Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ |
bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau || 1 ||
[Analyze grammar]

dhaumyaścaiva kathaṃ kṣattardraupadī vā tapasvinī |
śrotumicchāmyahaṃ sarvaṃ teṣāmaṅgaviceṣṭitam || 2 ||
[Analyze grammar]

vidura uvāca |
vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ |
bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ || 3 ||
[Analyze grammar]

sikatā vapansavyasācī rājānamanugacchati |
mādrīputraḥ sahadevo mukhamālipya gacchati || 4 ||
[Analyze grammar]

pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ |
darśanīyatamo loke rājānamanugacchati || 5 ||
[Analyze grammar]

kṛṣṇā keśaiḥ praticchādya mukhamāyatalocanā |
darśanīyā prarudatī rājānamanugacchati || 6 ||
[Analyze grammar]

dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate |
gāyangacchati mārgeṣu kuśānādāya pāṇinā || 7 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ |
tanmamācakṣva vidura kasmādevaṃ vrajanti te || 8 ||
[Analyze grammar]

vidura uvāca |
nikṛtasyāpi te putrairhṛte rājye dhaneṣu ca |
na dharmāccalate buddhirdharmarājasya dhīmataḥ || 9 ||
[Analyze grammar]

yo'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata |
nikṛtyā krodhasaṃtapto nonmīlayati locane || 10 ||
[Analyze grammar]

nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā |
sa pidhāya mukhaṃ rājā tasmādgacchati pāṇḍavaḥ || 11 ||
[Analyze grammar]

yathā ca bhīmo vrajati tanme nigadataḥ śṛṇu |
bāhvorbale nāsti samo mameti bharatarṣabha || 12 ||
[Analyze grammar]

bāhū viśālau kṛtvā tu tena bhīmo'pi gacchati |
bāhū darśayamāno hi bāhudraviṇadarpitaḥ |
cikīrṣankarma śatrubhyo bāhudravyānurūpataḥ || 13 ||
[Analyze grammar]

pradiśañśarasaṃpātānkuntīputro'rjunastadā |
sikatā vapansavyasācī rājānamanugacchati || 14 ||
[Analyze grammar]

asaktāḥ sikatāstasya yathā saṃprati bhārata |
asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu || 15 ||
[Analyze grammar]

na me kaścidvijānīyānmukhamadyeti bhārata |
mukhamālipya tenāsau sahadevo'pi gacchati || 16 ||
[Analyze grammar]

nāhaṃ manāṃsyādadeyaṃ mārge strīṇāmiti prabho |
pāṃsūpacitasarvāṅgo nakulastena gacchati || 17 ||
[Analyze grammar]

ekavastrā tu rudatī muktakeśī rajasvalā |
śoṇitāktārdravasanā draupadī vākyamabravīt || 18 ||
[Analyze grammar]

yatkṛte'hamimāṃ prāptā teṣāṃ varṣe caturdaśe |
hatapatyo hatasutā hatabandhujanapriyāḥ || 19 ||
[Analyze grammar]

bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ |
evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam || 20 ||
[Analyze grammar]

kṛtvā tu nairṛtāndarbhāndhīro dhaumyaḥ purohitaḥ |
sāmāni gāyanyāmyāni purato yāti bhārata || 21 ||
[Analyze grammar]

hateṣu bhārateṣvājau kurūṇāṃ guravastadā |
evaṃ sāmāni gāsyantītyuktvā dhaumyo'pi gacchati || 22 ||
[Analyze grammar]

hā hā gacchanti no nāthāḥ samavekṣadhvamīdṛśam |
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ || 23 ||
[Analyze grammar]

evamākāraliṅgaiste vyavasāyaṃ manogatam |
kathayantaḥ sma kaunteyā vanaṃ jagmurmanasvinaḥ || 24 ||
[Analyze grammar]

evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt |
anabhre vidyutaścāsanbhūmiśca samakampata || 25 ||
[Analyze grammar]

rāhuragrasadādityamaparvaṇi viśāṃ pate |
ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata || 26 ||
[Analyze grammar]

pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ |
devāyatanacaityeṣu prākārāṭṭālakeṣu ca || 27 ||
[Analyze grammar]

evamete mahotpātā vanaṃ gacchati pāṇḍave |
bhāratānāmabhāvāya rājandurmantrite tava || 28 ||
[Analyze grammar]

nāradaśca sabhāmadhye kurūṇāmagrataḥ sthitaḥ |
maharṣibhiḥ parivṛto raudraṃ vākyamuvāca ha || 29 ||
[Analyze grammar]

itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ |
duryodhanāparādhena bhīmārjunabalena ca || 30 ||
[Analyze grammar]

ityuktvā divamākramya kṣipramantaradhīyata |
brāhmīṃ śriyaṃ suvipulāṃ bibhraddevarṣisattamaḥ || 31 ||
[Analyze grammar]

tato duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ |
droṇaṃ dvīpamamanyanta rājyaṃ cāsmai nyavedayan || 32 ||
[Analyze grammar]

athābravīttato droṇo duryodhanamamarṣaṇam |
duḥśāsanaṃ ca karṇaṃ ca sarvāneva ca bhāratān || 33 ||
[Analyze grammar]

avadhyānpāṇḍavānāhurdevaputrāndvijātayaḥ |
ahaṃ tu śaraṇaṃ prāptānvartamāno yathābalam || 34 ||
[Analyze grammar]

gatānsarvātmanā bhaktyā dhārtarāṣṭrānsarājakān |
notsahe samabhityaktuṃ daivamūlamataḥ param || 35 ||
[Analyze grammar]

dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ |
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ || 36 ||
[Analyze grammar]

caritabrahmacaryāśca krodhāmarṣavaśānugāḥ |
vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ || 37 ||
[Analyze grammar]

mayā tu bhraṃśito rājyāddrupadaḥ sakhivigrahe |
putrārthamayajatkrodhādvadhāya mama bhārata || 38 ||
[Analyze grammar]

yājopayājatapasā putraṃ lebhe sa pāvakāt |
dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyātsumadhyamām || 39 ||
[Analyze grammar]

jvālāvarṇo devadatto dhanuṣmānkavacī śarī |
martyadharmatayā tasmāditi māṃ bhayamāviśat || 40 ||
[Analyze grammar]

gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ |
sṛṣṭaprāṇo bhṛśataraṃ tasmādyotsye tavāribhiḥ || 41 ||
[Analyze grammar]

madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ |
nūnaṃ so'yamanuprāptastvatkṛte kālaparyayaḥ || 42 ||
[Analyze grammar]

tvaritāḥ kuruta śreyo naitadetāvatā kṛtam |
muhūrtaṃ sukhamevaitattālacchāyeva haimanī || 43 ||
[Analyze grammar]

yajadhvaṃ ca mahāyajñairbhogānaśnīta datta ca |
itaścaturdaśe varṣe mahatprāpsyatha vaiśasam || 44 ||
[Analyze grammar]

duryodhana niśamyaitatpratipadya yathecchasi |
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase || 45 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
droṇasya vacanaṃ śrutvā dhṛtarāṣṭro'bravīdidam |
samyagāha guruḥ kṣattarupāvartaya pāṇḍavān || 46 ||
[Analyze grammar]

yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ |
saśastrarathapādātā bhogavantaśca putrakāḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: