Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminsaṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm |
āpṛcchadbhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ || 1 ||
[Analyze grammar]

yathārhaṃ vandanāśleṣānkṛtvā gantumiyeṣa sā |
tato ninādaḥ sumahānpāṇḍavāntaḥpure'bhavat || 2 ||
[Analyze grammar]

kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm |
śokavihvalayā vācā kṛcchrādvacanamabravīt || 3 ||
[Analyze grammar]

vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat |
strīdharmāṇāmabhijñāsi śīlācāravatī tathā || 4 ||
[Analyze grammar]

na tvāṃ saṃdeṣṭumarhāmi bhartṝnprati śucismite |
sādhvīguṇasamādhānairbhūṣitaṃ te kuladvayam || 5 ||
[Analyze grammar]

sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe |
ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā || 6 ||
[Analyze grammar]

bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate |
gurudharmābhiguptā ca śreyaḥ kṣipramavāpsyasi || 7 ||
[Analyze grammar]

sahadevaśca me putraḥ sadāvekṣyo vane vasan |
yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ || 8 ||
[Analyze grammar]

tathetyuktvā tu sā devī sravannetrajalāvilā |
śoṇitāktaikavasanā muktakeśyabhiniryayau || 9 ||
[Analyze grammar]

tāṃ krośantīṃ pṛthā duḥkhādanuvavrāja gacchatīm |
athāpaśyatsutānsarvānhṛtābharaṇavāsasaḥ || 10 ||
[Analyze grammar]

rurucarmāvṛtatanūnhriyā kiṃcidavāṅmukhān |
paraiḥ parītānsaṃhṛṣṭaiḥ suhṛdbhiścānuśocitān || 11 ||
[Analyze grammar]

tadavasthānsutānsarvānupasṛtyātivatsalā |
sasvajānāvadacchokāttattadvilapatī bahu || 12 ||
[Analyze grammar]

kathaṃ saddharmacāritravṛttasthitivibhūṣitān |
akṣudrāndṛḍhabhaktāṃśca daivatejyāparānsadā || 13 ||
[Analyze grammar]

vyasanaṃ vaḥ samabhyāgātko'yaṃ vidhiviparyayaḥ |
kasyāpadhyānajaṃ cedamāgaḥ paśyāmi vo dhiyā || 14 ||
[Analyze grammar]

syāttu madbhāgyadoṣo'yaṃ yāhaṃ yuṣmānajījanam |
duḥkhāyāsabhujo'tyarthaṃ yuktānapyuttamairguṇaiḥ || 15 ||
[Analyze grammar]

kathaṃ vatsyatha durgeṣu vaneṣvṛddhivinākṛtāḥ |
vīryasattvabalotsāhatejobhirakṛśāḥ kṛśāḥ || 16 ||
[Analyze grammar]

yadyetadahamajñāsyaṃ vanavāso hi vo dhruvam |
śataśṛṅgānmṛte pāṇḍau nāgamiṣyaṃ gajāhvayam || 17 ||
[Analyze grammar]

dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā |
yaḥ putrādhimasaṃprāpya svargecchāmakarotpriyām || 18 ||
[Analyze grammar]

dhanyāṃ cātīndriyajñānāmimāṃ prāptāṃ parāṃ gatim |
manye'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi || 19 ||
[Analyze grammar]

ratyā matyā ca gatyā ca yayāhamabhisaṃdhitā |
jīvitapriyatāṃ mahyaṃ dhigimāṃ kleśabhāginīm || 20 ||
[Analyze grammar]

evaṃ vilapatīṃ kuntīmabhisāntvya praṇamya ca |
pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ || 21 ||
[Analyze grammar]

vidurādayaśca tāmārtāṃ kuntīmāśvāsya hetubhiḥ |
prāveśayangṛhaṃ kṣattuḥ svayamārtatarāḥ śanaiḥ || 22 ||
[Analyze grammar]

rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ |
kṣattuḥ saṃpreṣayāmāsa śīghramāgamyatāmiti || 23 ||
[Analyze grammar]

tato jagāma viduro dhṛtarāṣṭraniveśanam |
taṃ paryapṛcchatsaṃvigno dhṛtarāṣṭro narādhipaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: