Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vasanduryodhanastasyāṃ sabhāyāṃ bharatarṣabha |
śanairdadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha || 1 ||
[Analyze grammar]

tasyāṃ divyānabhiprāyāndadarśa kurunandanaḥ |
na dṛṣṭapūrvā ye tena nagare nāgasāhvaye || 2 ||
[Analyze grammar]

sa kadācitsabhāmadhye dhārtarāṣṭro mahīpatiḥ |
sphāṭikaṃ talamāsādya jalamityabhiśaṅkayā || 3 ||
[Analyze grammar]

svavastrotkarṣaṇaṃ rājā kṛtavānbuddhimohitaḥ |
durmanā vimukhaścaiva paricakrāma tāṃ sabhām || 4 ||
[Analyze grammar]

tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām |
vāpīṃ matvā sthalamiti savāsāḥ prāpatajjale || 5 ||
[Analyze grammar]

jale nipatitaṃ dṛṣṭvā kiṃkarā jahasurbhṛśam |
vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt || 6 ||
[Analyze grammar]

tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ |
arjunaśca yamau cobhau sarve te prāhasaṃstadā || 7 ||
[Analyze grammar]

nāmarṣayattatasteṣāmavahāsamamarṣaṇaḥ |
ākāraṃ rakṣamāṇastu na sa tānsamudaikṣata || 8 ||
[Analyze grammar]

punarvasanamutkṣipya pratariṣyanniva sthalam |
āruroha tataḥ sarve jahasuste punarjanāḥ || 9 ||
[Analyze grammar]

dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat |
saṃvṛtaṃ ceti manvāno dvāradeśādupāramat || 10 ||
[Analyze grammar]

evaṃ pralambhānvividhānprāpya tatra viśāṃ pate |
pāṇḍaveyābhyanujñātastato duryodhano nṛpaḥ || 11 ||
[Analyze grammar]

aprahṛṣṭena manasā rājasūye mahākratau |
prekṣya tāmadbhutāmṛddhiṃ jagāma gajasāhvayam || 12 ||
[Analyze grammar]

pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ |
duryodhanasya nṛpateḥ pāpā matirajāyata || 13 ||
[Analyze grammar]

pārthānsumanaso dṛṣṭvā pārthivāṃśca vaśānugān |
kṛtsnaṃ cāpi hitaṃ lokamākumāraṃ kurūdvaha || 14 ||
[Analyze grammar]

mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām |
duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata || 15 ||
[Analyze grammar]

sa tu gacchannanekāgraḥ sabhāmevānucintayan |
śriyaṃ ca tāmanupamāṃ dharmarājasya dhīmataḥ || 16 ||
[Analyze grammar]

pramatto dhṛtarāṣṭrasya putro duryodhanastadā |
nābhyabhāṣatsubalajaṃ bhāṣamāṇaṃ punaḥ punaḥ || 17 ||
[Analyze grammar]

anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata |
duryodhana kutomūlaṃ niḥśvasanniva gacchasi || 18 ||
[Analyze grammar]

duryodhana uvāca |
dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām |
jitāmastrapratāpena śvetāśvasya mahātmanaḥ || 19 ||
[Analyze grammar]

taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula |
yathā śakrasya deveṣu tathābhūtaṃ mahādyute || 20 ||
[Analyze grammar]

amarṣeṇa susaṃpūrṇo dahyamāno divāniśam |
śuciśukrāgame kāle śuṣye toyamivālpakam || 21 ||
[Analyze grammar]

paśya sātvatamukhyena śiśupālaṃ nipātitam |
na ca tatra pumānāsītkaścittasya padānugaḥ || 22 ||
[Analyze grammar]

dahyamānā hi rājānaḥ pāṇḍavotthena vahninā |
kṣāntavanto'parādhaṃ taṃ ko hi taṃ kṣantumarhati || 23 ||
[Analyze grammar]

vāsudevena tatkarma tathāyuktaṃ mahatkṛtam |
siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām || 24 ||
[Analyze grammar]

tathā hi ratnānyādāya vividhāni nṛpā nṛpam |
upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ || 25 ||
[Analyze grammar]

śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīmiva pāṇḍave |
amarṣavaśamāpanno dahye'hamatathocitaḥ || 26 ||
[Analyze grammar]

vahnimeva pravekṣyāmi bhakṣayiṣyāmi vā viṣam |
apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum || 27 ||
[Analyze grammar]

ko hi nāma pumāṃlloke marṣayiṣyati sattvavān |
sapatnānṛdhyato dṛṣṭvā hānimātmana eva ca || 28 ||
[Analyze grammar]

so'haṃ na strī na cāpyastrī na pumānnāpumānapi |
yo'haṃ tāṃ marṣayāmyadya tādṛśīṃ śriyamāgatām || 29 ||
[Analyze grammar]

īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm |
yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret || 30 ||
[Analyze grammar]

aśaktaścaika evāhaṃ tāmāhartuṃ nṛpaśriyam |
sahāyāṃśca na paśyāmi tena mṛtyuṃ vicintaye || 31 ||
[Analyze grammar]

daivameva paraṃ manye pauruṣaṃ tu nirarthakam |
dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tāmāhṛtāṃ tathā || 32 ||
[Analyze grammar]

kṛto yatno mayā pūrvaṃ vināśe tasya saubala |
tacca sarvamatikramya sa vṛddho'psviva paṅkajam || 33 ||
[Analyze grammar]

tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam |
dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ || 34 ||
[Analyze grammar]

so'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām |
rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā || 35 ||
[Analyze grammar]

sa māmabhyanujānīhi mātulādya suduḥkhitam |
amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: