Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śakuniruvāca |
upastīrṇā sabhā rājanrantuṃ caite kṛtakṣaṇāḥ |
akṣānuptvā devanasya samayo'stu yudhiṣṭhira || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nikṛtirdevanaṃ pāpaṃ na kṣātro'tra parākramaḥ |
na ca nītirdhruvā rājankiṃ tvaṃ dyūtaṃ praśaṃsasi || 2 ||
[Analyze grammar]

na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha |
śakune maiva no jaiṣīramārgeṇa nṛśaṃsavat || 3 ||
[Analyze grammar]

śakuniruvāca |
yo'nveti saṃkhyāṃ nikṛtau vidhijñaśceṣṭāsvakhinnaḥ kitavo'kṣajāsu |
mahāmatiryaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu || 4 ||
[Analyze grammar]

akṣaglahaḥ so'bhibhavetparaṃ nastenaiva kālo bhavatīdamāttha |
dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evamāhāyamasito devalo munisattamaḥ |
imāni lokadvārāṇi yo vai saṃcarate sadā || 6 ||
[Analyze grammar]

idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha |
dharmeṇa tu jayo yuddhe tatparaṃ sādhu devanam || 7 ||
[Analyze grammar]

nāryā mlecchanti bhāṣābhirmāyayā na carantyuta |
ajihmamaśaṭhaṃ yuddhametatsatpuruṣavratam || 8 ||
[Analyze grammar]

śaktito brāhmaṇānvandyāñśikṣituṃ prayatāmahe |
tadvai vittaṃ mātidevīrmā jaiṣīḥ śakune param || 9 ||
[Analyze grammar]

nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni vā |
kitavasyāpyanikṛtervṛttametanna pūjyate || 10 ||
[Analyze grammar]

śakuniruvāca |
śrotriyo'śrotriyamuta nikṛtyaiva yudhiṣṭhira |
vidvānaviduṣo'bhyeti nāhustāṃ nikṛtiṃ janāḥ || 11 ||
[Analyze grammar]

evaṃ tvaṃ māmihābhyetya nikṛtiṃ yadi manyase |
devanādvinivartasva yadi te vidyate bhayam || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āhūto na nivarteyamiti me vratamāhitam |
vidhiśca balavānrājandiṣṭasyāsmi vaśe sthitaḥ || 13 ||
[Analyze grammar]

asminsamāgame kena devanaṃ me bhaviṣyati |
pratipāṇaśca ko'nyo'sti tato dyūtaṃ pravartatām || 14 ||
[Analyze grammar]

duryodhana uvāca |
ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate |
madarthe devitā cāyaṃ śakunirmātulo mama || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anyenānyasya viṣamaṃ devanaṃ pratibhāti me |
etadvidvannupādatsva kāmamevaṃ pravartatām || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
upohyamāne dyūte tu rājānaḥ sarva eva te |
dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ || 17 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ |
nātīvaprītamanasaste'nvavartanta bhārata || 18 ||
[Analyze grammar]

te dvaṃdvaśaḥ pṛthakcaiva siṃhagrīvā mahaujasaḥ |
siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire || 19 ||
[Analyze grammar]

śuśubhe sā sabhā rājanrājabhistaiḥ samāgataiḥ |
devairiva mahābhāgaiḥ samavetaistriviṣṭapam || 20 ||
[Analyze grammar]

sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ |
prāvartata mahārāja suhṛddyūtamanantaram || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayaṃ bahudhano rājansāgarāvartasaṃbhavaḥ |
maṇirhārottaraḥ śrīmānkanakottamabhūṣaṇaḥ || 22 ||
[Analyze grammar]

etadrājandhanaṃ mahyaṃ pratipāṇastu kastava |
bhavatveṣa kramastāta jayāmyenaṃ durodaram || 23 ||
[Analyze grammar]

duryodhana uvāca |
santi me maṇayaścaiva dhanāni vividhāni ca |
matsaraśca na me'rtheṣu jayāmyenaṃ durodaram || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato jagrāha śakunistānakṣānakṣatattvavit |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: