Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
prahlādasya ca saṃvādaṃ balervairocanasya ca || 1 ||
[Analyze grammar]

asurendraṃ mahāprājñaṃ dharmāṇāmāgatāgamam |
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ || 2 ||
[Analyze grammar]

kṣamā svicchreyasī tāta utāho teja ityuta |
etanme saṃśayaṃ tāta yathāvadbrūhi pṛcchate || 3 ||
[Analyze grammar]

śreyo yadatra dharmajña brūhi me tadasaṃśayam |
kariṣyāmi hi tatsarvaṃ yathāvadanuśāsanam || 4 ||
[Analyze grammar]

tasmai provāca tatsarvamevaṃ pṛṣṭaḥ pitāmahaḥ |
sarvaniścayavitprājñaḥ saṃśayaṃ paripṛcchate || 5 ||
[Analyze grammar]

prahlāda uvāca |
na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā |
iti tāta vijānīhi dvayametadasaṃśayam || 6 ||
[Analyze grammar]

yo nityaṃ kṣamate tāta bahūndoṣānsa vindati |
bhṛtyāḥ paribhavantyenamudāsīnāstathaiva ca || 7 ||
[Analyze grammar]

sarvabhūtāni cāpyasya na namante kadācana |
tasmānnityaṃ kṣamā tāta paṇḍitairapavāditā || 8 ||
[Analyze grammar]

avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām |
ādātuṃ cāsya vittāni prārthayante'lpacetasaḥ || 9 ||
[Analyze grammar]

yānaṃ vastrāṇyalaṃkārāñśayanānyāsanāni ca |
bhojanānyatha pānāni sarvopakaraṇāni ca || 10 ||
[Analyze grammar]

ādadīrannadhikṛtā yathākāmamacetasaḥ |
pradiṣṭāni ca deyāni na dadyurbhartṛśāsanāt || 11 ||
[Analyze grammar]

na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana |
avajñānaṃ hi loke'sminmaraṇādapi garhitam || 12 ||
[Analyze grammar]

kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukānyapi |
preṣyāḥ putrāśca bhṛtyāśca tathodāsīnavṛttayaḥ || 13 ||
[Analyze grammar]

apyasya dārānicchanti paribhūya kṣamāvataḥ |
dārāścāsya pravartante yathākāmamacetasaḥ || 14 ||
[Analyze grammar]

tathā ca nityamuditā yadi svalpamapīśvarāt |
daṇḍamarhanti duṣyanti duṣṭāścāpyapakurvate || 15 ||
[Analyze grammar]

ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām |
atha vairocane doṣānimānviddhyakṣamāvatām || 16 ||
[Analyze grammar]

asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ |
kruddho daṇḍānpraṇayati vividhānsvena tejasā || 17 ||
[Analyze grammar]

mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ |
prāpnoti dveṣyatāṃ caiva lokātsvajanatastathā || 18 ||
[Analyze grammar]

so'vamānādarthahānimupālambhamanādaram |
saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ || 19 ||
[Analyze grammar]

krodhāddaṇḍānmanuṣyeṣu vividhānpuruṣo nayan |
bhraśyate śīghramaiśvaryātprāṇebhyaḥ svajanādapi || 20 ||
[Analyze grammar]

yo'pakartṝṃśca kartṝṃśca tejasaivopagacchati |
tasmādudvijate lokaḥ sarpādveśmagatādiva || 21 ||
[Analyze grammar]

yasmādudvijate lokaḥ kathaṃ tasya bhavo bhavet |
antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam |
tasmānnātyutsṛjettejo na ca nityaṃ mṛdurbhavet || 22 ||
[Analyze grammar]

kāle mṛduryo bhavati kāle bhavati dāruṇaḥ |
sa vai sukhamavāpnoti loke'muṣminnihaiva ca || 23 ||
[Analyze grammar]

kṣamākālāṃstu vakṣyāmi śṛṇu me vistareṇa tān |
ye te nityamasaṃtyājyā yathā prāhurmanīṣiṇaḥ || 24 ||
[Analyze grammar]

pūrvopakārī yastu syādaparādhe'garīyasi |
upakāreṇa tattasya kṣantavyamaparādhinaḥ || 25 ||
[Analyze grammar]

abuddhimāśritānāṃ ca kṣantavyamaparādhinām |
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai || 26 ||
[Analyze grammar]

atha cedbuddhijaṃ kṛtvā brūyuste tadabuddhijam |
pāpānsvalpe'pi tānhanyādaparādhe tathānṛjūn || 27 ||
[Analyze grammar]

sarvasyaiko'parādhaste kṣantavyaḥ prāṇino bhavet |
dvitīye sati vadhyastu svalpe'pyapakṛte bhavet || 28 ||
[Analyze grammar]

ajānatā bhavetkaścidaparādhaḥ kṛto yadi |
kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā || 29 ||
[Analyze grammar]

mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam |
nāsādhyaṃ mṛdunā kiṃcittasmāttīkṣṇataro mṛduḥ || 30 ||
[Analyze grammar]

deśakālau tu saṃprekṣya balābalamathātmanaḥ |
nādeśakāle kiṃcitsyāddeśaḥ kālaḥ pratīkṣyate |
tathā lokabhayāccaiva kṣantavyamaparādhinaḥ || 31 ||
[Analyze grammar]

eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ |
ato'nyathānuvartatsu tejasaḥ kāla ucyate || 32 ||
[Analyze grammar]

draupadyuvāca |
tadahaṃ tejasaḥ kālaṃ tava manye narādhipa |
dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu || 33 ||
[Analyze grammar]

na hi kaścitkṣamākālo vidyate'dya kurūnprati |
tejasaścāgate kāle teja utsraṣṭumarhasi || 34 ||
[Analyze grammar]

mṛdurbhavatyavajñātastīkṣṇādudvijate janaḥ |
kāle prāpte dvayaṃ hyetadyo veda sa mahīpatiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: