Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīma uvāca |
bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira |
na tābhiruta dīvyanti dayā caivāsti tāsvapi || 1 ||
[Analyze grammar]

kāśyo yadbalimāhārṣīddravyaṃ yaccānyaduttamam |
tathānye pṛthivīpālā yāni ratnānyupāharan || 2 ||
[Analyze grammar]

vāhanāni dhanaṃ caiva kavacānyāyudhāni ca |
rājyamātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ || 3 ||
[Analyze grammar]

na ca me tatra kopo'bhūtsarvasyeśo hi no bhavān |
idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate || 4 ||
[Analyze grammar]

eṣā hyanarhatī bālā pāṇḍavānprāpya kauravaiḥ |
tvatkṛte kliśyate kṣudrairnṛśaṃsairnikṛtipriyaiḥ || 5 ||
[Analyze grammar]

asyāḥ kṛte manyurayaṃ tvayi rājannipātyate |
bāhū te saṃpradhakṣyāmi sahadevāgnimānaya || 6 ||
[Analyze grammar]

arjuna uvāca |
na purā bhīmasena tvamīdṛśīrvaditā giraḥ |
paraiste nāśitaṃ nūnaṃ nṛśaṃsairdharmagauravam || 7 ||
[Analyze grammar]

na sakāmāḥ pare kāryā dharmamevācarottamam |
bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitumarhati || 8 ||
[Analyze grammar]

āhūto hi parai rājā kṣātradharmamanusmaran |
dīvyate parakāmena tannaḥ kīrtikaraṃ mahat || 9 ||
[Analyze grammar]

bhīmasena uvāca |
evamasmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya |
dīpte'gnau sahitau bāhū nirdaheyaṃ balādiva || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā tānduḥkhitāndṛṣṭvā pāṇḍavāndhṛtarāṣṭrajaḥ |
kliśyamānāṃ ca pāñcālīṃ vikarṇa idamabravīt || 11 ||
[Analyze grammar]

yājñasenyā yaduktaṃ tadvākyaṃ vibrūta pārthivāḥ |
avivekena vākyasya narakaḥ sadya eva naḥ || 12 ||
[Analyze grammar]

bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau |
sametya nāhatuḥ kiṃcidviduraśca mahāmatiḥ || 13 ||
[Analyze grammar]

bhāradvājo'pi sarveṣāmācāryaḥ kṛpa eva ca |
ata etāvapi praśnaṃ nāhaturdvijasattamau || 14 ||
[Analyze grammar]

ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ |
kāmakrodhau samutsṛjya te bruvantu yathāmati || 15 ||
[Analyze grammar]

yadidaṃ draupadī vākyamuktavatyasakṛcchubhā |
vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram || 16 ||
[Analyze grammar]

evaṃ sa bahuśaḥ sarvānuktavāṃstānsabhāsadaḥ |
na ca te pṛthivīpālāstamūcuḥ sādhvasādhu vā || 17 ||
[Analyze grammar]

uktvā tathāsakṛtsarvānvikarṇaḥ pṛthivīpatīn |
pāṇiṃ pāṇau viniṣpiṣya niḥśvasannidamabravīt || 18 ||
[Analyze grammar]

vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃcana |
manye nyāyyaṃ yadatrāhaṃ taddhi vakṣyāmi kauravāḥ || 19 ||
[Analyze grammar]

catvāryāhurnaraśreṣṭhā vyasanāni mahīkṣitām |
mṛgayāṃ pānamakṣāṃśca grāmye caivātisaktatām || 20 ||
[Analyze grammar]

eteṣu hi naraḥ sakto dharmamutsṛjya vartate |
tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate || 21 ||
[Analyze grammar]

tadayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam |
samāhūtena kitavairāsthito draupadīpaṇaḥ || 22 ||
[Analyze grammar]

sādhāraṇī ca sarveṣāṃ pāṇḍavānāmaninditā |
jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ || 23 ||
[Analyze grammar]

iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā |
etatsarvaṃ vicāryāhaṃ manye na vijitāmimām || 24 ||
[Analyze grammar]

etacchrutvā mahānnādaḥ sabhyānāmudatiṣṭhata |
vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām || 25 ||
[Analyze grammar]

tasminnuparate śabde rādheyaḥ krodhamūrchitaḥ |
pragṛhya ruciraṃ bāhumidaṃ vacanamabravīt || 26 ||
[Analyze grammar]

dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi |
tajjastasya vināśāya yathāgniraraṇiprajaḥ || 27 ||
[Analyze grammar]

ete na kiṃcidapyāhuścodyamānāpi kṛṣṇayā |
dharmeṇa vijitāṃ manye manyante drupadātmajām || 28 ||
[Analyze grammar]

tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase |
yadbravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam || 29 ||
[Analyze grammar]

na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara |
yadbravīṣi jitāṃ kṛṣṇāmajiteti sumandadhīḥ || 30 ||
[Analyze grammar]

kathaṃ hyavijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja |
yadā sabhāyāṃ sarvasvaṃ nyastavānpāṇḍavāgrajaḥ || 31 ||
[Analyze grammar]

abhyantarā ca sarvasve draupadī bharatarṣabha |
evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham || 32 ||
[Analyze grammar]

kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ |
bhavatyavijitā kena hetunaiṣā matā tava || 33 ||
[Analyze grammar]

manyase vā sabhāmetāmānītāmekavāsasam |
adharmeṇeti tatrāpi śṛṇu me vākyamuttaram || 34 ||
[Analyze grammar]

eko bhartā striyā devairvihitaḥ kurunandana |
iyaṃ tvanekavaśagā bandhakīti viniścitā || 35 ||
[Analyze grammar]

asyāḥ sabhāmānayanaṃ na citramiti me matiḥ |
ekāmbaradharatvaṃ vāpyatha vāpi vivastratā || 36 ||
[Analyze grammar]

yaccaiṣāṃ draviṇaṃ kiṃcidyā caiṣā ye ca pāṇḍavāḥ |
saubaleneha tatsarvaṃ dharmeṇa vijitaṃ vasu || 37 ||
[Analyze grammar]

duḥśāsana subālo'yaṃ vikarṇaḥ prājñavādikaḥ |
pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara || 38 ||
[Analyze grammar]

tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata |
avakīryottarīyāṇi sabhāyāṃ samupāviśan || 39 ||
[Analyze grammar]

tato duḥśāsano rājandraupadyā vasanaṃ balāt |
sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame || 40 ||
[Analyze grammar]

ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate |
tadrūpamaparaṃ vastraṃ prādurāsīdanekaśaḥ || 41 ||
[Analyze grammar]

tato halahalāśabdastatrāsīdghoranisvanaḥ |
tadadbhutatamaṃ loke vīkṣya sarvamahīkṣitām || 42 ||
[Analyze grammar]

śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ |
krodhādvisphuramāṇoṣṭho viniṣpiṣya kare karam || 43 ||
[Analyze grammar]

idaṃ me vākyamādaddhvaṃ kṣatriyā lokavāsinaḥ |
noktapūrvaṃ narairanyairna cānyo yadvadiṣyati || 44 ||
[Analyze grammar]

yadyetadevamuktvā tu na kuryāṃ pṛthivīśvarāḥ |
pitāmahānāṃ sarveṣāṃ nāhaṃ gatimavāpnuyām || 45 ||
[Analyze grammar]

asya pāpasya durjāterbhāratāpasadasya ca |
na pibeyaṃ balādvakṣo bhittvā cedrudhiraṃ yudhi || 46 ||
[Analyze grammar]

tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam |
pracakrurbahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam || 47 ||
[Analyze grammar]

yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ |
tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat || 48 ||
[Analyze grammar]

dhikśabdastu tatastatra samabhūllomaharṣaṇaḥ |
sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā || 49 ||
[Analyze grammar]

na vibruvanti kauravyāḥ praśnametamiti sma ha |
sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan || 50 ||
[Analyze grammar]

tato bāhū samucchritya nivārya ca sabhāsadaḥ |
viduraḥ sarvadharmajña idaṃ vacanamabravīt || 51 ||
[Analyze grammar]

vidura uvāca |
draupadī praśnamuktvaivaṃ roravīti hyanāthavat |
na ca vibrūta taṃ praśnaṃ sabhyā dharmo'tra pīḍyate || 52 ||
[Analyze grammar]

sabhāṃ prapadyate hyārtaḥ prajvalanniva havyavāṭ |
taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta || 53 ||
[Analyze grammar]

dharmapraśnamatho brūyādārtaḥ sabhyeṣu mānavaḥ |
vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ || 54 ||
[Analyze grammar]

vikarṇena yathāprajñamuktaḥ praśno narādhipāḥ |
bhavanto'pi hi taṃ praśnaṃ vibruvantu yathāmati || 55 ||
[Analyze grammar]

yo hi praśnaṃ na vibrūyāddharmadarśī sabhāṃ gataḥ |
anṛte yā phalāvāptistasyāḥ so'rdhaṃ samaśnute || 56 ||
[Analyze grammar]

yaḥ punarvitathaṃ brūyāddharmadarśī sabhāṃ gataḥ |
anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ || 57 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
prahlādasya ca saṃvādaṃ munerāṅgirasasya ca || 58 ||
[Analyze grammar]

prahlādo nāma daityendrastasya putro virocanaḥ |
kanyāhetorāṅgirasaṃ sudhanvānamupādravat || 59 ||
[Analyze grammar]

ahaṃ jyāyānahaṃ jyāyāniti kanyepsayā tadā |
tayordevanamatrāsītprāṇayoriti naḥ śrutam || 60 ||
[Analyze grammar]

tayoḥ praśnavivādo'bhūtprahlādaṃ tāvapṛcchatām |
jyāyānka āvayorekaḥ praśnaṃ prabrūhi mā mṛṣā || 61 ||
[Analyze grammar]

sa vai vivadanādbhītaḥ sudhanvānaṃ vyalokayat |
taṃ sudhanvābravītkruddho brahmadaṇḍa iva jvalan || 62 ||
[Analyze grammar]

yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi |
śatadhā te śiro vajrī vajreṇa prahariṣyati || 63 ||
[Analyze grammar]

sudhanvanā tathoktaḥ sanvyathito'śvatthaparṇavat |
jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam || 64 ||
[Analyze grammar]

prahlāda uvāca |
tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca |
brāhmaṇasya mahāprājña dharmakṛcchramidaṃ śṛṇu || 65 ||
[Analyze grammar]

yo vai praśnaṃ na vibrūyādvitathaṃ vāpi nirdiśet |
ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ || 66 ||
[Analyze grammar]

kaśyapa uvāca |
jānanna vibruvanpraśnaṃ kāmātkrodhāttathā bhayāt |
sahasraṃ vāruṇānpāśānātmani pratimuñcati || 67 ||
[Analyze grammar]

tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate |
tasmātsatyaṃ tu vaktavyaṃ jānatā satyamañjasā || 68 ||
[Analyze grammar]

viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate |
na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ || 69 ||
[Analyze grammar]

ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu |
pādaścaiva sabhāsatsu ye na nindanti ninditam || 70 ||
[Analyze grammar]

anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ |
eno gacchati kartāraṃ nindārho yatra nindyate || 71 ||
[Analyze grammar]

vitathaṃ tu vadeyurye dharmaṃ prahlāda pṛcchate |
iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān || 72 ||
[Analyze grammar]

hṛtasvasya hi yadduḥkhaṃ hataputrasya cāpi yat |
ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat || 73 ||
[Analyze grammar]

striyāḥ patyā vihīnāyāḥ sārthādbhraṣṭasya caiva yat |
adhyūḍhāyāśca yadduḥkhaṃ sākṣibhirvihatasya ca || 74 ||
[Analyze grammar]

etāni vai samānyāhurduḥkhāni tridaśeśvarāḥ |
tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan || 75 ||
[Analyze grammar]

samakṣadarśanātsākṣyaṃ śravaṇācceti dhāraṇāt |
tasmātsatyaṃ bruvansākṣī dharmārthābhyāṃ na hīyate || 76 ||
[Analyze grammar]

vidura uvāca |
kaśyapasya vacaḥ śrutvā prahlādaḥ putramabravīt |
śreyānsudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ || 77 ||
[Analyze grammar]

mātā sudhanvanaścāpi śreyasī mātṛtastava |
virocana sudhanvāyaṃ prāṇānāmīśvarastava || 78 ||
[Analyze grammar]

sudhanvovāca |
putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ |
anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ || 79 ||
[Analyze grammar]

vidura uvāca |
evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ |
yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param || 80 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ |
karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya || 81 ||
[Analyze grammar]

tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān |
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: