Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

karṇa uvāca |
trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī |
dāsasya patnī tvaṃ dhanamasya bhadre hīneśvarā dāsadhanaṃ ca dāsī || 1 ||
[Analyze grammar]

praviśya sā naḥ paricārairbhajasva tatte kāryaṃ śiṣṭamāveśya veśma |
īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ || 2 ||
[Analyze grammar]

anyaṃ vṛṇīṣva patimāśu bhāmini yasmāddāsyaṃ na labhase devanena |
anavadyā vai patiṣu kāmavṛttirnityaṃ dāsye viditaṃ vai tavāstu || 3 ||
[Analyze grammar]

parājito nakulo bhīmaseno yudhiṣṭhiraḥ sahadevo'rjunaśca |
dāsībhūtā praviśa yājñaseni parājitāste patayo na santi || 4 ||
[Analyze grammar]

prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ |
pāñcālyasya drupadasyātmajāmimāṃ sabhāmadhye yo'tidevīdglaheṣu || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tadvai śrutvā bhīmaseno'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ |
rājānugo dharmapāśānubaddho dahannivainaṃ kopaviraktadṛṣṭiḥ || 6 ||
[Analyze grammar]

bhīma uvāca |
nāhaṃ kupye sūtaputrasya rājanneṣa satyaṃ dāsadharmaḥ praviṣṭaḥ |
kiṃ vidviṣo vādya māṃ dhārayeyurnādevīstvaṃ yadyanayā narendra || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rādheyasya vacaḥ śrutvā rājā duryodhanastadā |
yudhiṣṭhiramuvācedaṃ tūṣṇīṃbhūtamacetasam || 8 ||
[Analyze grammar]

bhīmārjunau yamau caiva sthitau te nṛpa śāsane |
praśnaṃ prabrūhi kṛṣṇāṃ tvamajitāṃ yadi manyase || 9 ||
[Analyze grammar]

evamuktvā sa kaunteyamapohya vasanaṃ svakam |
smayannivaikṣatpāñcālīmaiśvaryamadamohitaḥ || 10 ||
[Analyze grammar]

kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam |
gajahastapratīkāśaṃ vajrapratimagauravam || 11 ||
[Analyze grammar]

abhyutsmayitvā rādheyaṃ bhīmamādharṣayanniva |
draupadyāḥ prekṣamāṇāyāḥ savyamūrumadarśayat || 12 ||
[Analyze grammar]

vṛkodarastadālokya netre utphālya lohite |
provāca rājamadhye taṃ sabhāṃ viśrāvayanniva || 13 ||
[Analyze grammar]

pitṛbhiḥ saha sālokyaṃ mā sma gacchedvṛkodaraḥ |
yadyetamūruṃ gadayā na bhindyāṃ te mahāhave || 14 ||
[Analyze grammar]

kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ |
vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ || 15 ||
[Analyze grammar]

vidura uvāca |
paraṃ bhayaṃ paśyata bhīmasenādbudhyadhvaṃ rājño varuṇasyeva pāśāt |
daiverito nūnamayaṃ purastātparo'nayo bharateṣūdapādi || 16 ||
[Analyze grammar]

atidyūtaṃ kṛtamidaṃ dhārtarāṣṭrā ye'syāṃ striyaṃ vivadadhvaṃ sabhāyām |
yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrānkuravo mantrayanti || 17 ||
[Analyze grammar]

imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe'sminpariṣatsaṃpraduṣyet |
imāṃ cetpūrvaṃ kitavo'glahīṣyadīśo'bhaviṣyadaparājitātmā || 18 ||
[Analyze grammar]

svapne yathaitaddhi dhanaṃ jitaṃ syāttadevaṃ manye yasya dīvyatyanīśaḥ |
gāndhāriputrasya vaco niśamya dharmādasmātkuravo māpayāta || 19 ||
[Analyze grammar]

duryodhana uvāca |
bhīmasya vākye tadvadevārjunasya sthito'haṃ vai yamayoścaivameva |
yudhiṣṭhiraṃ cetpravadantyanīśamatho dāsyānmokṣyase yājñaseni || 20 ||
[Analyze grammar]

arjuna uvāca |
īśo rājā pūrvamāsīdglahe naḥ kuntīputro dharmarājo mahātmā |
īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato rājño dhṛtarāṣṭrasya gehe gomāyuruccairvyāharadagnihotre |
taṃ rāsabhāḥ pratyabhāṣanta rājansamantataḥ pakṣiṇaścaiva raudrāḥ || 22 ||
[Analyze grammar]

taṃ ca śabdaṃ vidurastattvavedī śuśrāva ghoraṃ subalātmajā ca |
bhīṣmadroṇau gautamaścāpi vidvānsvasti svastītyapi caivāhuruccaiḥ || 23 ||
[Analyze grammar]

tato gāndhārī viduraścaiva vidvāṃstamutpātaṃ ghoramālakṣya rājñe |
nivedayāmāsaturārtavattadā tato rājā vākyamidaṃ babhāṣe || 24 ||
[Analyze grammar]

hato'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām |
striyaṃ samābhāṣasi durvinīta viśeṣato draupadīṃ dharmapatnīm || 25 ||
[Analyze grammar]

evamuktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānāmapāyāt |
kṛṣṇāṃ pāñcālīmabravītsāntvapūrvaṃ vimṛśyaitatprajñayā tattvabuddhiḥ || 26 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
varaṃ vṛṇīṣva pāñcāli matto yadabhikāṅkṣasi |
vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī || 27 ||
[Analyze grammar]

draupadyuvāca |
dadāsi cedvaraṃ mahyaṃ vṛṇomi bharatarṣabha |
sarvadharmānugaḥ śrīmānadāso'stu yudhiṣṭhiraḥ || 28 ||
[Analyze grammar]

manasvinamajānanto mā vai brūyuḥ kumārakāḥ |
eṣa vai dāsaputreti prativindhyaṃ tamāgatam || 29 ||
[Analyze grammar]

rājaputraḥ purā bhūtvā yathā nānyaḥ pumānkvacit |
lālito dāsaputratvaṃ paśyannaśyeddhi bhārata || 30 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām |
mano hi me vitarati naikaṃ tvaṃ varamarhasi || 31 ||
[Analyze grammar]

draupadyuvāca |
sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau |
nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam || 32 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā |
tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī || 33 ||
[Analyze grammar]

draupadyuvāca |
lobho dharmasya nāśāya bhagavannāhamutsahe |
anarhā varamādātuṃ tṛtīyaṃ rājasattama || 34 ||
[Analyze grammar]

ekamāhurvaiśyavaraṃ dvau tu kṣatrastriyā varau |
trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ || 35 ||
[Analyze grammar]

pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama |
vetsyanti caiva bhadrāṇi rājanpuṇyena karmaṇā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: