Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
ehi kṣattardraupadīmānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām |
saṃmārjatāṃ veśma paraitu śīghramānando naḥ saha dāsībhirastu || 1 ||
[Analyze grammar]

vidura uvāca |
durvibhāvyaṃ bhavati tvādṛśena na manda saṃbudhyasi pāśabaddhaḥ |
prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase'tibālyāt || 2 ||
[Analyze grammar]

āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ |
mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam || 3 ||
[Analyze grammar]

na hi dāsītvamāpannā kṛṣṇā bhavati bhārata |
anīśena hi rājñaiṣā paṇe nyasteti me matiḥ || 4 ||
[Analyze grammar]

ayaṃ dhatte veṇurivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ |
dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayamantakāle || 5 ||
[Analyze grammar]

nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ paramabhyādadīta |
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalokyām || 6 ||
[Analyze grammar]

samuccarantyativādā hi vaktrādyairāhataḥ śocati rātryahāni |
parasya nāmarmasu te patanti tānpaṇḍito nāvasṛjetpareṣu || 7 ||
[Analyze grammar]

ajo hi śastramakhanatkilaikaḥ śastre vipanne padbhirapāsya bhūmim |
nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvadvairaṃ mā khanīḥ pāṇḍuputraiḥ || 8 ||
[Analyze grammar]

na kiṃcidīḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā |
tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva || 9 ||
[Analyze grammar]

dvāraṃ sughoraṃ narakasya jihmaṃ na budhyase dhṛtarāṣṭrasya putra |
tvāmanvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena || 10 ||
[Analyze grammar]

majjantyalābūni śilāḥ plavante muhyanti nāvo'mbhasi śaśvadeva |
mūḍho rājā dhṛtarāṣṭrasya putro na me vācaḥ pathyarūpāḥ śṛṇoti || 11 ||
[Analyze grammar]

anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ |
vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: