Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasmindaśārhādhipatau prayāte yudhiṣṭhiro bhīmasenārjunau ca |
yamau ca kṛṣṇā ca purohitaśca rathānmahārhānparamāśvayuktān || 1 ||
[Analyze grammar]

āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ |
hiraṇyaniṣkānvasanāni gāśca pradāya śikṣākṣaramantravidbhyaḥ || 2 ||
[Analyze grammar]

preṣyāḥ puro viṃśatirāttaśastrā dhanūṃṣi varmāṇi śarāṃśca pītān |
maurvīśca yantrāṇi ca sāyakāṃśca sarve samādāya jaghanyamīyuḥ || 3 ||
[Analyze grammar]

tatastu vāsāṃsi ca rājaputryā dhātryaśca dāsyaśca vibhūṣaṇaṃ ca |
tadindrasenastvaritaṃ pragṛhya jaghanyamevopayayau rathena || 4 ||
[Analyze grammar]

tataḥ kuruśreṣṭhamupetya paurāḥ pradakṣiṇaṃ cakruradīnasattvāḥ |
taṃ brāhmaṇāścābhyavadanprasannā mukhyāśca sarve kurujāṅgalānām || 5 ||
[Analyze grammar]

sa cāpi tānabhyavadatprasannaḥ sahaiva tairbhrātṛbhirdharmarājaḥ |
tasthau ca tatrādhipatirmahātmā dṛṣṭvā janaughaṃ kurujāṅgalānām || 6 ||
[Analyze grammar]

piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇāmṛṣabho mahātmā |
te cāpi tasminbharataprabarhe tadā babhūvuḥ pitarīva putrāḥ || 7 ||
[Analyze grammar]

tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ |
hā nātha hā dharma iti bruvanto hriyā ca sarve'śrumukhā babhūvuḥ || 8 ||
[Analyze grammar]

varaḥ kurūṇāmadhipaḥ prajānāṃ piteva putrānapahāya cāsmān |
paurānimāñjānapadāṃśca sarvānhitvā prayātaḥ kva nu dharmarājaḥ || 9 ||
[Analyze grammar]

dhigdhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam |
anarthamicchanti narendra pāpā ye dharmanityasya satastavogrāḥ || 10 ||
[Analyze grammar]

svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahaddevapuraprakāśam |
śatakratuprasthamamoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ || 11 ||
[Analyze grammar]

cakāra yāmapratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām |
tāṃ devaguptāmiva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ || 12 ||
[Analyze grammar]

tāndharmakāmārthaviduttamaujā bībhatsuruccaiḥ sahitānuvāca |
ādāsyate vāsamimaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi || 13 ||
[Analyze grammar]

dvijātimukhyāḥ sahitāḥ pṛthakca bhavadbhirāsādya tapasvinaśca |
prasādya dharmārthavidaśca vācyā yathārthasiddhiḥ paramā bhavennaḥ || 14 ||
[Analyze grammar]

ityevamukte vacane'rjunena te brāhmaṇāḥ sarvavarṇāśca rājan |
mudābhyanandansahitāśca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham || 15 ||
[Analyze grammar]

āmantrya pārthaṃ ca vṛkodaraṃ ca dhanaṃjayaṃ yājñasenīṃ yamau ca |
pratasthire rāṣṭramapetaharṣā yudhiṣṭhireṇānumatā yathāsvam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: