Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram |
uvāca vacanādrājño dhṛtarāṣṭrasya dhīmataḥ || 1 ||
[Analyze grammar]

upastīrṇā sabhā rājannakṣānuptvā yudhiṣṭhira |
ehi pāṇḍava dīvyeti pitā tvāmāha bhārata || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dhāturniyogādbhūtāni prāpnuvanti śubhāśubham |
na nivṛttistayorasti devitavyaṃ punaryadi || 3 ||
[Analyze grammar]

akṣadyūte samāhvānaṃ niyogātsthavirasya ca |
jānannapi kṣayakaraṃ nātikramitumutsahe || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ |
jānaṃśca śakunermāyāṃ pārtho dyūtamiyātpunaḥ || 5 ||
[Analyze grammar]

viviśuste sabhāṃ tāṃ tu punareva mahārathāḥ |
vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ || 6 ||
[Analyze grammar]

yathopajoṣamāsīnāḥ punardyūtapravṛttaye |
sarvalokavināśāya daivenopanipīḍitāḥ || 7 ||
[Analyze grammar]

śakuniruvāca |
amuñcatsthaviro yadvo dhanaṃ pūjitameva tat |
mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha || 8 ||
[Analyze grammar]

vayaṃ dvādaśa varṣāṇi yuṣmābhirdyūtanirjitāḥ |
praviśema mahāraṇyaṃ rauravājinavāsasaḥ || 9 ||
[Analyze grammar]

trayodaśaṃ ca sajane ajñātāḥ parivatsaram |
jñātāśca punaranyāni vane varṣāṇi dvādaśa || 10 ||
[Analyze grammar]

asmābhirvā jitā yūyaṃ vane varṣāṇi dvādaśa |
vasadhvaṃ kṛṣṇayā sārdhamajinaiḥ prativāsitāḥ || 11 ||
[Analyze grammar]

trayodaśe ca nirvṛtte punareva yathocitam |
svarājyaṃ pratipattavyamitarairatha vetaraiḥ || 12 ||
[Analyze grammar]

anena vyavasāyena sahāsmābhiryudhiṣṭhira |
akṣānuptvā punardyūtamehi dīvyasva bhārata || 13 ||
[Analyze grammar]

sabhāsada ūcuḥ |
aho dhigbāndhavā nainaṃ bodhayanti mahadbhayam |
buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
janapravādānsubahūniti śṛṇvannarādhipaḥ |
hriyā ca dharmasaṅgācca pārtho dyūtamiyātpunaḥ || 15 ||
[Analyze grammar]

jānannapi mahābuddhiḥ punardyūtamavartayat |
apyayaṃ na vināśaḥ syātkurūṇāmiti cintayan || 16 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ vai madvidho rājā svadharmamanupālayan |
āhūto vinivarteta dīvyāmi śakune tvayā || 17 ||
[Analyze grammar]

śakuniruvāca |
gavāśvaṃ bahudhenūkamaparyantamajāvikam |
gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ || 18 ||
[Analyze grammar]

eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ |
yūyaṃ vayaṃ vā vijitā vasema vanamāśritāḥ || 19 ||
[Analyze grammar]

anena vyavasāyena dīvyāma bharatarṣabha |
samutkṣepeṇa caikena vanavāsāya bhārata || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: