Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 30
yudhiṣṭhira uvāca |
krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ |
iti viddhi mahāprājñe krodhamūlau bhavābhavau || 1 ||
[Analyze grammar]
yo hi saṃharate krodhaṃ bhāvastasya suśobhane |
yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe |
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ || 2 ||
[Analyze grammar]
krodhamūlo vināśo hi prajānāmiha dṛśyate |
tatkathaṃ mādṛśaḥ krodhamutsṛjellokanāśanam || 3 ||
[Analyze grammar]
kruddhaḥ pāpaṃ naraḥ kuryātkruddho hanyādgurūnapi |
kruddhaḥ paruṣayā vācā śreyaso'pyavamanyate || 4 ||
[Analyze grammar]
vācyāvācye hi kupito na prajānāti karhicit |
nākāryamasti kruddhasya nāvācyaṃ vidyate tathā || 5 ||
[Analyze grammar]
hiṃsyātkrodhādavadhyāṃśca vadhyānsaṃpūjayedapi |
ātmānamapi ca kruddhaḥ preṣayedyamasādanam || 6 ||
[Analyze grammar]
etāndoṣānprapaśyadbhirjitaḥ krodho manīṣibhiḥ |
icchadbhiḥ paramaṃ śreya iha cāmutra cottamam || 7 ||
[Analyze grammar]
taṃ krodhaṃ varjitaṃ dhīraiḥ kathamasmadvidhaścaret |
etaddraupadi saṃdhāya na me manyuḥ pravardhate || 8 ||
[Analyze grammar]
ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt |
krudhyantamapratikrudhyandvayoreṣa cikitsakaḥ || 9 ||
[Analyze grammar]
mūḍho yadi kliśyamānaḥ krudhyate'śaktimānnaraḥ |
balīyasāṃ manuṣyāṇāṃ tyajatyātmānamantataḥ || 10 ||
[Analyze grammar]
tasyātmānaṃ saṃtyajato lokā naśyantyanātmanaḥ |
tasmāddraupadyaśaktasya manyorniyamanaṃ smṛtam || 11 ||
[Analyze grammar]
vidvāṃstathaiva yaḥ śaktaḥ kliśyamāno na kupyati |
sa nāśayitvā kleṣṭāraṃ paraloke ca nandati || 12 ||
[Analyze grammar]
tasmādbalavatā caiva durbalena ca nityadā |
kṣantavyaṃ puruṣeṇāhurāpatsvapi vijānatā || 13 ||
[Analyze grammar]
manyorhi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ |
kṣamāvato jayo nityaṃ sādhoriha satāṃ matam || 14 ||
[Analyze grammar]
satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā |
tamevaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam |
mādṛśaḥ prasṛjetkasmātsuyodhanavadhādapi || 15 ||
[Analyze grammar]
tejasvīti yamāhurvai paṇḍitā dīrghadarśinaḥ |
na krodho'bhyantarastasya bhavatīti viniścitam || 16 ||
[Analyze grammar]
yastu krodhaṃ samutpannaṃ prajñayā pratibādhate |
tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ || 17 ||
[Analyze grammar]
kruddho hi kāryaṃ suśroṇi na yathāvatprapaśyati |
na kāryaṃ na ca maryādāṃ naraḥ kruddho'nupaśyati || 18 ||
[Analyze grammar]
hantyavadhyānapi kruddho gurūnrūkṣaistudatyapi |
tasmāttejasi kartavye krodho dūrātpratiṣṭhitaḥ || 19 ||
[Analyze grammar]
dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvamiti tejasaḥ |
guṇāḥ krodhābhibhūtena na śakyāḥ prāptumañjasā || 20 ||
[Analyze grammar]
krodhaṃ tyaktvā tu puruṣaḥ samyaktejo'bhipadyate |
kālayuktaṃ mahāprājñe kruddhaistejaḥ suduḥsaham || 21 ||
[Analyze grammar]
krodhastvapaṇḍitaiḥ śaśvatteja ityabhidhīyate |
rajastallokanāśāya vihitaṃ mānuṣānprati || 22 ||
[Analyze grammar]
tasmācchaśvattyajetkrodhaṃ puruṣaḥ samyagācaran |
śreyānsvadharmānapago na kruddha iti niścitam || 23 ||
[Analyze grammar]
yadi sarvamabuddhīnāmatikrāntamamedhasām |
atikramo madvidhasya kathaṃ svitsyādanindite || 24 ||
[Analyze grammar]
yadi na syurmanuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ |
na syātsaṃdhirmanuṣyāṇāṃ krodhamūlo hi vigrahaḥ || 25 ||
[Analyze grammar]
abhiṣakto hyabhiṣajedāhanyādguruṇā hataḥ |
evaṃ vināśo bhūtānāmadharmaḥ prathito bhavet || 26 ||
[Analyze grammar]
ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośedanantaram |
pratihanyāddhataścaiva tathā hiṃsyācca hiṃsitaḥ || 27 ||
[Analyze grammar]
hanyurhi pitaraḥ putrānputrāścāpi tathā pitṝn |
hanyuśca patayo bhāryāḥ patīnbhāryāstathaiva ca || 28 ||
[Analyze grammar]
evaṃ saṃkupite loke janma kṛṣṇe na vidyate |
prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane || 29 ||
[Analyze grammar]
tāḥ kṣīyeranprajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe |
tasmānmanyurvināśāya prajānāmabhavāya ca || 30 ||
[Analyze grammar]
yasmāttu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ |
tasmājjanma ca bhūtānāṃ bhavaśca pratipadyate || 31 ||
[Analyze grammar]
kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane |
kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam || 32 ||
[Analyze grammar]
ākruṣṭastāḍitaḥ kruddhaḥ kṣamate yo balīyasā |
yaśca nityaṃ jitakrodho vidvānuttamapūruṣaḥ || 33 ||
[Analyze grammar]
prabhāvavānapi narastasya lokāḥ sanātanāḥ |
krodhanastvalpavijñānaḥ pretya ceha ca naśyati || 34 ||
[Analyze grammar]
atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām |
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā || 35 ||
[Analyze grammar]
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam |
yastāmevaṃ vijānāti sa sarvaṃ kṣantumarhati || 36 ||
[Analyze grammar]
kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca |
kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat || 37 ||
[Analyze grammar]
ati brahmavidāṃ lokānati cāpi tapasvinām |
ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān || 38 ||
[Analyze grammar]
kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām |
kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ || 39 ||
[Analyze grammar]
tāṃ kṣamāmīdṛśīṃ kṛṣṇe kathamasmadvidhastyajet |
yasyāṃ brahma ca satyaṃ ca yajñā lokāśca viṣṭhitāḥ |
bhujyante yajvanāṃ lokāḥ kṣamiṇāmapare tathā || 40 ||
[Analyze grammar]
kṣantavyameva satataṃ puruṣeṇa vijānatā |
yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā || 41 ||
[Analyze grammar]
kṣamāvatāmayaṃ lokaḥ paraścaiva kṣamāvatām |
iha saṃmānamṛcchanti paratra ca śubhāṃ gatim || 42 ||
[Analyze grammar]
yeṣāṃ manyurmanuṣyāṇāṃ kṣamayā nihataḥ sadā |
teṣāṃ paratare lokāstasmātkṣāntiḥ parā matā || 43 ||
[Analyze grammar]
iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām |
śrutvā gāthāḥ kṣamāyāstvaṃ tuṣya draupadi mā krudhaḥ || 44 ||
[Analyze grammar]
pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati |
ācāryo viduraḥ kṣattā śamameva vadiṣyataḥ |
kṛpaśca saṃjayaścaiva śamameva vadiṣyataḥ || 45 ||
[Analyze grammar]
somadatto yuyutsuśca droṇaputrastathaiva ca |
pitāmahaśca no vyāsaḥ śamaṃ vadati nityaśaḥ || 46 ||
[Analyze grammar]
etairhi rājā niyataṃ codyamānaḥ śamaṃ prati |
rājyaṃ dāteti me buddhirna cellobhānnaśiṣyati || 47 ||
[Analyze grammar]
kālo'yaṃ dāruṇaḥ prāpto bharatānāmabhūtaye |
niścitaṃ me sadaivaitatpurastādapi bhāmini || 48 ||
[Analyze grammar]
suyodhano nārhatīti kṣamāmevaṃ na vindati |
arhastasyāhamityeva tasmānmāṃ vindate kṣamā || 49 ||
[Analyze grammar]
etadātmavatāṃ vṛttameṣa dharmaḥ sanātanaḥ |
kṣamā caivānṛśaṃsyaṃ ca tatkartāsmyahamañjasā || 50 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!