Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
pareṣāmeva yaśasā ślāghase tvaṃ sadā channaḥ kutsayandhārtarāṣṭrān |
jānīmastvāṃ vidura yatpriyastvaṃ bālānivāsmānavamanyase tvam || 1 ||
[Analyze grammar]

suvijñeyaḥ puruṣo'nyatrakāmo nindāpraśaṃse hi tathā yunakti |
jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam || 2 ||
[Analyze grammar]

utsaṅgena vyāla ivāhṛto'si mārjāravatpoṣakaṃ copahaṃsi |
bhartṛghnatvānna hi pāpīya āhustasmātkṣattaḥ kiṃ na bibheṣi pāpāt || 3 ||
[Analyze grammar]

jitvā śatrūnphalamāptaṃ mahanno māsmānkṣattaḥ paruṣāṇīha vocaḥ |
dviṣadbhistvaṃ saṃprayogābhinandī muhurdveṣaṃ yāsi naḥ saṃpramohāt || 4 ||
[Analyze grammar]

amitratāṃ yāti naro'kṣamaṃ bruvannigūhate guhyamamitrasaṃstave |
tadāśritāpatrapā kiṃ na bādhate yadicchasi tvaṃ tadihādya bhāṣase || 5 ||
[Analyze grammar]

mā no'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt |
yaśo rakṣasva vidura saṃpraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam || 6 ||
[Analyze grammar]

ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ |
na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattarmā titikṣūnkṣiṇu tvam || 7 ||
[Analyze grammar]

ekaḥ śāstā na dvitīyo'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā |
tenānuśiṣṭaḥ pravaṇādivāmbho yathā niyukto'smi tathā vahāmi || 8 ||
[Analyze grammar]

bhinatti śirasā śailamahiṃ bhojayate ca yaḥ |
sa eva tasya kurute kāryāṇāmanuśāsanam || 9 ||
[Analyze grammar]

yo balādanuśāstīha so'mitraṃ tena vindati |
mitratāmanuvṛttaṃ tu samupekṣeta paṇḍitaḥ || 10 ||
[Analyze grammar]

pradīpya yaḥ pradīptāgniṃ prāktvarannābhidhāvati |
bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata || 11 ||
[Analyze grammar]

na vāsayetpāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattarahitaṃ manuṣyam |
sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti || 12 ||
[Analyze grammar]

vidura uvāca |
etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyamantavadbrūhi rājan |
rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalairghātayanti || 13 ||
[Analyze grammar]

abālastvaṃ manyase rājaputra bālo'hamityeva sumandabuddhe |
yaḥ sauhṛde puruṣaṃ sthāpayitvā paścādenaṃ dūṣayate sa bālaḥ || 14 ||
[Analyze grammar]

na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā |
dhruvaṃ na rocedbharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ || 15 ||
[Analyze grammar]

anupriyaṃ cedanukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu |
striyaśca rājañjaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān || 16 ||
[Analyze grammar]

labhyaḥ khalu prātipīya naro'nupriyavāgiha |
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ || 17 ||
[Analyze grammar]

yastu dharme parāśvasya hitvā bhartuḥ priyāpriye |
apriyāṇyāha pathyāni tena rājā sahāyavān || 18 ||
[Analyze grammar]

avyādhijaṃ kaṭukaṃ tīkṣṇamuṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi |
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya || 19 ||
[Analyze grammar]

vaicitravīryasya yaśo dhanaṃ ca vāñchāmyahaṃ sahaputrasya śaśvat |
yathā tathā vo'stu namaśca vo'stu mamāpi ca svasti diśantu viprāḥ || 20 ||
[Analyze grammar]

āśīviṣānnetraviṣānkopayenna tu paṇḍitaḥ |
evaṃ te'haṃ vadāmīdaṃ prayataḥ kurunandana || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: