Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
damayantī tu tacchrutvā vaco haṃsasya bhārata |
tadā prabhṛti nasvasthā nalaṃ prati babhūva sā || 1 ||
[Analyze grammar]

tataścintāparā dīnā vivarṇavadanā kṛśā |
babhūva damayantī tu niḥśvāsaparamā tadā || 2 ||
[Analyze grammar]

ūrdhvadṛṣṭirdhyānaparā babhūvonmattadarśanā |
na śayyāsanabhogeṣu ratiṃ vindati karhicit || 3 ||
[Analyze grammar]

na naktaṃ na divā śete hā heti vadatī muhuḥ |
tāmasvasthāṃ tadākārāṃ sakhyastā jajñuriṅgitaiḥ || 4 ||
[Analyze grammar]

tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ |
nyavedayata nasvasthāṃ damayantīṃ nareśvara || 5 ||
[Analyze grammar]

tacchrutvā nṛpatirbhīmo damayantīsakhīgaṇāt |
cintayāmāsa tatkāryaṃ sumahatsvāṃ sutāṃ prati || 6 ||
[Analyze grammar]

sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām |
apaśyadātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram || 7 ||
[Analyze grammar]

sa saṃnipātayāmāsa mahīpālānviśāṃ pate |
anubhūyatāmayaṃ vīrāḥ svayaṃvara iti prabho || 8 ||
[Analyze grammar]

śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram |
abhijagmustadā bhīmaṃ rājāno bhīmaśāsanāt || 9 ||
[Analyze grammar]

hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām |
vicitramālyābharaṇairbalairdṛśyaiḥ svalaṃkṛtaiḥ || 10 ||
[Analyze grammar]

etasminneva kāle tu purāṇāvṛṣisattamau |
aṭamānau mahātmānāvindralokamito gatau || 11 ||
[Analyze grammar]

nāradaḥ parvataścaiva mahātmānau mahāvratau |
devarājasya bhavanaṃ viviśāte supūjitau || 12 ||
[Analyze grammar]

tāvarcitvā sahasrākṣastataḥ kuśalamavyayam |
papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ || 13 ||
[Analyze grammar]

nārada uvāca |
āvayoḥ kuśalaṃ deva sarvatragatamīśvara |
loke ca maghavankṛtsne nṛpāḥ kuśalino vibho || 14 ||
[Analyze grammar]

bṛhadaśva uvāca |
nāradasya vacaḥ śrutvā papraccha balavṛtrahā |
dharmajñāḥ pṛthivīpālāstyaktajīvitayodhinaḥ || 15 ||
[Analyze grammar]

śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ |
ayaṃ loko'kṣayasteṣāṃ yathaiva mama kāmadhuk || 16 ||
[Analyze grammar]

kva nu te kṣatriyāḥ śūrā na hi paśyāmi tānaham |
āgacchato mahīpālānatithīndayitānmama || 17 ||
[Analyze grammar]

evamuktastu śakreṇa nāradaḥ pratyabhāṣata |
śṛṇu me bhagavanyena na dṛśyante mahīkṣitaḥ || 18 ||
[Analyze grammar]

vidarbharājaduhitā damayantīti viśrutā |
rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ || 19 ||
[Analyze grammar]

tasyāḥ svayaṃvaraḥ śakra bhavitā nacirādiva |
tatra gacchanti rājāno rājaputrāśca sarvaśaḥ || 20 ||
[Analyze grammar]

tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ |
kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana || 21 ||
[Analyze grammar]

etasminkathyamāne tu lokapālāśca sāgnikāḥ |
ājagmurdevarājasya samīpamamarottamāḥ || 22 ||
[Analyze grammar]

tatastacchuśruvuḥ sarve nāradasya vaco mahat |
śrutvā caivābruvanhṛṣṭā gacchāmo vayamapyuta || 23 ||
[Analyze grammar]

tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ |
vidarbhānabhito jagmuryatra sarve mahīkṣitaḥ || 24 ||
[Analyze grammar]

nalo'pi rājā kaunteya śrutvā rājñāṃ samāgamam |
abhyagacchadadīnātmā damayantīmanuvrataḥ || 25 ||
[Analyze grammar]

atha devāḥ pathi nalaṃ dadṛśurbhūtale sthitam |
sākṣādiva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā || 26 ||
[Analyze grammar]

taṃ dṛṣṭvā lokapālāste bhrājamānaṃ yathā ravim |
tasthurvigatasaṃkalpā vismitā rūpasaṃpadā || 27 ||
[Analyze grammar]

tato'ntarikṣe viṣṭabhya vimānāni divaukasaḥ |
abruvannaiṣadhaṃ rājannavatīrya nabhastalāt || 28 ||
[Analyze grammar]

bho bho naiṣadha rājendra nala satyavrato bhavān |
asmākaṃ kuru sāhāyyaṃ dūto bhava narottama || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: