥ |
brahmaṇyo daivataparaḥ śrīmānparapuraṃjayaḥ || 75 ||
[Analyze grammar]

nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ |
mama bhartā viśālākṣaḥ pūrṇenduvadano'rihā || 76 ||
[Analyze grammar]

āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ |
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ || 77 ||
[Analyze grammar]

sa kaiścinnikṛtiprajñairakalyāṇairnarādhamaiḥ |
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ |
devane kuśalairjihmairjito rājyaṃ vasūni ca || 78 ||
[Analyze grammar]

tasya māmavagacchadhvaṃ bhāryāṃ rājarṣabhasya vai |
damayantīti vikhyātāṃ bhartṛdarśanalālasām || 79 ||
[Analyze grammar]

sā vanāni girīṃścaiva sarāṃsi saritastathā |
palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ || 80 ||
[Analyze grammar]

anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam |
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā || 81 ||
[Analyze grammar]

kaccidbhagavatāṃ puṇyaṃ tapovanamidaṃ nṛpaḥ |
bhavetprāpto nalo nāma niṣadhānāṃ janādhipaḥ || 82 ||
[Analyze grammar]

yatkṛte'hamidaṃ viprāḥ prapannā bhṛśadāruṇam |
vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam || 83 ||
[Analyze grammar]

yadi kaiścidahorātrairna drakṣyāmi nalaṃ nṛpam |
ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt || 84 ||
[Analyze grammar]

ko nu me jīvitenārthastamṛte puruṣarṣabham |
kathaṃ bhaviṣyāmyadyāhaṃ bhartṛśokābhipīḍitā || 85 ||
[Analyze grammar]

evaṃ vilapatīmekāmaraṇye bhīmanandinīm |
damayantīmathocuste tāpasāḥ satyavādinaḥ || 86 ||
[Analyze grammar]

udarkastava kalyāṇi kalyāṇo bhavitā śubhe |
vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham || 87 ||
[Analyze grammar]

niṣadhānāmadhipatiṃ nalaṃ ripunighātinam |
bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram || 88 ||
[Analyze grammar]

vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam |
tadeva nagaraśreṣṭhaṃ praśāsantamariṃdamam || 89 ||
[Analyze grammar]

dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam |
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam || 90 ||
[Analyze grammar]

evamuktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām |
antarhitāstāpasāste sāgnihotrāśramāstadā || 91 ||
[Analyze grammar]

sā dṛṣṭvā mahadāścaryaṃ vismitā abhavattadā |
damayantyanavadyāṅgī vīrasenanṛpasnuṣā || 92 ||
[Analyze grammar]

kiṃ nu svapno mayā dṛṣṭaḥ ko'yaṃ vidhirihābhavat |
kva nu te tāpasāḥ sarve kva tadāśramamaṇḍalam || 93 ||
[Analyze grammar]

kva sā puṇyajalā ramyā nānādvijaniṣevitā |
nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ || 94 ||
[Analyze grammar]

dhyātvā ciraṃ bhīmasutā damayantī śucismitā |
bhartṛśokaparā dīnā vivarṇavadanābhavat || 95 ||
[Analyze grammar]

sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā |
vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ || 96 ||
[Analyze grammar]

upagamya taruśreṣṭhamaśokaṃ puṣpitaṃ tadā |
pallavāpīḍitaṃ hṛdyaṃ vihaṃgairanunāditam || 97 ||
[Analyze grammar]

aho batāyamagamaḥ śrīmānasminvanāntare |
āpīḍairbahubhirbhāti śrīmāndramiḍarāḍiva || 98 ||
[Analyze grammar]

viśokāṃ kuru māṃ kṣipramaśoka priyadarśana |
vītaśokabhayābādhaṃ kaccittvaṃ dṛṣṭavānnṛpam || 99 ||
[Analyze grammar]

nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim |
niṣadhānāmadhipatiṃ dṛṣṭavānasi me priyam || 100 ||
[Analyze grammar]

ekavastrārdhasaṃvītaṃ sukumāratanutvacam |
vyasanenārditaṃ vīramaraṇyamidamāgatam || 101 ||
[Analyze grammar]

yathā viśokā gaccheyamaśokanaga tatkuru |
satyanāmā bhavāśoka mama śokavināśanāt || 102 ||
[Analyze grammar]

evaṃ sāśokavṛkṣaṃ tamārtā triḥ parigamya ha |
jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā || 103 ||
[Analyze grammar]

sā dadarśa nagānnaikānnaikāśca saritastathā |
naikāṃśca parvatānramyānnaikāṃśca mṛgapakṣiṇaḥ || 104 ||
[Analyze grammar]

kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān |
dadarśa sā bhīmasutā patimanveṣatī tadā || 105 ||
[Analyze grammar]

gatvā prakṛṣṭamadhvānaṃ damayantī śucismitā |
dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam || 106 ||
[Analyze grammar]

uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām |
suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasairvṛtām || 107 ||
[Analyze grammar]

prodghuṣṭāṃ krauñcakuraraiścakravākopakūjitām |
kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām || 108 ||
[Analyze grammar]

sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī |
upasarpya varārohā janamadhyaṃ viveśa ha || 109 ||
[Analyze grammar]

unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā |
kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā || 110 ||
[Analyze grammar]

tāṃ dṛṣṭvā tatra manujāḥ kecidbhītāḥ pradudruvuḥ |
keciccintāparāstasthuḥ kecittatra vicukruśuḥ || 111 ||
[Analyze grammar]

prahasanti sma tāṃ kecidabhyasūyanta cāpare |
cakrustasyāṃ dayāṃ kecitpapracchuścāpi bhārata || 112 ||
[Analyze grammar]

kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane |
tvāṃ dṛṣṭvā vyathitāḥ smeha kaccittvamasi mānuṣī || 113 ||
[Analyze grammar]

vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ |
devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ || 114 ||
[Analyze grammar]

yakṣī vā rākṣasī vā tvamutāho'si varāṅganā |
sarvathā kuru naḥ svasti rakṣasvāsmānanindite || 115 ||
[Analyze grammar]

yathāyaṃ sarvathā sārthaḥ kṣemī śīghramito vrajet |
tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ || 116 ||
[Analyze grammar]

tathoktā tena sārthena damayantī nṛpātmajā |
pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā |
sārthavāhaṃ ca sārthaṃ ca janā ye cātra kecana || 117 ||
[Analyze grammar]

yūnaḥ sthavirabālāśca sārthasya ca purogamāḥ |
mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām |
nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām || 118 ||
[Analyze grammar]

vidarbharāṇmama pitā bhartā rājā ca naiṣadhaḥ |
nalo nāma mahābhāgastaṃ mārgāmyaparājitam || 119 ||
[Analyze grammar]

yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam |
nalaṃ pārthivaśārdūlamamitragaṇasūdanam || 120 ||
[Analyze grammar]

tāmuvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ |
sārthavāhaḥ śucirnāma śṛṇu kalyāṇi madvacaḥ || 121 ||
[Analyze grammar]

ahaṃ sārthasya netā vai sārthavāhaḥ śucismite |
manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini || 122 ||
[Analyze grammar]

kuñjaradvīpimahiṣaśārdūlarkṣamṛgānapi |
paśyāmyasminvane kaṣṭe amanuṣyaniṣevite |
tathā no yakṣarāḍadya maṇibhadraḥ prasīdatu || 123 ||
[Analyze grammar]

sābravīdvaṇijaḥ sarvānsārthavāhaṃ ca taṃ tataḥ |
kva nu yāsyasi sārtho'yametadākhyātumarhatha || 124 ||
[Analyze grammar]

sārthavāha uvāca |
sārtho'yaṃ cedirājasya subāhoḥ satyavādinaḥ |
kṣipraṃ janapadaṃ gantā lābhāya manujātmaje || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: