Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prāyādviduro'śvairudārairmahājavairbalibhiḥ sādhudāntaiḥ |
balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam || 1 ||
[Analyze grammar]

so'bhipatya tadadhvānamāsādya nṛpateḥ puram |
praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ || 2 ||
[Analyze grammar]

sa rājagṛhamāsādya kuberabhavanopamam |
abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram || 3 ||
[Analyze grammar]

taṃ vai rājā satyadhṛtirmahātmā ajātaśatrurviduraṃ yathāvat |
pūjāpūrvaṃ pratigṛhyājamīḍhastato'pṛcchaddhṛtarāṣṭraṃ saputram || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vijñāyate te manaso na praharṣaḥ kaccitkṣattaḥ kuśalenāgato'si |
kaccitputrāḥ sthavirasyānulomā vaśānugāścāpi viśo'pi kaccit || 5 ||
[Analyze grammar]

vidura uvāca |
rājā mahātmā kuśalī saputra āste vṛto jñātibhirindrakalpaiḥ |
prīto rājanputragaṇairvinītairviśoka evātmaratirdṛḍhātmā || 6 ||
[Analyze grammar]

idaṃ tu tvāṃ kururājo'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca |
iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tāmetya putra || 7 ||
[Analyze grammar]

samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca |
prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve || 8 ||
[Analyze grammar]

durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā |
tāndrakṣyase kitavānsaṃniviṣṭānityāgato'haṃ nṛpate tajjuṣasva || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayedbudhyamānaḥ |
kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma || 10 ||
[Analyze grammar]

vidura uvāca |
jānāmyahaṃ dyūtamanarthamūlaṃ kṛtaśca yatno'sya mayā nivāraṇe |
rājā tu māṃ prāhiṇottvatsakāśaṃ śrutvā vidvañśreya ihācarasva || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ |
pṛcchāmi tvāṃ vidura brūhi nastānyairdīvyāmaḥ śataśaḥ saṃnipatya || 12 ||
[Analyze grammar]

vidura uvāca |
gāndhārarājaḥ śakunirviśāṃ pate rājātidevī kṛtahasto matākṣaḥ |
viviṃśatiścitrasenaśca rājā satyavrataḥ purumitro jayaśca || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro'tra santi |
dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavairadya tairme || 14 ||
[Analyze grammar]

nāhaṃ rājño dhṛtarāṣṭrasya śāsanānna gantumicchāmi kave durodaram |
iṣṭo hi putrasya pitā sadaiva tadasmi kartā vidurāttha māṃ yathā || 15 ||
[Analyze grammar]

na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇurāhvayitā sabhāyām |
āhūto'haṃ na nivarte kadācittadāhitaṃ śāśvataṃ vai vrataṃ me || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvamājñāpya tūrṇam |
prāyācchvobhūte sagaṇaḥ sānuyātraḥ saha strībhirdraupadīmādikṛtvā || 17 ||
[Analyze grammar]

daivaṃ prajñāṃ tu muṣṇāti tejaścakṣurivāpatat |
dhātuśca vaśamanveti pāśairiva naraḥ sitaḥ || 18 ||
[Analyze grammar]

ityuktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ |
amṛṣyamāṇastatpārthaḥ samāhvānamariṃdamaḥ || 19 ||
[Analyze grammar]

bāhlikena rathaṃ dattamāsthāya paravīrahā |
paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ || 20 ||
[Analyze grammar]

rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ |
dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca || 21 ||
[Analyze grammar]

sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau |
samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ || 22 ||
[Analyze grammar]

tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca |
samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha || 23 ||
[Analyze grammar]

sametya ca mahābāhuḥ somadattena caiva ha |
duryodhanena śalyena saubalena ca vīryavān || 24 ||
[Analyze grammar]

ye cānye tatra rājānaḥ pūrvameva samāgatāḥ |
jayadrathena ca tathā kurubhiścāpi sarvaśaḥ || 25 ||
[Analyze grammar]

tataḥ sarvairmahābāhurbhrātṛbhiḥ parivāritaḥ |
praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ || 26 ||
[Analyze grammar]

dadarśa tatra gāndhārīṃ devīṃ patimanuvratām |
snuṣābhiḥ saṃvṛtāṃ śaśvattārābhiriva rohiṇīm || 27 ||
[Analyze grammar]

abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ |
dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣamīśvaram || 28 ||
[Analyze grammar]

rājñā mūrdhanyupāghrātāste ca kauravanandanāḥ |
catvāraḥ pāṇḍavā rājanbhīmasenapurogamāḥ || 29 ||
[Analyze grammar]

tato harṣaḥ samabhavatkauravāṇāṃ viśāṃ pate |
tāndṛṣṭvā puruṣavyāghrānpāṇḍavānpriyadarśanān || 30 ||
[Analyze grammar]

viviśuste'bhyanujñātā ratnavanti gṛhāṇyatha |
dadṛśuścopayātāstāndraupadīpramukhāḥ striyaḥ || 31 ||
[Analyze grammar]

yājñasenyāḥ parāmṛddhiṃ dṛṣṭvā prajvalitāmiva |
snuṣāstā dhṛtarāṣṭrasya nātipramanaso'bhavan || 32 ||
[Analyze grammar]

tataste puruṣavyāghrā gatvā strībhistu saṃvidam |
kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca || 33 ||
[Analyze grammar]

tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ |
kalyāṇamanasaścaiva brāhmaṇānsvasti vācya ca || 34 ||
[Analyze grammar]

manojñamaśanaṃ bhuktvā viviśuḥ śaraṇānyatha |
upagīyamānā nārībhirasvapankurunandanāḥ || 35 ||
[Analyze grammar]

jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām |
stūyamānāśca viśrāntāḥ kāle nidrāmathātyajan || 36 ||
[Analyze grammar]

sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ |
sabhāṃ ramyāṃ praviviśuḥ kitavairabhisaṃvṛtām || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: