Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
āsīdrājā nalo nāma vīrasenasuto balī |
upapanno guṇairiṣṭai rūpavānaśvakovidaḥ || 1 ||
[Analyze grammar]

atiṣṭhanmanujendrāṇāṃ mūrdhni devapatiryathā |
uparyupari sarveṣāmāditya iva tejasā || 2 ||
[Analyze grammar]

brahmaṇyo vedavicchūro niṣadheṣu mahīpatiḥ |
akṣapriyaḥ satyavādī mahānakṣauhiṇīpatiḥ || 3 ||
[Analyze grammar]

īpsito varanārīṇāmudāraḥ saṃyatendriyaḥ |
rakṣitā dhanvināṃ śreṣṭhaḥ sākṣādiva manuḥ svayam || 4 ||
[Analyze grammar]

tathaivāsīdvidarbheṣu bhīmo bhīmaparākramaḥ |
śūraḥ sarvaguṇairyuktaḥ prajākāmaḥ sa cāprajaḥ || 5 ||
[Analyze grammar]

sa prajārthe paraṃ yatnamakarotsusamāhitaḥ |
tamabhyagacchadbrahmarṣirdamano nāma bhārata || 6 ||
[Analyze grammar]

taṃ sa bhīmaḥ prajākāmastoṣayāmāsa dharmavit |
mahiṣyā saha rājendra satkāreṇa suvarcasam || 7 ||
[Analyze grammar]

tasmai prasanno damanaḥ sabhāryāya varaṃ dadau |
kanyāratnaṃ kumārāṃśca trīnudārānmahāyaśāḥ || 8 ||
[Analyze grammar]

damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam |
upapannānguṇaiḥ sarvairbhīmānbhīmaparākramān || 9 ||
[Analyze grammar]

damayantī tu rūpeṇa tejasā yaśasā śriyā |
saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā || 10 ||
[Analyze grammar]

atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam |
śataṃ sakhīnāṃ ca tathā paryupāste śacīmiva || 11 ||
[Analyze grammar]

tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā |
sakhīmadhye'navadyāṅgī vidyutsaudāminī yathā |
atīva rūpasaṃpannā śrīrivāyatalocanā || 12 ||
[Analyze grammar]

na deveṣu na yakṣeṣu tādṛgrūpavatī kvacit |
mānuṣeṣvapi cānyeṣu dṛṣṭapūrvā na ca śrutā |
cittapramāthinī bālā devānāmapi sundarī || 13 ||
[Analyze grammar]

nalaśca naraśārdūlo rūpeṇāpratimo bhuvi |
kandarpa iva rūpeṇa mūrtimānabhavatsvayam || 14 ||
[Analyze grammar]

tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt |
naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ || 15 ||
[Analyze grammar]

tayoradṛṣṭakāmo'bhūcchṛṇvatoḥ satataṃ guṇān |
anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ || 16 ||
[Analyze grammar]

aśaknuvannalaḥ kāmaṃ tadā dhārayituṃ hṛdā |
antaḥpurasamīpasthe vana āste rahogataḥ || 17 ||
[Analyze grammar]

sa dadarśa tadā haṃsāñjātarūpaparicchadān |
vane vicaratāṃ teṣāmekaṃ jagrāha pakṣiṇam || 18 ||
[Analyze grammar]

tato'ntarikṣago vācaṃ vyājahāra tadā nalam |
na hantavyo'smi te rājankariṣyāmi hi te priyam || 19 ||
[Analyze grammar]

damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha |
yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhicit || 20 ||
[Analyze grammar]

evamuktastato haṃsamutsasarja mahīpatiḥ |
te tu haṃsāḥ samutpatya vidarbhānagamaṃstataḥ || 21 ||
[Analyze grammar]

vidarbhanagarīṃ gatvā damayantyāstadāntike |
nipetuste garutmantaḥ sā dadarśātha tānkhagān || 22 ||
[Analyze grammar]

sā tānadbhutarūpānvai dṛṣṭvā sakhigaṇāvṛtā |
hṛṣṭā grahītuṃ khagamāṃstvaramāṇopacakrame || 23 ||
[Analyze grammar]

atha haṃsā visasṛpuḥ sarvataḥ pramadāvane |
ekaikaśastataḥ kanyāstānhaṃsānsamupādravan || 24 ||
[Analyze grammar]

damayantī tu yaṃ haṃsaṃ samupādhāvadantike |
sa mānuṣīṃ giraṃ kṛtvā damayantīmathābravīt || 25 ||
[Analyze grammar]

damayanti nalo nāma niṣadheṣu mahīpatiḥ |
aśvinoḥ sadṛśo rūpe na samāstasya mānuṣāḥ || 26 ||
[Analyze grammar]

tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini |
saphalaṃ te bhavejjanma rūpaṃ cedaṃ sumadhyame || 27 ||
[Analyze grammar]

vayaṃ hi devagandharvamanuṣyoragarākṣasān |
dṛṣṭavanto na cāsmābhirdṛṣṭapūrvastathāvidhaḥ || 28 ||
[Analyze grammar]

tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ |
viśiṣṭāyā viśiṣṭena saṃgamo guṇavānbhavet || 29 ||
[Analyze grammar]

evamuktā tu haṃsena damayantī viśāṃ pate |
abravīttatra taṃ haṃsaṃ tamapyevaṃ nalaṃ vada || 30 ||
[Analyze grammar]

tathetyuktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate |
punarāgamya niṣadhānnale sarvaṃ nyavedayat || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 50

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: