Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatasteṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ |
abhyabhāṣata dharmātmā bhrātṝnsarvānyudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

dvādaśemāḥ samāsmābhirvastavyaṃ nirjane vane |
samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam || 2 ||
[Analyze grammar]

bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam |
yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi || 3 ||
[Analyze grammar]

evamukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ |
guruvanmānavaguruṃ mānayitvā manasvinam || 4 ||
[Analyze grammar]

arjuna uvāca |
bhavāneva maharṣīṇāṃ vṛddhānāṃ paryupāsitā |
ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana || 5 ||
[Analyze grammar]

tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha |
dvaipāyanaprabhṛtayo nāradaśca mahātapāḥ || 6 ||
[Analyze grammar]

yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī |
devalokādbrahmalokaṃ gandharvāpsarasāmapi || 7 ||
[Analyze grammar]

sarvā gatīrvijānāsi brāhmaṇānāṃ na saṃśayaḥ |
prabhāvāṃścaiva vettha tvaṃ sarveṣāmeva pārthiva || 8 ||
[Analyze grammar]

tvameva rājañjānāsi śreyaḥkāraṇameva ca |
yatrecchasi mahārāja nivāsaṃ tatra kurmahe || 9 ||
[Analyze grammar]

idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam |
bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam || 10 ||
[Analyze grammar]

atremā dvādaśa samā viharemeti rocaye |
yadi te'numataṃ rājankiṃ vānyanmanyate bhavān || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mamāpyetanmataṃ pārtha tvayā yatsamudāhṛtam |
gacchāma puṇyaṃ vikhyātaṃ mahaddvaitavanaṃ saraḥ || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataste prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ |
brāhmaṇairbahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ || 13 ||
[Analyze grammar]

brāhmaṇāḥ sāgnihotrāśca tathaiva ca niragnayaḥ |
svādhyāyino bhikṣavaśca sajapā vanavāsinaḥ || 14 ||
[Analyze grammar]

bahavo brāhmaṇāstatra parivavruryudhiṣṭhiram |
tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ || 15 ||
[Analyze grammar]

te yātvā pāṇḍavāstatra bahubhirbrāhmaṇaiḥ saha |
puṇyaṃ dvaitavanaṃ ramyaṃ viviśurbharatarṣabhāḥ || 16 ||
[Analyze grammar]

tacchālatālāmramadhūkanīpa kadambasarjārjunakarṇikāraiḥ |
tapātyaye puṣpadharairupetaṃ mahāvanaṃ rāṣṭrapatirdadarśa || 17 ||
[Analyze grammar]

mahādrumāṇāṃ śikhareṣu tasthurmanoramāṃ vācamudīrayantaḥ |
mayūradātyūhacakorasaṃghāstasminvane kānanakokilāśca || 18 ||
[Analyze grammar]

kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānāmacalaprabhāṇām |
mahānti yūthāni mahādvipānāṃ tasminvane rāṣṭrapatirdadarśa || 19 ||
[Analyze grammar]

manoramāṃ bhogavatīmupetya dhṛtātmanāṃ cīrajaṭādharāṇām |
tasminvane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇānanekān || 20 ||
[Analyze grammar]

tataḥ sa yānādavaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat |
viveśa dharmātmavatāṃ variṣṭhastriviṣṭapaṃ śakra ivāmitaujāḥ || 21 ||
[Analyze grammar]

taṃ satyasaṃdhaṃ sahitābhipeturdidṛkṣavaścāraṇasiddhasaṃghāḥ |
vanaukasaścāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ || 22 ||
[Analyze grammar]

sa tatra siddhānabhivādya sarvānpratyarcito rājavaddevavacca |
viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalirdharmabhṛtāṃ variṣṭhaḥ || 23 ||
[Analyze grammar]

sa puṇyaśīlaḥ pitṛvanmahātmā tapasvibhirdharmaparairupetya |
pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā || 24 ||
[Analyze grammar]

bhīmaśca kṛṣṇā ca dhanaṃjayaśca yamau ca te cānucarā narendram |
vimucya vāhānavaruhya sarve tatropatasthurbharataprabarhāḥ || 25 ||
[Analyze grammar]

latāvatānāvanataḥ sa pāṇḍavairmahādrumaḥ pañcabhirugradhanvibhiḥ |
babhau nivāsopagatairmahātmabhirmahāgirirvāraṇayūthapairiva || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: