Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dhigastu kṣattāramiti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ |
avaikṣata prātikāmīṃ sabhāyāmuvāca cainaṃ paramāryamadhye || 1 ||
[Analyze grammar]

tvaṃ prātikāmindraupadīmānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ |
kṣattā hyayaṃ vivadatyeva bhīrurna cāsmākaṃ vṛddhikāmaḥ sadaiva || 2 ||
[Analyze grammar]

evamuktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya |
praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām || 3 ||
[Analyze grammar]

prātikāmyuvāca |
yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvāmajaiṣīt |
sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni || 4 ||
[Analyze grammar]

draupadyuvāca |
kathaṃ tvevaṃ vadasi prātikāminko vai dīvyedbhāryayā rājaputraḥ |
mūḍho rājā dyūtamadena matta āho nānyatkaitavamasya kiṃcit || 5 ||
[Analyze grammar]

prātikāmyuvāca |
yadā nābhūtkaitavamanyadasya tadādevītpāṇḍavo'jātaśatruḥ |
nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvamatho rājaputri || 6 ||
[Analyze grammar]

draupadyuvāca |
gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja |
kiṃ nu pūrvaṃ parājaiṣīrātmānaṃ māṃ nu bhārata |
etajjñātvā tvamāgaccha tato māṃ naya sūtaja || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sabhāṃ gatvā sa covāca draupadyāstadvacastadā |
kasyeśo naḥ parājaiṣīriti tvāmāha draupadī |
kiṃ nu pūrvaṃ parājaiṣīrātmānamatha vāpi mām || 8 ||
[Analyze grammar]

yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat |
na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā || 9 ||
[Analyze grammar]

duryodhana uvāca |
ihaitya kṛṣṇā pāñcālī praśnametaṃ prabhāṣatām |
ihaiva sarve śṛṇvantu tasyā asya ca yadvacaḥ || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ |
uvāca draupadīṃ sūtaḥ prātikāmī vyathanniva || 11 ||
[Analyze grammar]

sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām |
na vai samṛddhiṃ pālayate laghīyānyattvaṃ sabhāmeṣyasi rājaputri || 12 ||
[Analyze grammar]

draupadyuvāca |
evaṃ nūnaṃ vyadadhātsaṃvidhātā sparśāvubhau spṛśato dhīrabālau |
dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yudhiṣṭhirastu tacchrutvā duryodhanacikīrṣitam |
draupadyāḥ saṃmataṃ dūtaṃ prāhiṇodbharatarṣabha || 14 ||
[Analyze grammar]

ekavastrā adhonīvī rodamānā rajasvalā |
sabhāmāgamya pāñcālī śvaśurasyāgrato'bhavat || 15 ||
[Analyze grammar]

tatasteṣāṃ mukhamālokya rājā duryodhanaḥ sūtamuvāca hṛṣṭaḥ |
ihaivaitāmānaya prātikāminpratyakṣamasyāḥ kuravo bruvantu || 16 ||
[Analyze grammar]

tataḥ sūtastasya vaśānugāmī bhītaśca kopāddrupadātmajāyāḥ |
vihāya mānaṃ punareva sabhyānuvāca kṛṣṇāṃ kimahaṃ bravīmi || 17 ||
[Analyze grammar]

duryodhana uvāca |
duḥśāsanaiṣa mama sūtaputro vṛkodarādudvijate'lpacetāḥ |
svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ || 18 ||
[Analyze grammar]

tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ |
praviśya tadveśma mahārathānāmityabravīddraupadīṃ rājaputrīm || 19 ||
[Analyze grammar]

ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā |
kurūnbhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi || 20 ||
[Analyze grammar]

tataḥ samutthāya sudurmanāḥ sā vivarṇamāmṛjya mukhaṃ kareṇa |
ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya || 21 ||
[Analyze grammar]

tato javenābhisasāra roṣādduḥśāsanastāmabhigarjamānaḥ |
dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm || 22 ||
[Analyze grammar]

ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ |
te pāṇḍavānāṃ paribhūya vīryaṃ balātpramṛṣṭā dhṛtarāṣṭrajena || 23 ||
[Analyze grammar]

sa tāṃ parāmṛśya sabhāsamīpamānīya kṛṣṇāmatikṛṣṇakeśīm |
duḥśāsano nāthavatīmanāthavaccakarṣa vāyuḥ kadalīmivārtām || 24 ||
[Analyze grammar]

sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanairuvācādya rajasvalāsmi |
ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi māmanārya || 25 ||
[Analyze grammar]

tato'bravīttāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām |
kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām || 26 ||
[Analyze grammar]

rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā |
dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam || 27 ||
[Analyze grammar]

prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā |
hrīmatyamarṣeṇa ca dahyamānā śanairidaṃ vākyamuvāca kṛṣṇā || 28 ||
[Analyze grammar]

ime sabhāyāmupadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ |
gurusthānā guravaścaiva sarve teṣāmagre notsahe sthātumevam || 29 ||
[Analyze grammar]

nṛśaṃsakarmaṃstvamanāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ |
na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ || 30 ||
[Analyze grammar]

dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ |
vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇānvisṛjya || 31 ||
[Analyze grammar]

idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yatparikarṣase mām |
na cāpi kaścitkurute'tra pūjāṃ dhruvaṃ tavedaṃ matamanvapadyan || 32 ||
[Analyze grammar]

dhigastu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam |
yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām || 33 ||
[Analyze grammar]

droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano'pi |
rājñastathā hīmamadharmamugraṃ na lakṣayante kuruvṛddhamukhyāḥ || 34 ||
[Analyze grammar]

tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝnkupitānapaśyat |
sā pāṇḍavānkopaparītadehānsaṃdīpayāmāsa kaṭākṣapātaiḥ || 35 ||
[Analyze grammar]

hṛtena rājyena tathā dhanena ratnaiśca mukhyairna tathā babhūva |
yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham || 36 ||
[Analyze grammar]

duḥśāsanaścāpi samīkṣya kṛṣṇāmavekṣamāṇāṃ kṛpaṇānpatīṃstān |
ādhūya vegena visaṃjñakalpāmuvāca dāsīti hasannivograḥ || 37 ||
[Analyze grammar]

karṇastu tadvākyamatīva hṛṣṭaḥ saṃpūjayāmāsa hasansaśabdam |
gāndhārarājaḥ subalasya putrastathaiva duḥśāsanamabhyanandat || 38 ||
[Analyze grammar]

sabhyāstu ye tatra babhūvuranye tābhyāmṛte dhārtarāṣṭreṇa caiva |
teṣāmabhūdduḥkhamatīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām || 39 ||
[Analyze grammar]

bhīṣma uvāca |
na dharmasaukṣmyātsubhage vivaktuṃ śaknomi te praśnamimaṃ yathāvat |
asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bharturvaśatāṃ samīkṣya || 40 ||
[Analyze grammar]

tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyamatho na jahyāt |
uktaṃ jito'smīti ca pāṇḍavena tasmānna śaknomi vivektumetat || 41 ||
[Analyze grammar]

dyūte'dvitīyaḥ śakunirnareṣu kuntīsutastena nisṛṣṭakāmaḥ |
na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnamimaṃ bravīmi || 42 ||
[Analyze grammar]

draupadyuvāca |
āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhirnaikṛtikairanāryaiḥ |
dyūtapriyairnātikṛtaprayatnaḥ kasmādayaṃ nāma nisṛṣṭakāmaḥ || 43 ||
[Analyze grammar]

sa śuddhabhāvo nikṛtipravṛttimabudhyamānaḥ kurupāṇḍavāgryaḥ |
saṃbhūya sarvaiśca jito'pi yasmātpaścācca yatkaitavamabhyupetaḥ || 44 ||
[Analyze grammar]

tiṣṭhanti ceme kuravaḥ sabhāyāmīśāḥ sutānāṃ ca tathā snuṣāṇām |
samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnamimaṃ yathāvat || 45 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā bruvantīṃ karuṇaṃ rudantīmavekṣamāṇāmasakṛtpatīṃstān |
duḥśāsanaḥ paruṣāṇyapriyāṇi vākyānyuvācāmadhurāṇi caiva || 46 ||
[Analyze grammar]

tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyāmatadarhamāṇām |
vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: